समाचारं

सिङ्गापुरस्य प्रधानमन्त्री चीनीयशिक्षायाः सुधारणे बलं ददाति : द्विभाषिणः जनाः पूर्वीयपाश्चात्यदेशयोः सह उत्तमं कर्तुं शक्नुवन्ति।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अस्माकं न केवलं 'अभिजातवर्गः' अस्ति, अस्माकं 'सारः' अपि अस्ति, यः मेमासे कार्यभारं स्वीकृतवान्, सः अद्यैव सिङ्गापुरे राष्ट्रियदिवसस्य सभायां प्रधानमन्त्रीरूपेण प्रथमं भाषणं दत्तवान्।

अत्र "सारः" वस्तुतः "चीनीभाषायां प्रवीणाः प्रतिभाः (सिङ्गापुरे चीनीभाषायाः अभिव्यक्तिमार्गः)" इति संक्षिप्तः ।

सिङ्गापुरे चीनजनसंख्या देशस्य जनसंख्यायाः ७५% भागः अस्ति तथापि यतः आङ्ग्लभाषा देशस्य भाषा अस्ति तथा च विद्यालयस्य अध्यापनं मुख्यतया आङ्ग्लभाषायां भवति, अतः बहवः युवानः चीनीभाषायां प्रवाहपूर्वकं अभिव्यक्तिं कर्तुं न शक्नुवन्ति

चीनीभाषायां निपुणतां प्राप्तुं असमर्थता न केवलं सांस्कृतिकविरासतां संकटग्रस्तं करोति, अपितु सिङ्गापुरस्य भविष्यस्य विकासाय अपि खतराम् उत्पद्यते। एशियायां महत्त्वपूर्णं व्यापारवित्तीयकेन्द्रत्वेन, "एशियाद्वारम्" इति अपि प्रसिद्धम्, यदि केवलं "अभिजातवर्गाः" सन्ति तर्हि पूर्वपश्चिमयोः सेतुरूपेण कार्यं कर्तुं कठिनं भविष्यति

राष्ट्रियदिवसस्य रैली प्रायः सिङ्गापुरस्य क्रमिकप्रधानमन्त्रिभिः प्रतिवर्षं प्रदत्तं महत्त्वपूर्णं भाषणं भवति, सिङ्गापुरस्य वर्तमानस्थितेः सारांशस्य अतिरिक्तं भविष्यस्य दृष्टिः अपि वर्णिता अस्ति तथा च सर्वान् सिङ्गापुरजनाः एकत्र भविष्यं प्रति गन्तुं प्रेरयति।

राष्ट्रियदिवसस्य रैलीयां भाषणे दर्शितस्य नीतिदिशायाः विषये शङ्घाई अन्तर्राष्ट्रीय अध्ययनसंस्थायाः दक्षिणपूर्व एशिया अनुसन्धानकेन्द्रस्य निदेशकः झोउ शिक्सिन् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् लॉरेन्स वोङ्गः स्वस्य भाषणस्य समये अतीव समीपयोग्यः अतीव स्थिरः च आसीत् the same time, Lawrence Wong has worked with former Prime Minister Lee Hsien Loong for many years , नीतिसम्बद्धे उत्तमः मौनसमझः अस्ति, प्रशासनस्य आरम्भिकेषु दिनेषु कोऽपि प्रमुखः नीतिसमायोजनः न भविष्यति।

जनान् चीनीभाषायाः प्रवीणतां वर्धयितुं प्रोत्साहयन्तु