समाचारं

२०२४ तमे वर्षे रोबोट् सम्मेलनं बीजिंगनगरे अगस्तमासस्य २१ दिनाङ्के उद्घाटितम् ।१६९ कम्पनीभिः ६०० तः अधिकानि नवीनपदार्थानि प्रदर्शितानि ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (२१ तमे) २०२४ तमस्य वर्षस्य विश्वरोबोट् सम्मेलनं बीजिंग-आर्थिक-प्रौद्योगिकी-विकासक्षेत्रे बेइरेन् यिचुआङ्ग-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शनकेन्द्रे उद्घाट्यते विश्वरोबोट् सम्मेलनस्य स्थायीस्थलरूपेण बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रे सम्प्रति १०० तः अधिकाः रोबोट्-पारिस्थितिकी-उद्यमाः सन्ति अस्मिन् एक्स्पो-समारोहे बीजिंग-यिझुआङ्ग-नगरस्य २० तः अधिकाः कम्पनयः प्रदर्शन्यां भागं गृह्णन्ति, ये "कर-कार्यकर्तारः" "पाक-मास्टराः" इत्यादीन् नवीनतम-रोबोट्-आनयनं करिष्यन्ति
कररोबोट् स्वायत्तरूपेण कार्यं कर्तुं शक्नुवन्ति
बीजिंग डोङ्गाङ्ग रुइहोङ्ग टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य बूथं गच्छन् भवन्तः एकं रोबोट् "कर संवर्गे" परिणतं प्रेक्षकैः सह उत्साहेन संवादं कुर्वन्तं द्रष्टुं शक्नुवन्ति इति वक्तुं शक्यते यत् रोबोट् करतत्त्वैः "पूर्णः" अस्ति
रिपोर्ट्-अनुसारं डोङ्गाङ्ग रुइहोङ्ग् इत्यनेन एआइ-मूर्त-रोबोट्-विशेषज्ञतायाः व्यावसायिक-प्रौद्योगिकी-कम्पनीरूपेण स्वतन्त्रतया "Xiaorui"-कर-सेवा-रोबोट्-इत्यस्य विकासः कृतः, यः कर-सेवा-हॉल-मध्ये स्वायत्तरूपेण कार्यं कर्तुं शक्नोति, तथा च बृहत्-आँकडा-भाषा-प्रतिरूपस्य माध्यमेन करदातृणां कर-अनुरोधं अवगन्तुं शक्नोति प्रश्नाः, एआइ-एल्गोरिदम्-माध्यमेन उत्तम-व्यापार-प्रतिक्रियाः प्रदातुं, कर-सेवासु "प्रौद्योगिक्याः भावः" च वर्धयन्ति ।
डोङ्गाङ्ग रुइहोङ्गस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् "कर-आदि-सरकारी-सेवासु मूर्त-रोबोट्-सम्भावनाः अतीव विस्तृताः सन्ति । वयं रोबोट्-कर-सेवानां च जैविक-एकीकरणस्य निरन्तरं अन्वेषणं कुर्मः । प्राधान्य-कर-नीतिभिः अस्माकं वित्तीय-दबावः न्यूनीकृतः, तथा च we have invested in new प्रौद्योगिकीसंशोधनविकासयोः अपि अधिकं धनं गच्छति” इति ।
पैनकेक् रोबोट् इत्यस्य पाककौशलं उत्तमम् अस्ति
एसएमसी समूहः विश्वप्रसिद्धः अनुसंधानविकासः, वायवीयघटकानाम् निर्माता च अस्ति, यस्य उद्योगे सर्वाधिकं अनुसंधानविकासः, निर्माणं, सेवाप्रणाली च अस्ति । अस्मिन् प्रदर्शने एसएमसी इत्यनेन "कमकार्बननवाचारः डिजिटलगुप्तचरसशक्तिकरणं च" इति विषये डिजिटलबुद्धिः, ऊर्जा-बचनां, सहकारिणां च रोबोट्-उत्पादानाम् एकां श्रृङ्खला प्रदर्शिता प्रौद्योगिक्या पूर्णं स्वचालितं तौलनं "जादूगरं" तः उत्तमपाककौशलयुक्तं पैनकेक "मास्टर" यावत्, प्रत्येकं मॉडलं औद्योगिकबुद्धेः रोबोटिक्सप्रौद्योगिक्याः च उत्तमसंयोजनम् अस्ति, यत् रोबोटिक्स-उद्योगे एसएमसी-उत्पादानाम् भूमिकां सर्वतोमुखेन च प्रदर्शयति बहुकोण प्रकार।
"मम विचारेण एषा न केवलं प्रदर्शनी, अपितु विचाराणां टकरावस्य प्रेरणाविस्फोटस्य च भव्यः कार्यक्रमः अपि अस्ति। नूतनयुगस्य सन्दर्भे बुद्धिमान् प्रौद्योगिक्याः प्रबलविकासेन आनयन्तः असीमिताः नवीनाः अवसराः सर्वे साझां कर्तुं शक्नुवन्ति। " said the relevant person in charge of SMC Group , “एकः विदेशीय-वित्तपोषितः उद्यमः इति नाम्ना, वयं येषु करनीतिषु संलग्नाः स्मः, तेषु केचन तुल्यकालिकरूपेण जटिलाः सन्ति। विकासक्षेत्रकरब्यूरो कठिनतानां शीघ्रं समाधानार्थं 'कर-उद्यम' तन्त्रस्य उपयोगं करोति विकासे वयं सम्मुखीभवामः” इति ।
चाय कला रोबोट् "मृदुशक्ति" दर्शयति।
एतत् अवगम्यते यत् वर्तमानकाले उद्योगः अद्यापि लचीलानां, विशेषाकारस्य, भंगुरस्य च वस्तूनाम् हस्तभारस्य अवरोहणस्य च उपयोगं करोति, तथा च मृदुरोबोट्-विकासेन एतादृशीनां "अन्तिम-सेन्टिमीटर्"-उत्पादनसमस्यानां समाधानं कर्तुं शक्यते
बीजिंग सॉफ्ट रोबोट टेक्नोलॉजी कं, लिमिटेड चीनदेशे सॉफ्टवेयर प्रौद्योगिक्यां विशेषज्ञतां प्राप्तः प्रथमः "लघुविशालः" उद्यमः अस्ति । कम्पनीयाः मूल-उत्पादः लचीलाः ग्रिपरः इति विशेषाकारस्य नाजुकवस्तूनाम् क्रमणं, पैकेजिंग्, निबन्धनं च इति क्षेत्रेषु सफलतया उपयोगः कृतः अस्ति अमेरिका, जापान, दक्षिणकोरिया, यूरोप, दक्षिणपूर्व एशिया इत्यादिषु २६ देशेषु उत्पादानाम् निर्यातः भवति ।
अस्मिन् प्रदर्शने कम्पनी मृदुरोबोट्-इत्यस्य "मृदुशक्तिं" प्रदर्शयितुं बुद्धिमान् अन्तरक्रियाशीलं रोबोट्-चाय-कला-प्रदर्शन-मञ्चं प्रदर्शनीस्थले आनयिष्यति इति अवगम्यते
मृदुरोबोट्-प्रभारी व्यक्तिः अवदत् यत् लघु-मध्यम-आकारस्य प्रौद्योगिकी-आधारित-उद्यमानां रूपेण अपर्याप्त-निधिः निरन्तर-नवीनीकरणस्य सम्मुखे प्रमुखा समस्या अस्ति कर प्रोत्साहनं उद्यमानाम् अनुसन्धानं विकासं च निरन्तरं सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति बीजिंग आर्थिक-प्रौद्योगिकी-विकासक्षेत्रस्य कर-ब्यूरो "अनुकूलित-ई-सेवानां" तथा "ऑनलाइन्" इत्यस्य माध्यमेन "बिन्दु-बिन्दु-पर्यन्तं" सटीकं कर-प्राथमिकता-नीति-पुशं प्रदाति guidance" to allow them to प्रौद्योगिकी नवीनतायां अधिकं विश्वासः भवतु।
प्रतिवेदन/प्रतिक्रिया