समाचारं

राष्ट्रीय न्यास बन्धक कार्यक्रम : प्रधान भुगतान स्थगन

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के किङ्ग्डाओ हाइके होल्डिङ्ग्स् कम्पनी लिमिटेड् (उदाहृतः: हाइके होल्डिङ्ग्स्) इत्यनेन निवेशकानां कृते एकं वक्तव्यं जारीकृतम् यत् "प्रियनिवेशकाः: (NT TAXB03- No. 23018-01) The National Trust Bond Subscription Confirmation Letter इत्यस्य अनुसारम् नियमं करोति यत् कम्पनी ग्राहकस्य मूलधनं व्याजं च क्रमशः 18 अगस्त 2024 तः आरभ्य दातव्यं समूहस्य रणनीतिकसमायोजनस्य कारणात् प्रथमं व्याजं दातव्यं भविष्यति, तथा च मूलधनं एकमासपर्यन्तं भुक्तिः (सहमतव्याजेन) स्थगितम् भविष्यति। ” इति ।

तदतिरिक्तं २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के समाचारानुसारं हाइके होल्डिङ्ग्स् इत्येतत् शङ्घाई-वाणिज्यिकपत्रविनिमयस्य स्वीकारकानां अतिदेयसूचौ निरन्तरं अतिदेयसूचौ च समाविष्टम् आसीत् २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः बिलस्वीकारस्य अतिदेयशेषः ८० मिलियन युआन् आसीत्, सञ्चितः अतिदेयराशिः २४५ मिलियन युआन् यावत् अभवत् ।

हाइके होल्डिङ्ग्स् इति किङ्ग्डाओ ब्लू वैली मैनेजमेण्ट् ब्यूरो इत्यनेन सह प्रत्यक्षतया सम्बद्धा राज्यस्वामित्वयुक्ता कम्पनी अस्ति यस्याः स्थापना २०१२ तमस्य वर्षस्य दिसम्बरमासे ३ अरब युआन् इत्यस्य पंजीकृतपूञ्जी ३८.४ अरब युआन् इत्यस्य सम्पत्तिपरिमाणेन च अभवत् । कम्पनी ब्लू वैली इत्यस्य मूलक्षेत्रे महत्त्वपूर्णा आधारभूतसंरचनानिर्माणसंस्था अस्ति, तस्याः व्यवसायस्य च सशक्ताः क्षेत्रीयाः अनन्यलाभाः सन्ति । अस्य अनेकाः सहायककम्पनयः सन्ति, यत्र किङ्ग्डाओ ओशन टेक्नोलॉजी इन्वेस्टमेण्ट् एण्ड् डेवलपमेण्ट् ग्रुप् कम्पनी लिमिटेड् (हाइके ग्रुप् इति उच्यते), बीजिंग ब्लू स्टार टेक्नोलॉजी डेवलपमेण्ट् कम्पनी, किङ्ग्डाओ हाइहेक्सिन् रियल एस्टेट् कम्पनी लिमिटेड इत्यादयः सन्ति