समाचारं

७५ वर्षीयः रूसीवायुसेनायाः मेजर जनरलः कुर्स्कनगरे मृतः : सः पुटिन् इत्यनेन सह चेचन्यादेशस्य उपरि युद्धविमानं उड्डीयत

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव कुर्स्क-प्रान्तस्य अग्रपङ्क्तौ अन्यः सेनापतिः मृतः ।

रूसीवार्तानुसारं : १.

रूसीसङ्घस्य ७५ वर्षीयः मेरिटोरियल पायलट्, लिपेट्स्क्-नगरस्य चतुर्थस्य युद्ध-अनुप्रयोगस्य पायलट्-पुनर्प्रशिक्षणकेन्द्रस्य पूर्वनिदेशकः, इर्कुत्स्क-विमानन-कारखानस्य परीक्षण-पायलट्, "रूसी-बाज"-उड्डयन-प्रदर्शन-दलस्य प्रथमः नेता अलेक्जेण्डर् च .मेजर जनरल् निकोलायेविच् खाचेव्स्की कुर्स्क ओब्लास्ट् इत्यस्मिन् युद्धमिशनं कुर्वन् वीररूपेण मृतः ।

अधिकविस्तृतप्रतिवेदनानुसारं वायुसेनायाः मेजर जनरलः सु-३४ बम्बविमानं उड्डीयमानः आसीत् यत् दुर्भाग्येन युक्रेनदेशस्य क्षेपणास्त्रेण आहतम्, यस्य परिणामेण विमानं दुर्घटितम् अभवत्, सर्वेषां मृत्योः कारणम् अभवत्

यद्यपि एषा वार्ता लघुः अस्ति तथापि अद्यापि अत्यन्तं आश्चर्यजनकम् अस्ति।

प्रथमं, रूसीपुरुषाणां औसत आयुः केवलं ६७.५ वर्षाणि यावत् अस्ति, मेजर जनरल् खाचेव्स्की पूर्वमेव वृद्धः अस्ति तथा च रूसीसैन्यस्य राष्ट्रियनिधिः अस्ति सः अद्यापि ७५ वर्षे सु-३४ युद्धविमानं चालयति।, उड्डीयत बम-प्रहार-कार्यं कर्तुं युद्धस्य अग्रणीः अभवत् ।

किं रूसी-वायु-अन्तरिक्ष-सेना वास्तवमेव सर्वान् पराजितवान् ?