समाचारं

"GTA6" एनिमेशनं निर्मातुं नूतनं AI प्रौद्योगिकीम् उपयुज्यते स्यात्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"GTA6" अतीव उच्चचित्रगुणवत्तायुक्तं AAA-स्तरीयं क्रीडाकृतिः अस्ति । पञ्चमपीढीयाः प्रक्षेपणस्य वर्षाणां अनन्तरं रॉकस्टार इत्यनेन स्वस्य गेम इञ्जिनस्य उन्नयनं कृत्वा "GTA6" इत्यस्य निर्माणार्थं नूतनाः प्रौद्योगिकीः प्रवर्तन्ते । अधुना अन्तर्जालमाध्यमेन वार्ता अस्ति यत् "GTA6" इत्यनेन उत्तम-एनिमेशन-निर्माणार्थं नूतन-AI-प्रौद्योगिक्याः उपयोगः कर्तुं शक्यते ।

एषा वार्ता रॉकस्टारस्य पूर्वक्रीडानिर्देशकस्य ओब्बे वर्मेइज् इत्यस्मात् आगता यः "जीटीए: सैन् आन्द्रियास्" तथा "जीटीए३" इत्येतयोः विकासे भागं गृहीतवान् सः "जीटीए६" इत्यस्य ट्रेलरे समुद्रतटस्य दृश्यस्य विषये वदति स्म दृश्यं प्रभावशाली अस्ति, वर्मेइज् इत्यस्य मतं यत् रॉकस्टारः नवीनतमप्रौद्योगिक्याः उपयोगं कृत्वा तस्य साहाय्यार्थं शक्नोति सः अवदत् यत् "जीटीए६" एनिमेशनं निर्मातुं किञ्चित् नूतनं एआइ प्रौद्योगिक्याः उपयोगं करोति इति।


ज्ञातव्यं यत् "GTA6" इत्यस्य प्रकाशकः Take-Two इत्यस्य AI इत्यस्य उपयोगे अतीव रुचिः अस्ति । टेक्-टू-सङ्घस्य मुख्यकार्यकारी स्ट्रॉस् जेल्निकः अवदत् यत् एआइ-प्रौद्योगिक्याः कारणात् रॉकस्टार-विकासकाः अनेकानि कार्याणि अधिकतया सम्पादयितुं शक्नुवन्ति, "एआइ-इत्यनेन जनानां रोजगारस्य अवसराः न्यूनीकर्तुं न शक्यन्ते" इति च अवदत्