समाचारं

सुन्दराणां छायाचित्रकारानाम् कार्याणि प्रकृतेः सौन्दर्यं दर्शयन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



ओक्साना युर्चेन्को, एकः प्रतिभाशाली युक्रेनी-देशस्य छायाचित्रकारः यः स्वस्य विविधशैल्याः अभिनव-छायाचित्रण-प्रविधिभिः च प्रसिद्धः अस्ति । तस्याः कृतीः एकं अद्वितीयं सौन्दर्यदृष्टिकोणं प्रदर्शयन्ति, फैशनचित्रं गृह्णन्ति, निर्मान्ति च ये शान्ताः कथाकथनपूर्णाः च सन्ति ।

युर्चेन्को इत्यस्य चक्षुषा स्त्रीप्रतिमानां जीवनं भावः च दीयते । तेषां नेत्राणि गभीराः आकर्षकाः, मुद्राः सुरुचिपूर्णाः, ललिताः च सन्ति, अप्रतिरोध्यं कामुकं आकर्षणं च निर्वहन्ति । तस्याः कृतयः न केवलं स्त्रीसौन्दर्यस्य स्तुतिः, अपितु कालस्य हिमपातः, स्वप्नानां बुननम् अपि अस्ति ।

तस्याः चक्षुषा प्रेक्षकाः प्रत्येकस्य कार्यस्य पृष्ठतः कथाः, भावाः च अनुभवितुं शक्नुवन्ति । तस्याः छायाचित्राणि सावधानीपूर्वकं बुनानि स्वप्नानि इव सन्ति, ये दर्शकं कल्पनाभिः, भावनात्मकगहनतायाः च पूर्णे जगति नेति । युर्चेन्को इत्यस्य छायाचित्रकला प्रकाशस्य, छायायाः, वर्णस्य, रचनायाः च उत्तमप्रवीणतायाः, तथैव पात्राणां भावानाम् गहनदृष्टिकोणस्य च अत्यन्तं प्रशंसिता अस्ति









































अन्यः महिला छायाचित्रकारःश्वेतलाना बेल्याएव(स्वेतलाना बेल्याएवा) इत्यनेन छायाचित्रणस्य गहनप्रेमेण, अद्वितीयकलादृष्टिकोणेन च अद्भुतानां कृतीनां श्रृङ्खला निर्मितवती अस्ति । तस्याः कृते यद्यपि छायाचित्रणं जीवनं न भवति तथापि तस्याः जीवनस्य अनिवार्यः भागः अस्ति, तस्याः कृते स्वस्य अभिव्यक्तिं कर्तुं, जगतः अभिलेखनं कर्तुं च महत्त्वपूर्णः उपायः अस्ति

तस्याः कृतिः गोर्जियस ब्लूम् इत्यनेन समृद्धवर्णैः, दृढबनावटेन च पात्राणां अद्वितीयं आकर्षणं दृश्यते । बेल्याएवस्य चक्षुषः अधः वर्णः न केवलं दृश्यतत्त्वं, अपितु भावस्य संप्रेषणं, व्यक्तित्वस्य प्रदर्शनं च भवति । वर्णस्य प्रयोगे अभिव्यक्तिविषये च तस्याः स्वकीयाः अद्वितीयाः अन्वेषणाः विचाराः च सन्ति ।

"गॉर्जियस ब्लूम्" इति श्रृङ्खलायां बेल्याएवा चतुराईपूर्वकं प्रकाशेन सह वर्णं छाया च संयोजयित्वा स्वप्नसदृशानि चित्राणि निर्माति । तस्याः चित्राणि, वस्त्रचयनं वा, दृश्यस्य विन्यासे, मॉडलस्य मेकअप-व्यञ्जने वा, एकप्रकारस्य स्वादिष्टतां भव्यतां च प्रकाशयन्ति यत् जनाः जादू-पूर्णे जगति सन्ति इव अनुभूयन्ते

बेल्याएवस्य छायाचित्रणं न केवलं पात्राणां रूपस्य सौन्दर्यं गृह्णाति, अपितु तेषां आन्तरिकभावनानां कथानां च गभीरं खननं करोति। तस्याः चक्षुः रङ्गमूषकवत् पात्राणां आत्मानं चरित्रं च सुकुमारतया चित्रयति, येन प्रत्येकं दर्शकः जीवनस्य सौन्दर्यं कलाशक्तिं च अनुभवति















































































मोनिका, मडोना

एषा फ्रांसीसी महिला सम्पूर्णे विश्वे देवीनां छायाचित्रं कृतवती अस्ति ।



बेट्टिना रेम्स, फ्रांस्देशे अपि च छायाचित्रणस्य जगति उच्चप्रतिष्ठायुक्तः छायाचित्रकारः स्वस्य अद्वितीयदृष्टिकोणेन शैल्या च सः महिलानां अद्वितीयं आकर्षणं शक्तिं च गृह्णाति, दर्शयति च। १९५२ तमे वर्षे फ्रांस्देशे जन्म प्राप्य १९७० तमे दशके मॉडलरूपेण स्वस्य कलात्मकवृत्तिम् आरब्धवती, ततः पूर्वं सा महिलारूपस्य विविधतां जटिलतां च गृहीतुं केन्द्रीकृता



रेम्स् इत्यस्य कार्यं प्रारम्भिकमार्गचित्रकलातः परवर्ती फैशन, चित्रकला, विज्ञापनचित्रकलापर्यन्तं भवति, यत्र लिंगस्य, पहिचानस्य, सौन्दर्यस्य च विषयान् साहसिकरूपेण गहनतया च अन्वेषितम् अस्ति तस्याः छायाचित्रणं प्रायः महिलानां भंगुरतां दृढनिश्चयं च दर्शयति भवेत् सा शाङ्घाई-महिलाः पारम्परिकवस्त्रधारिणः वा आधुनिकनगरेषु फैशनयुक्ताः महिलाः वा, सा चक्षुषा स्वविषयाणां आन्तरिकजगत्, कथाः च प्रसारयितुं समर्था अस्ति

शार्लोट् रैम्पलिंग



जूलियट् बिनोचे





तस्याः चक्षुषः अधः स्त्रियाः प्रतिमाः भिन्नाः सन्ति, पूर्णतया आधुनिकाः आत्मचेतनाः च रहस्यपूर्णसृष्टिभिः पूर्णाः यावत् ते शास्त्रीयकलायां देवी इव प्रतीकानाम् प्रतीकाः सन्ति । रेम्स् इत्यस्याः छायाचित्रणं विशेषतः अर्धनग्नमहिलानां ग्रहणं तस्याः कार्ये प्रतीकं जातम्, यत्र लिङ्गस्य पारम्परिकसंकल्पनानां आव्हानं कुर्वन्ति केचन संकेताः स्वेन सह आनयन्ति







स्वस्य छायाचित्रणवृत्ते रेम्स् अनेकेषां अन्तर्राष्ट्रीयप्रसिद्धानां फैशनपत्रिकाणां विज्ञापनसंस्थानां च सह कार्यं कृतवती, केट् मॉस्, नाओमी कैम्पबेल्, क्लाउडिया शिफर् इत्यादीनां शीर्षमाडलानाम् शूटिंग् कृतवती तदतिरिक्तं तस्याः छायापुस्तकानि Female Trouble (1991), Chambre Close (1992) इत्यादीनि प्रकाशनानि छायाचित्रसमुदाये तस्याः स्थितिं अधिकं स्थापितवन्तः ।







बेट्टिना रेम्स् इत्यनेन शूटिंग् कृतस्य मोनिका बेलुच्ची इत्यस्याः यौन-आकर्षणं श्वासप्रश्वासयोः कृते अस्ति ।



शङ्घाईनगरे बेट्टिना रेम्स् इत्यनेन लेखिका सर्ज ब्रैम्ली इत्यनेन सह सहकार्यं कृत्वा महिलाचित्रस्य छायाचित्रण-एल्बमं निर्मितम्, नगरस्य सर्वेषां वर्गानां महिलानां जीवनं, स्थितिं च अभिलेखितं, तेषां सौन्दर्यं, लालित्यं च दर्शितम्, तथा च शाङ्घाई-नगरं द नगरस्य स्वरूपं परिवर्तनं च।

एन्जेलिना जोली स्वस्य अभिमानी, कामुकं, विद्रोही सौन्दर्यप्रतिमा सह बेट्टिना रेम्स् इत्यस्याः कॅमेरा जित्वा अस्ति ।









बेटिना रेम्स् इत्यस्याः कार्यं अन्तर्राष्ट्रीयस्तरेन बहुधा स्वीकृतम् अस्ति तथा च तस्याः छायाचित्रणं हेल्सिन्की, मास्को, हाङ्गकाङ्ग, लण्डन्, बर्लिन इत्यादिषु विश्वे एव प्रदर्शितम् अस्ति तस्याः कलात्मकसाधनानां कारणात् १९९४ तमे वर्षे पेरिस्-नगरात् लैङ्गिक-अभिमुखीकरणे, स्त्रीशरीरस्य सौन्दर्यशास्त्रे च तस्याः योगदानस्य स्वीकारार्थं ग्राण्ड्-प्रिक्स्-डी-ला-फोटोग्राफी-पुरस्कारः अपि प्राप्तः