समाचारं

इतिहासे प्रथमवारं सुवर्णपट्टिकानां मूल्यं १० लक्षं डॉलरं यावत् भवति, किं निरन्तरं वर्धते?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासे प्रथमवारं प्रत्येकस्य सुवर्णपट्टिकायाः ​​मूल्यं १० लक्षं डॉलरं अतिक्रान्तम्!
सुवर्णविपण्यं गतशुक्रवासरे तत् माइलस्टोन् प्राप्तवान्, यदा स्पॉट् मूल्यं प्रति औंसं २५०० डॉलरं यावत् अभवत्, तदा सर्वकालिकं नूतनं उच्चतमं स्तरं स्थापितवान् । सुवर्णपट्टिकानां भारः सामान्यतया प्रायः ४०० औंसः भवति, अर्थात् तेषां प्रत्येकस्य मूल्यं १० लक्षं डॉलरात् अधिकं भवति ।
इदमपि ज्ञायते यत् विश्वस्वर्णपरिषद्द्वारा ३० जुलै दिनाङ्के प्रकाशितेन "ग्लोबल गोल्ड डिमाण्ड् ट्रेण्ड् रिपोर्ट्" इत्यनेन ज्ञातं यत् अस्मिन् वर्षे प्रथमार्धे वैश्विकसुवर्णमागधायां किञ्चित् वृद्धिः अभवत्, वैश्विकसुवर्णस्य माङ्गल्यं वर्षे वर्षे २,४४१.३ टनपर्यन्तं प्राप्तम् -वर्षस्य वृद्धिः १.३%।
"ग्लोबल गोल्ड डिमाण्ड् ट्रेण्ड् रिपोर्ट्" इत्यनेन अपि ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं प्रति औंसं २,०६२.६६ अमेरिकीडॉलर् इत्येव उद्घाटितम्, जूनमासस्य अन्ते २,३२६.३२ अमेरिकीडॉलर् प्रति औंसं च समाप्तम्, यत् १२.७७% वृद्धिः अभवत्
अस्मिन् वर्षे प्रथमार्धे वैश्विककेन्द्रीयबैङ्काः ४८३ टनसुवर्णं क्रीतवन्तः, यत् प्रायः ४०,००० सुवर्णपट्टिकानां बराबरम्, वर्षे वर्षे ५% वृद्धिः, समग्रसुवर्णमागधा वर्धिता
यथा यथा वैश्विक-आर्थिक-अनिश्चितता वर्धते तथा तथा सुरक्षित-आश्रय-सम्पत्त्याः रूपेण सुवर्णस्य आकर्षणं निरन्तरं वर्धते, सुवर्णस्य विपण्यमागधा च वर्धते ।
अमेरिकी फॉर्च्यून पत्रिकायाः ​​जालपुटस्य अनुसारं यथा यथा फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीयाः सम्भावना वर्धते तथा तथा पूंजीबाजारः सुवर्णस्य उदयस्य विषये अधिकं आशावादी अस्ति। अमेरिकी बहुमूल्यधातुविनिमयेन पूर्वं उक्तं यत् यदि वैश्विकभूराजनीतिकअनिश्चितता तीव्रताम् अवाप्नोति तथा च वैश्विककेन्द्रीयबैङ्काः सुवर्णक्रयणं कुर्वन्ति तर्हि आगामिवर्षे अन्तर्राष्ट्रीयसुवर्णमूल्यं प्रति औंसं ३००० अमेरिकीडॉलर् यावत् भवितुं शक्नोति।
(यांगचेंग इवनिंग न्यूज·यांग्चेंग पाई व्यापक वित्तीय समाचार एजेन्सी, सीसीटीवी न्यूज, द पेपर, आदि)
प्रतिवेदन/प्रतिक्रिया