समाचारं

ब्रिटिशमाध्यमाः : ब्रिटिश-रोबोट्-कुक्कुरः युक्रेनदेशे युद्धक्षेत्रं प्रति गच्छति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १७ दिनाङ्के ब्रिटिश-"डेली टेलिग्राफ्" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूनाइटेड् किङ्ग्डम्-देशेन प्रदत्ताः "रोबोट्-कुक्कुराः" युक्रेन-युद्धक्षेत्रे नियोजिताः सन्ति यावत् वयं जानीमः तावत् प्रथमवारं तेषां उपयोगः वास्तविकयुद्धे अभवत् । युक्रेनस्य २८ तमे मशीनीकृतब्रिगेड्-अन्तर्गत-विशेष-एककेन Coulter Force-इत्यनेन प्रकाशितेन भिडियो-मध्ये पूर्व-युक्रेन-देशस्य युद्धग्रस्त-डोनेट्स्क-क्षेत्रे रोबोट्-कुक्कुराः अग्रपङ्क्तौ समीपे कार्यं कुर्वन्तः दृश्यन्ते
अद्यैव ज्ञातं यत् ब्रिटिशसुरक्षाकम्पनी ब्रिटिश एलायन्स् इत्यनेन कम्पनीयाः द्वितीयपीढीयाः रोबोट् कुक्कुरस्य (BAD2) उपकरणस्य ३० अधिकानि सेट् युक्रेनदेशाय प्रदत्तानि। रोबोट्-कुक्कुराः दूरसंवेदन-प्रौद्योगिक्या, ताप-अवरक्त-कॅमेरा-इत्यनेन च सुसज्जिताः सन्ति । ते भूमौ कार्यं कुर्वन्ति, ड्रोन्-यानानां दुर्गमाः खातयः, भवनानि, सघनवनस्पतयः च अन्वेष्टुं शक्नुवन्ति । एते रोबोट्-कुक्कुराः ५ घण्टापर्यन्तं प्रतिघण्टां ९ माइल (प्रायः १४.४ किलोमीटर्) वेगेन गन्तुं शक्नुवन्ति तथा च युद्धक्षेत्रस्य उष्णस्थानेषु आवश्यकं ७ किलोग्रामात् अधिकं गोलाबारूदं, चिकित्सासामग्री वा अन्यवस्तूनि वा वहितुं शक्नुवन्ति रूसी टोही-ड्रोन्-विमानानाम् कृते एतेषां रोबोट्-कुक्कुरानाम् तापहस्ताक्षरं शशस्य सदृशं भवति यतोहि ते जर्मन-कम्पनीद्वारा निर्मितेन ताप-प्रतिरोधी-छद्मवेणेन वेष्टिताः भवन्ति, येन तेषां ज्ञापनं कठिनं भवति एकदा गृहीतस्य रोबोट्-दत्तांशं दूरतः विलोपयितुं शक्यते ।
रोबोट्-कुक्कुरानाम् अन्यः महत् लाभः तेषां न्यूनव्ययः अस्ति । परिवर्तनस्य आधारेण प्रत्येकं £३,४०० तः £६,८०० यावत् मूल्यं भवति । कल्टरस्य यूनिट्-सेनापतिः दैनिक-टेलिग्राफ-पत्रिकायाः ​​संवाददात्रे अवदत् यत्, "यदि श्वः सैनिकस्य जीवनं रक्षितुं शक्नोति तर्हि वयं सन्तुष्टाः भविष्यामः" इति सः अवदत् यत् - "प्रथमं अस्माकं सैनिकानाम् जीवनं रक्षितुं परिश्रमं कर्तव्यम् अतः BAD2 अस्माकं कृते अतीव महत्त्वपूर्णः अस्ति .रोबोट्-कुक्कुराः, येन ते "वाहनेषु वा शत्रुसैनिकेषु आक्रमणं कर्तुं मानवरहित-उपकरणानाम् आत्मघाती-आक्रमणं कर्तुं" शक्नुवन्ति । "अस्माकं आवश्यकतानुसारं रोबोट्-कुक्कुरानाम् पूर्णतया परिवर्तनं कृत्वा वयं तेषां बृहत्-प्रमाणेन उपयोगं आरभेमः। एषा प्रक्रिया पूर्वमेव आरब्धा अस्ति" इति सः अपि अवदत्।
ब्रिटिश-सङ्घस्य महाप्रबन्धकः काइल थोर्बर्न् इत्यनेन दैनिक-टेलिग्राफ-पत्रिकायाः ​​संवाददात्रे उक्तं यत्, रोबोट्-कुक्कुरस्य उपयोगः "जनानाम् वधार्थं न भवति" इति । सः अवदत् यत् कम्पनी किञ्चित्कालं यावत् युक्रेन-देशस्य २८ तमे यंत्रीकृत-ब्रिगेड्-सहितं "नगरीय-वातावरणस्य, खात-युद्धस्य च समाधानं अन्वेष्टुं" कार्यं कुर्वती अस्ति । कम्पनीयाः युक्रेन-सैनिकेभ्यः यत् रोबोट्-कुक्कुरानाम् आपूर्तिः कृता इति विषये थोर्बर्न्-महोदयः टिप्पणीं न करिष्यति । परन्तु सः BAD2 मूलतः वधशस्त्ररूपेण न निर्मितम्, अपितु "प्राणान् रक्षितुं" इति बोधितवान् । "तदेव अस्माकं परमं लक्ष्यम्" इति सः अवदत् यत् रोबोट्-कुक्कुरस्य कठिनतम-युद्धक्षेत्र-वातावरणानि भ्रमन् बूबी-जालानि खानि च चिन्तयितुं क्षमताम् अपि प्रकाशितवती । सः पृष्टवान् यत् - "किमर्थं सैनिकाः प्रेषयितुं शक्यन्ते यत् कार्यं रोबोट्-कुक्कुरः कर्तुं शक्नोति?"
सः "डेली टेलिग्राफ" इति संवाददात्रे अवदत् यत् - "युद्धे महत्त्वपूर्णलक्ष्याणां नाशः - विशेषतः नगरीयवातावरणेषु अथवा वनक्षेत्रेषु यत्र ड्रोन् (मानवरहितविमानयानानि) न गन्तुं शक्नुवन्ति - महत्त्वपूर्णं कार्यम् अस्ति यतः विश्वस्य सैन्यदलानि मानवस्य स्थाने ध्यानं दातुं आरभन्ते खतरनाकमिशनेषु रोबोट्-सहिताः सैनिकाः, एतेषां रोबोट्-कुक्कुरानाम् "युद्धक्षेत्रे बहु किमपि प्रस्तावः अस्ति" इति याबेहः अवदत् । परन्तु सः अवदत् यत् BAD2 सैन्यप्रौद्योगिक्याः अपेक्षया नागरिकप्रौद्योगिक्याः उपयोगं करोति, येन तस्य युद्धक्षमता न्यूनीभवति। (संकलित/यांग Xuelei)
स्रोतः सन्दर्भवार्ता
प्रतिवेदन/प्रतिक्रिया