समाचारं

शेयरबजारे मार्जिनव्यापारव्यापारः कथं संचालितः भवति न्यूनदराणि प्राप्तुं खातं कथं उद्घाटयितुं शक्यते?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्जिनवित्तपोषणं प्रतिभूतिऋणप्रदानव्यापारं च लेनदेनपद्धतिं निर्दिशति यस्मिन् निवेशकाः प्रतिभूतिक्रयणार्थं प्रतिभूतिकम्पनीभ्यः धनं ऋणं गृह्णन्ति वा विक्रयणार्थं प्रतिभूतिऋणं गृह्णन्ति, प्रतिभूतिप्रतिभूतीनां वा निधिनां वा गारण्टीरूपेण उपयोगं कुर्वन्ति

मार्जिनव्यापारस्य प्रतिभूतिऋणव्यवहारस्य च कृते प्रथमं मार्जिनव्यापारं प्रतिभूतिऋणलेखं च उद्घाटयितुं प्रतिभूतिकम्पनीयां मार्जिनव्यापारं प्रतिभूतिऋणलेखं च उद्घाटयितुं भवद्भिः प्रासंगिकपरिचयदस्तावेजाः वित्तीयसंपार्श्विकं च प्रदातव्यम्, तथा च मार्जिनव्यापारे हस्ताक्षरं कर्तव्यम् तथा प्रतिभूतिऋणसमझौता तथा जोखिमप्रकाशनपत्रम्।

मार्जिनव्यापारखातं उद्घाट्य निवेशकाः प्रतिभूतिकम्पनीभ्यः वित्तपोषणार्थं वा प्रतिभूतिऋणार्थं वा आवेदनं कर्तुं शक्नुवन्ति । निवेशकानां आवेदनकाले निक्षेपरूपेण निश्चितराशिं धनं वा प्रतिभूतिपत्रं वा प्रदातव्यम् । प्रतिभूतिकम्पनयः मार्जिन अनुपातस्य आधारेण विशिष्टवित्तपोषणराशिः प्रतिभूतिऋणमात्राः च दास्यन्ति।

वित्तपोषणराशिं प्रतिदातुम् : सहमतकालस्य अन्तः निवेशकानां वित्तपोषणमूलधनं व्याजं च परिशोधयितुं आवश्यकम्। प्रत्यक्षतया ऋणस्य परिशोधनार्थं प्रतिभूतिविक्रयणं वा भवितुम् अर्हति अर्थात् ऋणस्य परिशोधनार्थं मार्जिनव्यापारलेखे प्रतिभूतिविक्रयणं वा भवितुम् अर्हति

प्रतिभूतिः प्रत्यागन्तुं व्याजं च दातव्यम् : सहमतकालस्य अन्तः निवेशकानां कृते समानसङ्ख्यायाः विविधतायाः च प्रतिभूतीनां पुनः क्रयणं कृत्वा प्रतिभूतिकम्पनीं प्रति प्रत्यागन्तुं, तत्सम्बद्धं प्रतिभूतिऋणशुल्कं च दातुं आवश्यकता वर्तते पुनर्भुक्तिविधिः नगदबन्धनपुनर्भुक्तिः (ऋणं गृहीतप्रतिभूतिः प्रत्यक्षतया प्रत्यागन्तुं), अथवा क्रयबन्धनपुनर्भुक्तिः (तमेव प्रतिभूतिक्रयणं कृत्वा प्रतिगमनं) भवितुम् अर्हति