समाचारं

New "Tomb Raider" news: भारते open world लारा क्रॉफ्ट साहसिक

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः नूतनः "Tomb Raider" AAA क्रीडा विकासाधीनः अस्ति। आधिकारिकतया प्रकाशितं यत् अयं क्रीडा अवास्तविकइञ्जिन ५ इत्यस्य उपयोगेन विकसिता अस्ति तथा च लारा क्रॉफ्टस्य एकीकृतप्रतिमां प्रस्तुतुं "Tomb Raider: Underworld" इत्यस्य कथां निरन्तरं करिष्यति, यदा तु "Tomb Raider 2013" तः "Shadow" पर्यन्तं तस्याः रूढिवादी मूलस्य भविष्यति


अद्यैव tipster vthescooper इत्यनेन प्रकटितं यत् नूतनः "Tomb Raider" भारते स्थापितः एकः मुक्तविश्वक्रीडा अस्ति। नूतनकार्यस्य कथा उत्तरभारते प्राकृतिकविपदां परितः परिभ्रमति, प्राचीनसम्राट् अशोकस्य अवशेषाः, सांस्कृतिकावशेषाः च प्रकाशिताः इति कथ्यते । एतेन एतेषां शक्तिशालिनां अवशेषाणां कृते अन्वेषकाणां अन्यप्रतिद्वन्द्वीनां च समूहस्य विरुद्धं लारा तीव्रदौडं प्राप्नोति ।


vthescooper इत्यनेन अपि दावितं यत् नूतने "Tomb Raider" इत्यस्मिन् विशालः परिदृश्यः समाविष्टः भविष्यति, तथा च, बृहत् मानचित्रे स्वतन्त्रतया यात्रां कर्तुं विविधानि आव्हानानि च सामना कर्तुं मोटरसाइकिल, पैराशूट्, लौरा इत्यस्याः सामान्यतया प्रयुक्तानां यात्राविधीनां च स्वतन्त्रतया उपयोगं कर्तुं शक्नुवन्ति।