समाचारं

"GTA6" २०२५ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के प्रदर्शितं भविष्यति इति सत्यं वा असत्यं वा?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रॉकस्टार इत्यनेन पूर्वं घोषितं यत् "GTA6" स्थगितम् न भविष्यति, २०२५ तमस्य वर्षस्य शरदऋतौ च प्रदर्शितं भविष्यति, परन्तु विशिष्टा विमोचनतिथिः न घोषिता । अधुना एव Reddit मञ्चस्य उपयोक्ता geboss11 इत्यनेन "GTA6" इति २०२५ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के प्रदर्शितं भविष्यति इति प्रकाशितम् ।


geboss11 इत्यनेन एकं स्क्रीनशॉट् अपि साझां कृतम्, यत् IMDb इत्यत्र "GTA6" इत्यस्य सूचीं दर्शयति, यस्य विमोचनतिथिः अक्टोबर् २७, २०२५ अस्ति । यतो हि एषा वार्ता आधिकारिकस्रोतः न आगच्छति, अतः अस्माभिः एतस्य विषये सावधानता भवितव्या ।


२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ५ दिनाङ्के रॉकस्टारः "GTA6" इत्यस्य प्रथमं ट्रेलरं प्रदर्शितवान् । पूर्वं ब्रिटिश-माध्यमेषु अपि "GTA6" इत्यस्य आगमनस्य स्वागतार्थं प्रायः अर्धं खिलाडयः नूतनपीढीयाः कन्सोल्-इत्यत्र उन्नयनं करिष्यन्ति इति ज्ञापितम् ।