समाचारं

पञ्च ब्रिक्सदेशाः डी-डॉलरीकरणविषये सहमतिम् अवाप्तवन्तः, निपटनार्थं आरएमबी-इत्यस्य उपयोगं करिष्यन्ति, त्रयः देशाः च सम्मिलितुं आवेदनं कृतवन्तः ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी उपग्रहसमाचारसंस्थायाः अनुसारं यथा यथा अमेरिकादेशे आन्तरिकसंकटस्य कारणेन वैश्विकसंकटस्य श्रृङ्खला प्रसृता भवति तथा तथा ब्रिक्स-तन्त्रं लोकप्रियं जातम्, इरान्, बेलारूस्, अर्जेन्टिना च ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं आवेदनं कृतवन्तः विश्वे ब्रिक्सदेशानां आर्थिकभागः दशकद्वये द्वादशभागात् अधुना एकचतुर्थांशं यावत् वर्धितः अस्ति इराणस्य राष्ट्रपतिना ब्रिक्स-शिखरसम्मेलनस्य समये वैश्विक-उच्चस्तरीय-संवादे इराणं ब्रिक्स-तन्त्रे सम्मिलितुं इच्छुकः इति and use its अस्य भौगोलिकलाभः ब्रिक्सदेशेषु आर्थिकव्यापारराजनैतिकविनिमयस्य सुविधां करोति तथा च ब्रिक्सदेशैः सह साधारणविकासं प्रवर्धयति।

वैश्विक उच्चस्तरीयसंवादेन इरान्, कजाकिस्तान, थाईलैण्ड् च सहितं कुलम् १३ देशाः अस्मिन् सत्रे भागं ग्रहीतुं आमन्त्रिताः, यत् विश्वस्य विकासशीलदेशेषु क्षेत्रीयरूपेण प्रतिनिधित्वं विकासप्रतिनिधित्वं च अस्ति अन्वेषणस्य आरम्भात् परं षोडशवर्षेषु the present, the BRICS mechanism has grown from प्रारम्भे चीन, भारत, रूस, ब्राजील च दक्षिण आफ्रिकादेशं प्रति विस्तारं कृतवन्तः, ततः BRICS+ तन्त्रस्य माध्यमेन सहकार्यस्य परिमाणस्य विस्तारस्य अन्वेषणं कृतवन्तः, अधुना BRICS विस्तारप्रक्रिया आधिकारिकतया आरब्धा अस्ति। ब्रिक्स-देशानां वृद्धिः विश्वस्य सर्वेषां देशानाम् साधारणविकासदृष्ट्या सह सङ्गता अस्ति तथा च प्रचलति डॉलर-संकटस्य समाधानं प्रदाति |.

यतः द्वितीयविश्वयुद्धस्य अनन्तरं अमेरिकी-डॉलरस्य पूर्णविस्तारः अभवत्, तदा आरभ्य अमेरिकी-डॉलर्-रूप्यकाणि सुवर्णेन सह बद्धानि, सुवर्णात् विच्छिन्नं, पेट्रोडॉलरस्य स्थापनायै अमेरिकी-देशस्य तैल-उत्पादनक्षेत्रेषु नियन्त्रणे अवलम्ब्य च अधुना घरेलु-कारणात् तस्य विश्वसनीयता नष्टा अस्ति अमेरिकी-देशे उत्पादनसंकटः, अमेरिकी-डॉलरस्य तैल-विस्तारस्य विफलता च ।