समाचारं

२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं बीजिंग-नगरे सितम्बर्-मासस्य चतुर्थतः ६ पर्यन्तं भविष्यति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्तदिनाङ्के राज्यपरिषदः सूचनाकार्यालयेन २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलने आर्थिक-व्यापार-विकास-सहकार्यस्य परिचयार्थं पत्रकारसम्मेलनं कृतम् अपस्ट्रीम-पत्रकाराः पत्रकारसम्मेलनात् ज्ञातवन्तः यत् २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-सम्बद्ध-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति ।चीन-आफ्रिका-देशयोः संयुक्तरूपेण स्वमैत्री-सहकार्य-योजनानां नवीकरणं भविष्यति |.
वाणिज्यस्य सहायकमन्त्री ताङ्ग वेनहोङ्ग् इत्यनेन परिचयः कृतः यत् २०२१ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य अष्टमः मन्त्रिसम्मेलनः सफलतया आयोजितः of the vision, China will work with Africa "नव परियोजना" संयुक्तरूपेण कार्यान्वितुं राज्यं निकटतया सहकार्यं करोति। मञ्चस्य समापनात् आरभ्य वाणिज्यमन्त्रालयः, विदेशमन्त्रालयः, चीन-अन्तर्राष्ट्रीय-विकास-सहकार-संस्थायाः च मञ्चस्य चीनीय-अनुवर्तन-कार्य-समितेः सदस्यैः सह मिलित्वा समग्र-नियोजनं समन्वयं च सुदृढं कर्तुं, पूर्णतया कार्यं कर्तुं च कार्यं कृतवन्तः | आफ्रिकापक्षेण सह, अर्धमार्गे परस्परं मिलित्वा, "नव परियोजनानां" व्यापककार्यन्वयनं प्रवर्धयितुं सर्वं गच्छन्तु , चीन-आफ्रिका आर्थिकव्यापारसहकार्यं नूतनस्तरं प्रति चालयति तथा च चीनीय-आफ्रिका-देशयोः कल्याणं प्रभावीरूपेण सुधारयति जनाः।
वाणिज्यस्य सहायकमन्त्री ताङ्ग वेन्होङ्गः चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य मञ्चस्य प्रासंगिकस्थितेः परिचयं कृतवान् । चित्र स्रोत/Guoxin.com
विशेषतः चीन-आफ्रिका-निवेशः व्यापारसहकार्यं च निरन्तरं विकसितम् अस्ति, यत् आर्थिकव्यापारप्रवर्धनं, निवेश-प्रेरितं, दरिद्रतानिवारणम् इत्यादिभिः परियोजनाभिः चालितम् अस्ति चीन-आफ्रिका-व्यापारस्य परिमाणं २०२३ तमे वर्षे २८२.१ अरब अमेरिकी-डॉलर् यावत् भविष्यति ।चीन-देशः १५ वर्षाणि यावत् क्रमशः आफ्रिका-देशस्य बृहत्तम-व्यापार-साझेदारत्वेन स्वस्थानं निर्वाहितवान् अस्ति केन्यादेशस्य अन्तर्राष्ट्रीयविमानस्थानकं, दक्षिण आफ्रिकादेशस्य प्रकाशविद्युत्केन्द्राणि, मिस्रदेशे च गृहसाधनकारखानानि च सुविधानां निर्माणपरियोजनानां च कार्यान्वयनेन परिणामाः प्राप्ताः, चीन-आफ्रिका-देशस्य औद्योगिक-आपूर्ति-शृङ्खला-सहकार्यस्य स्तरः निरन्तरं सुधरति इजिप्ट्-देशेन चीनदेशे आफ्रिकादेशस्य प्रथमं "पाण्डा-बण्ड्" सफलतया जारीकृतम्, येन चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्यस्य वित्तीय-समर्थन-मार्गाणां विस्तारः अधिकः अभवत् चीनदेशेन आफ्रिकादेशं प्रति ५०० तः अधिकाः कृषिविशेषज्ञाः प्रेषिताः, आफ्रिकादेशस्य कृषिआधुनिकीकरणप्रक्रियायाः समर्थनार्थं प्रायः ९,००० कृषिप्रतिभाः प्रशिक्षिताः च
हरितविकासः, डिजिटलनवाचारः इत्यादिभिः परियोजनाभिः चालिताः चीनीयकम्पनयः आफ्रिकादेशे बहूनां स्वच्छऊर्जापरियोजनानां कार्यान्विताः, आफ्रिकादेशं प्रति लिथियमबैटरीनां, प्रकाशविद्युत्उत्पादानाम् निर्यातः च महतीं वृद्धिं प्राप्तवान् चीनदेशः "आफ्रिकादेशस्य महान् हरितप्राचीरस्य" निर्माणस्य सक्रियरूपेण समर्थनं करोति तथा च जलवायुपरिवर्तनस्य विषये दक्षिणदक्षिणसहकार्यस्य "आफ्रिका प्रकाशमेखला" परियोजनायाः प्रचारं करोति चीन-आफ्रिका उपग्रहदूरसंवेदन-अनुप्रयोग-सहकार-केन्द्रस्य उद्घाटनं बीजिंग-नगरे अभवत् । चीन-आफ्रिका-अङ्कीयसहकारमञ्चस्य सफलतया आयोजनं जातम् । चीनदेशः आफ्रिकादेशश्च संयुक्तरूपेण संसाधनदूरसंवेदनम्, नवीकरणीय ऊर्जा, पारिस्थितिकीकृषिः इत्यादिषु क्षेत्रेषु संयुक्तसंशोधनार्थं १० तः अधिकानि द्विपक्षीयसंयुक्तप्रयोगशालाः अथवा संयुक्तसंशोधनकेन्द्राणि स्थापितवन्तौ
निवेश-सञ्चालित-क्षमता-निर्माण-जन-जन-सांस्कृतिक-आदान-प्रदान-आदि-परियोजनाभिः चालितः चीन-देशः चीन-आफ्रिका-देशयोः गहन-आर्थिक-व्यापार-सहकार्यस्य कृते अग्रणीक्षेत्रस्य निर्माणं त्वरितवान्, नूतनानां अन्वेषणं च त्वरितवान् संस्थागतनवाचारस्य माध्यमेन चीन-आफ्रिका निवेशस्य व्यापारस्य च एकीकृतविकासाय आदर्शाः नूतनाः मार्गाः च। चीन-आफ्रिका मीडियासहकारमञ्चः, चीन-आफ्रिका-युवा-स्वयंसेवी-सेवा-मञ्चः, चीन-आफ्रिका-युवा-नवाचार-उद्यम-मञ्चः, चीन-आफ्रिका-महिला-मञ्चः, चीन-आफ्रिका-शान्ति-सुरक्षा-मञ्चः इत्यादयः क्रियाकलापाः सफलतया आयोजिताः, येन व्यावसायिकं कुशलं च द्वौ प्रदत्तौ -चीन-आफ्रिका-देशयोः विभिन्नक्षेत्रेषु प्रतिभानां मध्ये मार्ग-संवादः तन्त्र-मञ्चः।
ताङ्ग वेन्होङ्ग् इत्यनेन उक्तं यत् सितम्बर्-मासस्य चतुर्थदिनात् ६ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं बीजिंग-नगरे भविष्यति | चीन-आफ्रिका-देशयोः संयुक्तरूपेण स्वमैत्री-सहकार्य-योजनानां पुनः पुष्टिः भविष्यति । चीनदेशः निष्कपटतायाः, वास्तविकपरिणामानां, आफ्रिकादेशस्य प्रति सद्भावनायाश्च नीतिसंकल्पनाम् अपि च न्यायस्य हितस्य च सम्यक् दृष्टिकोणस्य समर्थनं करिष्यति, आफ्रिकादेशाय संस्थागत उद्घाटनस्य विस्तारं करिष्यति, औद्योगिक-आपूर्ति-शृङ्खलासु सहकार्यं गभीरं करिष्यति, चीन-आफ्रिका-आफ्रिका-आर्थिक-एकीकरणस्य उत्तम-साक्षात्कारं करिष्यति, विकाससम्बन्धः उपलब्धिसाझेदारी च, तथा च चीन-आफ्रिका-रणनीतिक-सहमतेः अग्रे निर्माणं , तथा च चीन-आफ्रिका-व्यापक-रणनीतिक-सहकारि-साझेदारी-सङ्घटनं सुदृढं कर्तुं तथा च साझा-भविष्यस्य सह उच्चस्तरीय-चीन-आफ्रिका-समुदायस्य संयुक्तरूपेण निर्माणे अधिकं योगदानं दातुं।
अपस्ट्रीम न्यूज रिपोर्टर शि टिंग्टिङ्ग्
प्रतिवेदन/प्रतिक्रिया