समाचारं

वैश्विक अतिथयः बिग डाटा एक्स्पो २०२४ इत्यस्मिन् भागग्रहणस्य पुष्टिं कुर्वन्ति!बिग् डाटा एक्स्पो २०२४ इत्यस्मिन् प्रायः शतं महत्त्वपूर्णाः अतिथयः भागं गृह्णन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शनस्य २०२४-इत्यस्य कार्यकारी-समित्याः अनुसारं वैश्विक-बृहत्-आँकडा-क्षेत्रस्य अनेक-प्रसिद्ध-विद्वानानां, उद्योग-नेतृणां, वरिष्ठ-उद्यम-कार्यकारीणां च कृते आमन्त्रणं प्रदत्तम् अस्ति, यस्य परिणामेण अनेके सकारात्मक-प्रतिक्रियाः प्राप्ताः
२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शनस्य कार्यकारी-समित्याः कृते संवाददाता ज्ञातवान् यत् कार्यकारी-समित्या वैश्विक-बृहत्-आँकडा-क्षेत्रे अनेकेषां सुप्रसिद्धानां विद्वांसानाम्, उद्योग-नेतृणां, निगम-कार्यकारीणां च निमन्त्रणानि प्रेषितानि, सकारात्मकप्रतिक्रियाः च प्राप्ताः। nearly a hundred have महत्त्वपूर्णाः अतिथयः स्वस्य सहभागितायाः पुष्टिं कृतवन्तः।
अद्यपर्यन्तं प्रायः १०० महत्त्वपूर्णाः अतिथयः स्वस्य सहभागितायाः पुष्टिं कृतवन्तः । उद्घाटनसमारोहे भागं ग्रहीतुं अतिरिक्तं ते मुख्यभाषणं प्रदास्यन्ति, व्यावसायिकप्रदर्शनानां भ्रमणं करिष्यन्ति, उपलब्धिविमोचनेषु भागं गृह्णन्ति, तथा च अत्याधुनिकप्रवृत्तिषु तथा च बृहत् आँकडा, कृत्रिमबुद्धिः, कम्प्यूटिंगशक्तिसशक्तिकरणं च इत्येतयोः नवीनतमसाधनानां विषये ध्यानं दास्यन्ति।
उद्घाटनसमारोहे भागं ग्रहीतुं अतिरिक्तं ते मुख्यभाषणानि अपि दास्यन्ति, व्यावसायिकप्रदर्शनीनां भ्रमणं करिष्यन्ति, परिणामानां विमोचने भागं गृह्णन्ति, तथा च अत्याधुनिकप्रवृत्तिषु नवीनतमसाधनेषु च यथा बृहत् आँकडा, कृत्रिमबुद्धिः, कम्प्यूटिंगशक्तिसशक्तिकरणं च केन्द्रीक्रियन्ते।
ते "स्मार्ट डिजिटल प्रौद्योगिकी समृद्धां डिजिटल अर्थव्यवस्थां आकारयति" इति विषयस्य परितः केन्द्रीकृतेषु उद्योगविनिमयेषु संलग्नाः भविष्यन्ति।
ते "डिजिटल इंटेलिजेंस सहजीवनम्: डिजिटल अर्थव्यवस्थायाः उच्चगुणवत्ताविकासाय नूतनं भविष्यं निर्मातुं" इति विषयस्य परितः उद्योगविनिमयं करिष्यन्ति।
उद्योगस्य नेतारः प्रमुखाः उद्यम-अतिथिः च चीन-दक्षिण-विद्युत्-ग्रिड, चीन-मोबाईल, चीन-यूनिकॉम, चीनस्य एल्युमिनियम-निगमः, चीन-जेन्हुआ इलेक्ट्रॉनिक्स-समूह-सह, हुवावे, अलीबाबा, टेनसेण्ट्, जेडी, क्यूएएक्स, किहू, आईफ्लाईटेक, जेडटीई इत्यादीनां प्रमुखानां कम्पनीनां प्रतिनिधिः सन्ति , BYD, तथा हिसेन्स।
इदं अवगम्यते यत् उद्योगस्य नेतारः महत्त्वपूर्णाः निगमस्य अतिथयः च चीन दक्षिणी विद्युत् ग्रिड, चीन मोबाईल, चीन यूनिकॉम, चाल्को, चीन जेन्हुआ इलेक्ट्रॉनिक्स, हुवावे टेक्नोलॉजीज, अलीबाबा, टेन्सेन्ट, जेडी डॉट कॉम, Qi’anxin, Qihoo Technology, and iFlytek , इत्यस्मात् आगच्छन्ति। ZTE, BYD, Hisense इत्यादीनि प्रसिद्धानि कम्पनयः।
उपस्थितविशेषज्ञाः चीनीयविज्ञान-अकादमीयाः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः च १० तः अधिकाः शिक्षाविदः, तथैव राज्यसूचना-केन्द्रम्, चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी, चीन-अन्तर्जाल-सूचना-केन्द्रम्, तथा दक्षिण विज्ञान प्रौद्योगिकी विश्वविद्यालय।
भागं गृह्णन्तः विशेषज्ञाः चीनीयविज्ञान-अकादमीयाः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः च एकदर्जनाधिकाः शिक्षाविदः, तथैव राष्ट्रियसूचनाकेन्द्रम्, चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी, चीन-अन्तर्जाल-जालम् इत्यादीनां शोध-संस्थानां विश्वविद्यालयानाञ्च विशेषज्ञाः विद्वांसः च सन्ति सूचनाकेन्द्रं, तथा दक्षिणविज्ञानप्रौद्योगिकीविश्वविद्यालयः।
तदतिरिक्तं, इन्टेल् (अमेरिका), RELX Group (युनाइटेड् किङ्ग्डम्), SAP SE (जर्मनी), Dassault Systèmes (फ्रांस), Mapletree Investments (Singapore), IDG Asia, तथा च National Institute of Information Technology (India) इत्येतयोः अन्तर्राष्ट्रीयाः अतिथयः सन्ति ) एक्स्पो-सम्बद्धेषु कार्येषु भागं गृह्णन्ति।
तदतिरिक्तं अमेरिकादेशस्य इन्टेल्, यूनाइटेड् किङ्ग्डम्देशस्य रेक्ससेन्, जर्मनीदेशस्य सैप्, फ्रान्सदेशस्य डैसॉल्ट् सिस्टेम्स्, सिङ्गापुरतः मेप्लेट्री, आईडीजी एशिया डाटा, भारतस्य नेशनल् इन्स्टिट्यूट् आफ् इन्फॉर्मेशन टेक्नोलॉजी इत्यादयः बहवः अन्तर्राष्ट्रीयाः अतिथयः अपि सम्बद्धेषु कार्येषु भागं गृह्णन्ति एक्स्पो इत्यस्य ।
स्रोतः:अंग्रेजी.guiyang
सम्पादकः चेनदावेई
वरिष्ठ सम्पादक : पङ्गबो
प्रतिवेदन/प्रतिक्रिया