समाचारं

शाण्डोङ्ग ताइशान् अस्मिन् समये "कठिनसमस्यायाः" सामनां कृतवान्!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एएफसी चॅम्पियन्स् लीग् प्लेअफ् इत्यस्मिन् शाण्डोङ्ग ताइशान् १२० मिनिट् यावत् कठिनं युद्धं कृतवान्, पेनाल्टी-द्वारा बैंकॉक् युनाइटेड्-क्लबस्य निर्गमनं कृत्वा मुख्य-अङ्क-पर्यन्तं गतः!

चीनीसुपरलीगस्य अन्तिमपरिक्रमे केवलं विदेशीयक्रीडकेन सह क्रीडति स्म ताइशान्-दलेन "अप्रत्याशितरूपेण" शक्तिशालिनः चेङ्गडु-चेङ्गडु-नगरं ३ गोलैः पराजितम् एतेन विजयेन लीगस्य ३-क्रीडा-हारस्य क्रमः समाप्तः, एकः... दीर्घकालीन मन्दता।

गहनकार्यक्रमस्य अन्तर्गतं त्रयः मोर्चासु स्पर्धां कुर्वन् शाण्डोङ्ग ताइशान् एएफसी चॅम्पियन्स् लीग् तथा चाइनीज सुपरलीग् इत्येतयोः द्वयोः अपि भावनां पुनः प्राप्तवान् अस्ति। तृतीयस्तरस्य सफलतां प्राप्तुं शक्नुवन्ति वा इति आगामिनि फुटबॉलसङ्घकपस्य उपरि निर्भरं भवति।

एकस्मिन् अर्थे एएफसी चॅम्पियन्स् लीग्, लीग् इत्येतयोः अपेक्षया एफए कप इत्यस्य महत्त्वम् अधिकम् अस्ति । लीगः चॅम्पियनशिप-विजयस्य आशां त्यक्तवती अस्ति, एएफसी-चैम्पियन्स्-लीग्-क्रीडा केवलं पुरस्कार-धनार्थं युद्धं कुर्वन् अस्ति । केवलं फुटबॉल-सङ्घ-कप-क्रीडायां ताइशान्-दलः अद्यापि चॅम्पियनशिप-क्रीडायाः स्पर्धायाः सस्पेन्सं धारयति ।

अतः अस्मिन् क्वार्टर् फाइनल-परिक्रमे हेनान्-दलस्य सम्मुखीभवन् शाण्डोङ्ग-तैशान्-इत्यस्य कृते लापरवाही कर्तुं राजधानी नास्ति ।

यदि वयं पूर्वतुलनाभिः गच्छामः तर्हि हेनान्-दलस्य सम्मुखीभवने शाण्डोङ्ग ताइशान् मूलतः निश्चितः विजेता अस्ति । परन्तु अस्मिन् ऋतौ अत्यधिकाः संकेताः सन्ति यत् हेनान्-दलस्य अतिक्रमणं दलस्य कृते एतावत् सुलभं नास्ति ।