समाचारं

नवनिर्मितेन बडालिंग् ग्रेट् वॉल विषयवस्तुयुक्तेन डाकघरेन सह ग्रेट् वाल गृहात् उपहारं गृह्यताम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बडालिंग् ग्रेट् वॉल दर्शनीयक्षेत्रे स्थितस्य चाइना पोस्ट् ग्रेट् वॉल-विषयकस्य डाकघरस्य नवीनतया अनावरणं कृतम् । नवीनीकरणं कृतं डाकघरं डाकसंस्कृतेः ग्रेट् वॉल-संस्कृतेः च एकीकरणं करोति आगन्तुकाः फोटोग्राफं गृहीत्वा विश्रामं कर्तुं शक्नुवन्ति, अथवा अवकाश-शॉपिङ्ग् कर्तुं शक्नुवन्ति, ग्रेट्-वाल-उपहारं च गृहं नेतुं शक्नुवन्ति ।

हान जी द्वारा फोटो

नवीनीकरणं कृतं ग्रेट् वॉल-विषयकं डाकघरं प्रति आगत्य, उज्ज्वलं ताजां च डिजाइनं नेत्रयोः आकर्षकम् अस्ति । द्वारफलके डाकटिकटस्य छिद्रणतत्त्वानि ग्रेट्-वाल-भित्ति-तत्त्वानि च समाविष्टानि सन्ति, यदा तु बाह्य-खिडकीयां डाकटिकट-तत्त्वानि, ग्रेट्-वाल-विशेषता-डाक-चिह्न-तत्त्वानि, ग्रेट्-वाल-भित्ति-इष्टका-पृष्ठभूमिः च संयोजयित्वा "महाप्राचीरस्य छापः" निर्माति

डाकघरस्य अन्तः "डाकहरिद्रा" मुख्यः दृश्यवर्णः, महाप्राचीरस्य "नगरभित्तिः धूसरवर्णः" च सहायकवर्णः । सम्पूर्णं डाकघरं सांस्कृतिकप्रदर्शने, अवकाशे, शॉपिङ्ग् इत्यत्र च केन्द्रितं भवति, पर्यटकाः प्रवेशं कर्तुं, विश्रामं कर्तुं, उपभोगं कर्तुं, अनुभवं च आकर्षयति ।

हान जी द्वारा फोटो

नगरस्य आरोहणस्य अन्ते पर्यटकाः डाकघरं गच्छन्ते सति अवश्यमेव स्थगितव्याः । सर्वाधिकं व्यस्तं वस्तु डाकघरस्य बहिः चेक-इन-बिन्दुः अस्ति, हरित-मेलबॉक्सस्य पार्श्वे भित्तिषु, विविधाः शब्दाः, प्रतिमानाः च सर्वेषां महाप्राचीरस्य प्रेम्णः चित्रणं कुर्वन्ति: एकं विशालं रक्तं हृदयं "अहं" "महाप्राचीर" च संयोजयति। "अहम् अत्र अस्मि" इति महान् भित्तिः "मिस्" प्रेषयति... पर्यटकाः बडालिंग्-नगरे स्वस्य अविस्मरणीय-क्षणानाम् अङ्कं ग्रहीतुं विविध-मुद्रासु पोजं दत्तवन्तः । भण्डारे ग्रेट् वॉल-प्रतिमानेन मुद्रितानि पोस्टकार्ड्, ग्रेट्-वाल-स्मारकपदकानि इत्यादीनि विविधानि ग्रेट्-वाल-उपहाराः उत्तमाः सुन्दराः च सन्ति, येन भवान् तेषां व्यसनं करोति

"वयं विशेषतया लिओनिङ्गतः अत्र आगत्य ज्ञातवन्तः यत् अत्र ग्रेट् वॉल डाकघरः अस्ति। अस्माभिः अनुभूतं यत् सांस्कृतिकं रचनात्मकं च कार्यं बहु सावधानीपूर्वकं कृतम्। अतः वयं अन्तः आगत्य स्मृतिचिह्नरूपेण गृहं प्रति पोस्टकार्डं प्रेषितवन्तः फैन युशन।

"ग्रेट्-वाल-विषयकस्य डाकघरस्य नवीनीकरणं उन्नयनं च पारम्परिकडाक-प्रतिरूपात् थीम-युक्ते डाकघर-प्रतिरूपे परिवर्तितम् अस्ति यत् पर्यटन-संसाधनानाम् पर्यटकानाम् शॉपिङ्ग्-अनुभवस्य च समीपे अस्ति। आगन्तुकाः स्मृतिचिह्नरूपेण छायाचित्रं गृहीत्वा ग्रेट्-वाल-उपहारं गृहं नेतुम् अर्हन्ति। " बडालिंग विषयगत डाकघर कार्य कार्मिक ली युए उक्त।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : ली याओ

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया