समाचारं

"राष्ट्रीयफुटबॉलदलम्" २७-पुरुषप्रशिक्षणरोस्टरः: दिग्गजाः अनुपस्थिताः, ३ प्राकृतिकाः, न बहवः नवीनाः मुखाः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एएफसी-सङ्घस्य आवश्यकतानुसारं शीर्ष-१८ स्पर्धायां भागं गृह्णन्तं प्रत्येकं दलं १५ जुलैतः ५ अगस्तपर्यन्तं प्रतियोगितायाः अस्य चरणस्य कृते खिलाडयः प्रारम्भिकपञ्जीकरणं सम्पन्नं कर्तव्यम् शीर्ष १८ स्पर्धायां भागं गृह्णन्तं प्रत्येकं दलं न्यूनातिन्यूनं ३५ प्रारम्भिकाः आवेदकाः भवेयुः, स्थानसङ्ख्यायाः च उपरि सीमा नास्ति । प्रत्येकं दलं प्रत्येकं क्रीडायाः कृते २३ खिलाडयः यावत् पञ्जीकरणं कर्तुं शक्नोति प्रत्येकं दलं प्रत्येकस्य क्रीडायाः पूर्वं नवीनतमं ९० निमेषेषु पञ्जीकरणसूचीं समायोजयितुं शक्नोति, परन्तु विशिष्टाः खिलाडयः रोस्टरमध्ये भवितुमर्हन्ति ।
जुलैमासस्य अन्ते क्रोएशियादेशे अवकाशं त्यक्त्वा इवान् बीजिंगनगरं प्रत्यागत्य तत्क्षणमेव चीनीयविदेशीयसहायकैः सह नूतनदलप्रशिक्षणस्य अभ्यर्थीनां अध्ययनार्थं कार्यं कृतवान् तथा च शीर्ष १८ मेलनानां प्रथमद्वयपरिक्रमौ शीर्ष १८ मेलनानां दीर्घकालं तथा गहनं लीग-कप-कार्यक्रमं च गृहीत्वा, सम्भाव्य-कार्मिक-चोटानां अन्येषां च अप्रत्याशित-स्थितीनां निवारणाय, राष्ट्रिय-फुटबॉल-प्रशिक्षक-दलः शीर्ष-३२-क्रीडासु प्रारम्भे च ज्ञातेभ्यः पाठेभ्यः शिक्षितवान् 52 खिलाडयः चयनं कृतवन्तः तेषां कृते पूर्वमेव विदेशक्रीडायाः वीजाप्रक्रियाः गच्छन्तु।
चीनीसुपरलीगस्य अद्यतनसमीपनिरीक्षणद्वारा इवान् अन्ततः शीर्ष १८ प्रशिक्षणशिबिरस्य कृते राष्ट्रियपदकक्रीडादलस्य सज्जतायै २७ क्रीडकानां सूचीं अन्तिमरूपेण निर्धारितवान् एते २७ खिलाडयः अगस्तमासस्य २२ दिनाङ्के एफए कप-क्वार्टर्-फाइनल्-क्रीडायाः अनन्तरं २३ दिनाङ्के डालियान्-इत्यस्मै प्रतिवेदनं करिष्यन्ति । इवान् इत्यनेन अन्तिमरूपेण निर्धारितं २७-जनानाम् प्रशिक्षण-रोस्टरं शीर्ष-३६-दलेभ्यः सूक्ष्मतया व्यवस्थितं भविष्यति इति विविधाः संकेताः सन्ति । अन्ततः शीर्ष-१८ मध्ये प्रत्येकं क्रीडा राष्ट्रिय-फुटबॉल-दलस्य जीवन-मरण-युद्धम् अस्ति, अतः इवान्-क्रीडकानां चयनं कर्तुं स्थिरं सिद्धान्तं स्वीकुर्यात्, शीर्ष-३६ मध्ये पङ्क्ति-समूहस्य तुलने कोऽपि प्रमुखः परिवर्तनः न भविष्यति, केवलं लक्षितः एव भविष्यति | सूक्ष्म-समायोजनम् ।
राष्ट्रियफुटबॉलदलस्य पुरातनमुखाः ये पूर्वं शीर्ष ३६ मध्ये प्रतिस्पर्धां कृतवन्तः ठोसरूपेण च प्रदर्शनं कृतवन्तः, यथा वु लेई, झाङ्ग युनिङ्ग्, एलन, लिन् लिआङ्गमिङ्ग्, फर्नाण्डो, ज़ी पेङ्गफेई, झू चेन्जी, जियांग शेङ्गलोङ्ग, जियाङ्ग गुआङ्गताई, ली युआनी, वाङ्ग शाङ्गयुआन् इत्यादयः, यावत् चोटाः न सन्ति तावत् सर्वेषां आह्वानस्य उच्चसंभावना भविष्यति। ३६ तमस्य दौरस्य कालखण्डे इवान् राष्ट्रियपदकक्रीडादलस्य कार्यभारं स्वीकृत्य बहवः नूतनाः क्रीडकाः चयनं कृतवान् । ५२ जनानां प्रारम्भिकसूचौ ७ यावत् नूतनाः मुखाः सन्ति, येषु अस्मिन् वर्षे ओलम्पिक-क्वालिफायर-क्रीडायां भागं गृहीतवन्तः अनेके अण्डर-२३-क्रीडकाः अपि सन्ति यद्यपि राष्ट्रियपदकक्रीडादलस्य उन्नयनं पदं स्वीकृत्य इवानस्य कृते महत्त्वपूर्णा नीतिः अस्ति, शीर्ष १८ मध्ये खतरनाकस्थितेः सामना कृत्वा, सशक्तदलानां पराजयार्थं रक्षात्मकप्रतिआक्रमणेषु अधिकं अवलम्बनस्य आवश्यकता च, तथापि इवान् अत्यधिकं कट्टरपंथी भवितुम् साहसं न करोति सम्भवतः केवलं रक्षां सुदृढं करिष्यति, शङ्घाई शेन्हुआ तथा शङ्घाई हैगङ्ग इत्येतयोः नूतनयोः राष्ट्रियफुटबॉलक्रीडकयोः चयनं कृतम्।
झाङ्ग लिन्पेङ्ग्, वू शी, झाङ्ग ज़िझे इत्यादयः दिग्गजाः शीर्ष १८ मध्ये दलं प्रति न आगमिष्यन्ति। प्राकृतिकक्रीडकानां दृष्ट्या यस्य विषये बहिः जगत् चिन्तयति, इवान् जियांग् गुआङ्गताई, एलन, फर्नाण्डो च इत्येतयोः उपयोगं निरन्तरं कर्तव्यः, यदा तु एक्सोन्, ली के च हारं प्राप्नुयुः सम्प्रति एक्सोन्-क्लबस्य कृते चीनीय-सुपर-लीग्-क्रीडायां क्रीडनं कठिनम् अस्ति, चीनी-सुपर-लीग्-क्रीडायां अनुशासनानाम् उल्लङ्घनस्य कारणेन चीनीय-फुटबॉल-सङ्घेन ली के-इत्यस्य अधुना एव दण्डः दत्तः, ४ राउण्ड्-पर्यन्तं निलम्बितः च अस्ति
जापानफुटबॉलसङ्घः घोषितवान् यत् सः आधिकारिकतया राष्ट्रियदलस्य नवीनतमं रोस्टरं २९ अगस्तदिनाङ्के १३:०० वादने बीजिंगसमये घोषयिष्यति। ग्रीष्मकालस्य आरम्भात् एव जापानीप्रशिक्षकः यासुइची मोरी यूरोप-जापानयोः मध्ये यात्रां कुर्वन् विदेशेषु अध्ययनं कुर्वतां जापानी-क्रीडकानां निरीक्षणं कुर्वन् अस्ति यदि अप्रत्याशितरूपेण किमपि न भवति तर्हि तेषां घोषणायाः सूची अधिकतया विदेश-क्रीडकाः भविष्यन्ति तेषु चोटतः प्रत्यागतः मित्सुकी काओरुः अधुना एव उत्तमरूपेण अस्ति, परन्तु अस्मिन् वर्षे एशियाकपस्य समये यौनशोषणस्य शङ्किता जुन्या इटो जापानीराष्ट्रीयदले पुनः आगन्तुं शक्नोति वा इति निश्चितं नास्ति। तदतिरिक्तं पेरिस-ओलम्पिक-क्रीडायां उत्तमं प्रदर्शनं कृतवन्तः जापानी-ओलम्पिक-दलस्य कतिपये मुख्य-क्रीडकाः अपि जापान-देशस्य नूतन-राष्ट्रीय-फुटबॉल-प्रशिक्षण-सूचौ समाविष्टाः भविष्यन्ति इति अपेक्षा अस्ति
ज्ञातव्यं यत् क्रीडानिर्णयानां सटीकता सुनिश्चित्य १८ तमस्य दौरात् आरभ्य प्रत्येकस्मिन् क्रीडने VAR सक्षमः भविष्यति। एएफसी-संस्थायाः प्रकटितसूचनानुसारं चीन-जापानयोः मध्ये ५ सितम्बर्-दिनाङ्के प्रथम-क्रीडायाः पदाधिकारी कतार-रेफरी-दलेन भविष्यति, यस्य मुख्य-रेफरी राष्ट्रिय-फुटबॉल-दलस्य "पीडितः" जस्सिमः अस्ति
पाठ/गुआंगझौ दैनिक नवपुष्पनगर संवाददाता: झांग झे
गुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: डु जुआन
चित्र स्रोतः : दृश्य चीन
प्रतिवेदन/प्रतिक्रिया