समाचारं

२०१० तः मौरिन्हो कति अवसरान् त्यक्तवान्? रोमनगरे अन्तिमः अवसरः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००९-२०१० तमस्य वर्षस्य सत्रे मौरिन्हो इत्यनेन इण्टर मिलानस्य नेतृत्वं कृत्वा "टीम् कॉस्मोस्" बार्सिलोना इत्यस्मात् चॅम्पियन्स् लीग् उपाधिः अपहृतः । एतत् अन्तिमवारं यदा मौरिन्हो "विश्वस्य आधिपत्यं करोति" इति । म्यान्चेस्टर-युनाइटेड्-क्लबतः निष्कासितः सन् मौरिन्हो-इत्यस्य उपरि "पुराण-रणनीतिः" इति लेबलं कृतम् । अधुना मौरिन्हो तुर्की-सुपरलीग्-क्रीडायां न्यूनीकृतः अस्ति । अतः चॅम्पियन्स् लीग्-विजयात् आरभ्य अन्ततः पञ्च-प्रमुख-लीग-क्रीडायाः विदाईपर्यन्तं मौरिन्हो स्वस्य सामर्थ्यं सिद्धयितुं कति अवसरान् त्यक्तवान्?

चेल्सी-नगरं न त्यक्तव्यम् आसीत् : मौरिन्हो अनियमितः आत्मघाती च अस्ति

अन्तिमवारं पञ्चसु प्रमुखलीगेषु मौरिन्होः उपाधिं प्राप्तवान् चेल्सी-क्लबस्य प्रभारी द्वितीयकाले एव । यदि द्वितीयसीजनस्य मौरिन्हो इत्यस्य दलवैद्यस्य समस्या नास्ति तथा च स्वस्य अनियंत्रितक्रोधं किञ्चित् नियन्त्रयितुं शक्नोति तर्हि मम भयम् अस्ति यत् कोन्टे इत्यस्य चॅम्पियन्स् लीग् जितुम् दलस्य नेतृत्वं न द्रष्टव्यम् इति। वस्तुतः चेल्सी-क्लबस्य खिलाडयः रचना, मौरिन्हो-रणनीत्याः परिचितता च अतीव अधिका अस्ति, ते च प्रायः मौरिन्हो-महोदयस्य स्वाभाविकं दलम् अस्ति । मौरिन्हो इत्यस्य क्षयः स्वस्य आत्मविनाशात् उद्भूतः अस्ति ।