समाचारं

बेक्सी-बम-प्रहारस्य विषये नूतनाः वार्ताः सन्ति! जर्मनीदेशः प्रथमं गिरफ्तारीपत्रं निर्गच्छति, निश्चितरूपेण च, युक्रेनदेशिनः सन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जलस्य अधः उच्चैः कोलाहलः अभवत्, नोर्ड् स्ट्रीम् १, २ च शीतलम् इति घोषितौ । वर्षद्वयात् पूर्वं रूस-युक्रेन-देशयोः मध्ये प्रचलति संघर्षस्य कारणात् केषाञ्चन आधारभूत-उपकरणानाम् "राजनीतिकीकरणं" कर्तव्यम् आसीत्, अतः ते अस्य युद्धस्य तोप-अग्निः अभवन् २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के रूस-देशात् जर्मनी-देशं प्रति बाल्टिक-सागरेण अन्येषु देशेषु च परिवहनं कृतानि प्राकृतिकवायु-पाइप्-लाइनानि नोर्ड् स्ट्रीम् १, २ च जानी-बुझकर विध्वंसितानि, येन यूरोप-देशेन सह रूसस्य ऊर्जा-सहकार्यं प्रत्यक्षतया प्रभावितम्

यतः स्थानं डेन्मार्क-स्वीडेन्-देशयोः समीपे जलक्षेत्रे स्थितम् आसीत्, तस्य प्राप्तकर्ता जर्मनीदेशः आसीत्, तथापि त्रयः देशाः अन्वेषणं कर्तुं आरब्धवन्तः यद्यपि गैज्प्रोम्-संस्थायाः स्थले एव अन्वेषणं कर्तुं अनुमतिः आसीत्, तथापि नाटो-रूसयोः मध्ये भवितुं शक्नुवन्तः सङ्घर्षस्य कारणात् अधिकं सुरागः नासीत् स्वाभाविकतया प्राप्ताः आसन् । रूसदेशः अनिर्णयात्मकस्य अन्वेषणस्य कारणात् त्रयाणां देशानाम् राजदूतान् रूसदेशं आहूतवान्, परन्तु तदनन्तरं केवलं जर्मनीदेशः एव नौकाया: विस्फोटकलेशानां च आधारेण किमपि व्यावहारिकं कृतवान् इति विश्वासः आसीत् ते एजेण्ट्-दलम् अपि लक्ष्यं कृतवन्तः यतः ते घटनायाः पूर्वं पश्चात् च युक्रेनदेशे आसन्, केवलं तस्मिन् दिने एव शङ्कितायाः नौकायाम् आरुह्य आसन्