समाचारं

८० लक्षं वार्षिकं वेतनं, रॉकेट्स् -क्लबं प्रति पुनः आगच्छन्तु! सफलतया गतिं विपर्यययन्तु, बलवान् क्रीडकः पुनः आगच्छति चेदपि भवतः स्थितिं कम्पयितुं कठिनं भविष्यति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः रॉकेट्स्-क्लबः ५०% विजयस्य दरं प्राप्तवान्, अतः अग्रिमे ऋतौ अस्य पूर्वस्य "अजेयस्य अल्पशक्तिस्य" प्रदर्शनेन पुनः प्रशंसकानां ध्यानं आकर्षितम् विशेषतः रॉकेट्स्-क्लबः शेपर्ड्-इत्यस्य चयनानन्तरं आगामि-सीजन-मध्ये तेषां आन्तरिक-स्पर्धा अत्यन्तं तीव्रा भविष्यति । सम्प्रति इदं प्रतीयते यत् रॉकेट्स्-क्लबस्य आरम्भिक-पङ्क्तिः अपरिवर्तिता एव तिष्ठेत् शेन् जिंग्, जबरी स्मिथ-जूनियर, डिल्लन्, वैनव्लीट्, जेलेन् ग्रीन इत्यादीनां पञ्चपुरुषसमूहस्य स्थानानि अद्यापि अल्पकाले एव स्थिराः भविष्यन्ति तथापि शेपर्डः विकल्परूपेण अवश्यमेव सन्तुष्टः न भविष्यति, विट्मोर्, एतानः च, यः पुनः आगतः, ते अपि कार्यभारं ग्रहीतुं उत्सुकाः सन्ति, अमेन् थॉम्पसनस्य अपि पर्याप्तसमयस्य आवश्यकता वर्तते। ८० लक्षं वार्षिकवेतनं प्राप्य, रॉकेट्स्-क्लबं प्रति प्रत्यागत्य, महत्त्वपूर्णक्षणे गतिं विपर्ययितुं च, ह्यूस्टन्-नगरस्य कृते भवन्तं स्थापयितुं महत्त्वपूर्णम् अस्ति

आन्तरिकक्षेत्रे विशेषतः केन्द्रस्थाने रॉकेट्स्-क्लबः अपि कष्टानां सामनां करोति । विगतस्य ऋतुस्य तुलने विकल्पकेन्द्ररूपेण प्रायः कोऽपि उपलब्धः नास्ति, अधिकांशकालं केवलं दिग्गजः जेफ् ग्रीनः एव उपयोक्तुं शक्यते । अग्रिमे सत्रे रॉकेट्स्-क्लबस्य प्रशिक्षकस्य उडोका-क्लबस्य शिरोवेदना भवितुम् अर्हति । तथापि ऋतुस्य आरम्भे तस्य बहु चिन्ता न कर्तव्या अद्यापि शेन् जिंगस्य मुख्यविकल्पः भविष्यति, यतः पूर्वं रॉकेट्स्-क्लबस्य कृते व्यापारितः स्टीवेन् एडम्स् एकस्मिन् साक्षात्कारे अवदत् यत् सः अद्यापि... पुनर्प्राप्ति अवस्था । शल्यक्रियायाः अनन्तरं एडम्स् सम्प्रति तस्मिन् स्तरे नास्ति यत्र सः सम्मुखीकरणप्रशिक्षणे भागं ग्रहीतुं शक्नोति सः एकमात्रः कोर-रोटेशन-सदस्यः आसीत् यः जेलेन् ग्रीन-इत्यनेन आयोजिते रॉकेट्स्-क्लबस्य आन्तरिक-प्रशिक्षण-शिबिरे भागं न गृहीतवान् अस्मात् दृष्ट्या आगामिस्य ऋतुस्य आरम्भे लण्डेलस्य स्थितिः अद्यापि स्थिरः अस्ति ।