समाचारं

वुहान ओपन टिकट! झेङ्ग किन्वेन् युद्धाय गच्छति!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर हू डिकाई तथा ज़ौ बिन्

संवाददाता हू जिंगजिंग झांग ली

२० अगस्तदिनाङ्के प्रातःकाले २०२४ तमस्य वर्षस्य डोङ्गफेङ्ग् लान्टु वुहान टेनिस् ओपन इत्यस्य टिकट उद्घाटनसमारोहः वुहान् जननिकुञ्जे अभवत् । हुबेई-टेनिस्-क्रीडकः पेरिस-ओलम्पिक-महिला-टेनिस्-एकल-विजेता च झेङ्ग-किन्वेन्-इत्यनेन प्रशंसकानां कृते एकस्य भिडियो-रूपेण आमन्त्रणं प्रेषितम् यत् "अस्मिन् वर्षे वुहान-ओपन-क्रीडायां उत्तमं प्रदर्शनं कर्तुं अहं उत्सुकः अस्मि । आशासे यत् सर्वे मम जयजयकारं कर्तुं वुहान-ओपन-क्रीडायां आगन्तुं शक्नुवन्ति .अस्माकं वुहान ओपनं सर्वेषां कृते उद्घाटितम् अस्ति!”

२०२४ तमे वर्षे वुहान-टेनिस् ओपन-क्रीडा चीनदेशस्य त्रयोः उच्चस्तरीय-टेनिस्-क्रीडासु अन्यतमम् अस्ति उद्घाट्यते अस्मिन् वर्षे WTA1000 स्तरस्य आयोजनस्य अन्तिमः विरामः अपि अस्ति । तावत्पर्यन्तं विश्वस्य शीर्षस्थानां खिलाडयः प्रायः १२० वुहाननगरे एकत्रिताः भविष्यन्ति, पेरिस-ओलम्पिक-महिला-एकल-विजेता झेङ्ग-किन्वेन्, मिश्रित-युगल-उपविजेता वाङ्ग-जिन्युः च मेजबान-देशस्य प्रतिनिधित्वेन चीनीय-टेनिस्-क्रीडायाः शक्तिं प्रदर्शयिष्यन्ति |. २०२४ तमस्य वर्षस्य फ्रेंच ओपन-विजेता स्वियाटेक्, २०२४ विम्बल्डन्-विजेता क्रेज्सिकोवा, २०२४-ऑस्ट्रेलिया-ओपन-विजेता तथा २०१८ तथा २०१९ तमस्य वर्षस्य वुहान-ओपन-विजेता सबालेन्का, २०२३ यूएस ओपन-विजेता गौफ् इत्यादयः शीर्षस्थाः खिलाडयः अपि स्पर्धां कर्तुं हान्-नगरम् आगमिष्यन्ति

टिकट उद्घाटनसमारोहे स्थले एव परिचयस्य अनुसारम् अस्मिन् वर्षे वुहान ओपन वुहान ऑप्टिक्स वैली अन्तर्राष्ट्रीय टेनिस केन्द्रे भविष्यति प्रतियोगितायाः अवधिः ५ अक्टोबर् तः अक्टोबर् १३ पर्यन्तं भवति प्रथमदिनद्वयं योग्यतापरिक्रमाः सन्ति तथा च... गतसप्तदिनानि मुख्यपरिक्रमाः सन्ति। अस्य क्रीडायाः विविधाः टिकटप्रकाराः सन्ति, यथा कार्निवलस्य टिकटं, आनन्दस्य टिकटं, केन्द्रन्यायालयस्य टिकटं च । केन्द्रीयक्रीडाङ्गणे मैदानस्य अन्तः टिकटस्य मूल्यं ५८० युआन् तः १,८८० युआन् पर्यन्तं भवति, ग्राण्डस्टैण्ड् टिकटस्य मूल्यं च १८० युआन् तः ६८० युआन् यावत् भवति ते दिवसस्य सायंकालस्य च क्रीडासु विभक्ताः सन्ति दिवारात्रौ क्रीडासु । स्टेडियम १ इत्यस्य मजेदारटिकटस्य १०० युआन्, ओलम्पिकक्रीडाकेन्द्रे (न्यायालयः २/३/४/५) कार्निवलटिकटस्य ५० युआन् च अस्ति ।

प्रतियोगितानां अतिरिक्तं अस्मिन् वर्षे वुहान ओपन इत्यस्मिन् "वुहान ओपन कार्निवल", "गो! गो प्ले", "सिटी टेनिस् फीवर" इत्यादीनां हाइलाइट् क्रियाकलापानाम् अपि निर्माणं कृतम् भवान् विविध-टेनिस-क्रियाकलापयोः भागं ग्रहीतुं, नाट्य-प्रदर्शनानि द्रष्टुं, क्रीडा-उपकरणं क्रेतुं, अन्तर्राष्ट्रीय-तारकैः सह साक्षात्कारं अपि कर्तुं शक्नोति!

प्रथमं वुहान ओपन-क्रीडा २०१४ तमे वर्षे सफलतया आयोजितम् इति अवगम्यते । तस्मिन् समये एतत् डब्ल्यूटीए सुपर फाइव् इति स्पर्धा आसीत्, एकलविजेतृत्वस्य कृते ९०० अंकाः प्राप्ताः । २०२१ तमस्य वर्षस्य सत्रस्य आरम्भे डब्ल्यूटीए इत्यनेन इवेण्ट् स्तराः पुनः परिभाषिताः, क्राउन पर्ल्, सुपर फाइव् च प्रतियोगिताः डब्ल्यूटीए१००० इवेण्ट् इति वर्गीकृताः २०१४ तः २०१९ पर्यन्तं वीनस् विलियम्स, हिङ्गिस्, शारापोवा, वोज्निआक्की इत्यादयः प्रसिद्धाः सुपरस्टारः सर्वे अत्र एव स्थितवन्तः । २०१४ तमे वर्षे चेक्-देशस्य खिलाडी क्विटोवा प्रथमवारं वुशु-ओपन-महिला-एकल-विजेता अभवत् २०१७ तमे वर्षे फ्रान्सदेशस्य गार्शिया चॅम्पियनशिपं जित्वा २०१८ तमे वर्षे २० वर्षीयः बेलारूसी साबालेन्का चॅम्पियनशिपं जित्वा २०१९ तमे वर्षे सर्वोच्चस्तरीयं चॅम्पियनशिपं जित्वा साबालेन्का पुनः एकवारं चोटैः मुक्तवती आधिपत्यं कृत्वा महिलानां एकलविजेतृत्वस्य सफलतया रक्षणं कृत्वा प्रथमा खिलाडी अभवत् ।

वुहान ओपन इत्यस्मिन् पूर्वस्पर्धासु प्रतिवर्षं चीनदेशस्य बहवः स्वर्णपुष्पाः भागं गृहीतवन्तः, येषु महिलानां एकलक्रीडायां सर्वोत्तमः परिणामः वाङ्ग किआङ्ग इत्यनेन निर्वाहितः २०१८ तमे वर्षे वाङ्ग किआङ्ग् इत्यनेन प्वेर्टोरिकोदेशस्य रियो-ओलम्पिक-महिला-एकल-विजेतारं पुइग्-इत्येतत् सहजतया सीधा-सेट्-मध्ये पराजितं कृत्वा स्वस्य करियरस्य सर्वोत्तम-अभिलेखः निर्मितः, प्रथमवारं सुपर-फाइव्-क्रीडायाः सेमीफाइनल्-पर्यन्तं च प्रवेशः कृतः सेमीफाइनल्-क्रीडायां वाङ्ग् किआङ्ग् तदनन्तरं स्पर्धायां उपविजेतस्य कोन्टावेइट्-विरुद्धं चोटकारणात् निवृत्तः अभवत्, अन्तिमपक्षे अपि न गतः ।

व्यावसायिकटेनिस्-क्रीडायां झेङ्ग-किन्वेन्-महोदयस्य करियरस्य आरम्भः अपि वुहान-ओपन-क्रीडायां अभवत् । २०१९ तमे वर्षे हुबेई-प्रान्तस्य वुहान-नगरस्य एकमात्रः खिलाडी इति रूपेण १७ वर्षीयः झेङ्ग् किन्वेन् वाइल्ड् कार्ड्-इत्यनेन वुहान-ओपन-क्वालिफाइंग्-प्रतियोगितायां प्रविष्टवान् । यद्यपि सा प्रसिद्धं रूसी-क्रीडकं कुज्नेत्सोवा-इत्येतत् आव्हानं कर्तुं असफलतां प्राप्तवती तथापि विश्वस्य शीर्ष-व्यावसायिक-क्रीडकानां विरुद्धं तस्याः उत्तमं प्रदर्शनं नेत्रयोः आकर्षकम् आसीत् ।

अस्मिन् वर्षे प्रथमवारं मुख्यरूपेण ड्रॉ-क्रीडकरूपेण वुहान-ओपन-क्रीडायां झेङ्ग-किन्वेन् कीदृशं परिणामं प्राप्स्यति? किं अन्तिमपक्षे विजयं प्राप्य वुहान ओपन-क्रीडायां विजयं प्राप्य प्रथमः चीनीयः स्वर्णपुष्पः भवितुम् अर्हति ? सर्वे प्रतीक्षन्ते पश्यन्ति च।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया