समाचारं

पितामह झाङ्ग जू इत्यनेन लिखिता रनिंग स्क्रिप्ट् "Lanting Preface" इत्यस्मात् त्रयः बिन्दवः अधिका सुन्दरी अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीतवंशस्य मुद्रणस्य लोकप्रियतायाः पूर्वं जनानां कृते सुलेखं ज्ञातुं सुलभं नासीत्, यतः प्राचीनानां सुलेखकौशलस्य प्रशंसा कर्तुं यदि भवान् केवलं सुलेखात् एव शिक्षितुं शक्नोति स्म गृहे संग्रहान् बन्धुमित्रेभ्यः वा ऋणं गृह्णाति। अतः केवलं धनिकपरिवाराः वा सुलेखपरिवाराः एव सुलेखस्वामीं उत्पादयितुं शक्नुवन्ति, एतत् च एर् वाङ्ग, प्रारम्भिकताङ्गवंशस्य चतुर्णां परिवारानां, यान् लियू च कृते सत्यम्


ताङ्गवंशे "त्रयः आश्चर्याः" आसन्, यथा पेई मिन् इत्यस्य खड्गनृत्यं, ली बाई इत्यस्य काव्यं, झाङ्ग जू इत्यस्य वक्रलिपिः च । खड्गनृत्यं नष्टं जातम्, ताइबाई-कवितानां कलात्मक-अवधारणा च पूर्णतया अस्माकं कल्पनायाम् उपरि निर्भरं भवति, परन्तु झाङ्ग-जू-इत्यस्य अद्यापि पीढीतः पीढीं यावत् प्रसारिताः कृतयः सन्ति, येन अस्मान् ताङ्ग-वंशस्य वातावरणं सहजतया अनुभूयते झाङ्ग जू इत्यस्य सुलेखकौशलस्य अतिशयोक्तिं कर्तुं प्रायः बहवः जनाः काश्चन मिथ्याकथाः कल्पयन्ति, यथा सः दरिद्रकुटुम्बात् आगतः, स्वशिक्षितः च इति


वस्तुतः एतत् न भवति जियान्झी। एर्लुः वी-जिन-वंशयोः ब्रशवर्क् उत्तराधिकारं प्राप्य झाङ्ग-जू-इत्यस्मै अयच्छत्, एतस्य पुष्टिः "फाशु याओलू" इत्यत्र कर्तुं शक्यते: "(Ouyang) Xunzhuan Lu Jianzhi, Jianzhi Zhuan's brother Yanyuan, Yanyuan Zhang Xu of "Far Era" इति ।


दक्षिण-उत्तरवंशस्य सुलेखस्य परिवर्तनस्य प्रमुखः व्यक्तिः आसीत् लु जियान्झी सः बाल्यकालात् एव स्वमातुलस्य यू शिनान् इत्यनेन सह सुलेखस्य अध्ययनं कृतवान् सुलेखक"। सः ओउयाङ्ग क्सुन इत्यस्य मार्गदर्शनमपि प्राप्तवान्, ततः सीधा वी, जिन् राजवंशं प्रति गतः, यत्र झाङ्ग झी, झोङ्ग याओ, लु जी, एर् वाङ्ग इत्येतयोः ब्रशवर्क् च तस्य शिक्षकाः आसन्


तस्य अत्यल्पानि प्रसारितानि कृतीनि सन्ति "वेन फू" तस्य सर्वाधिकं शास्त्रीयं कृतिः अस्ति तथा च "ताङ्गवंशस्य प्रथमा चालितलिपिः" इति प्रसिद्धा अस्ति "Lanting Preface" इत्यस्मात् अधिकं सुन्दरं बिन्दवः । झाङ्ग जू पूर्वमेव सुलेखस्य निपुणः अस्ति, लु जियान्झी अपि अधिकं प्रशंसनीयः अस्ति सः "वृद्धः अधिकः मसालेदारः च" भवितुम् अर्हति ।


"शिकु बाओजी" अभिलेखानुसारं "वेन फू" "अष्ट इञ्च् दीर्घः एकपादः एक इञ्च् च विस्तारः (२६.६ से.मी. दीर्घः ३७० से.मी. च विस्तारः) अस्ति । अस्य १४४ पङ्क्तयः रनिंग स्क्रिप्ट् १६६८ वर्णाः च सन्ति । "पात्राणि प्रायः २ सेन्टिमीटर् व्यासानि सन्ति, सुव्यवस्थितानि च सन्ति। खण्डस्य अन्ते झाओ मेङ्गफू, लियू जी, वेई सु, सन चेङ्ग्ज़े इत्यादीनां पोस्टस्क्रिप्ट् अपि अस्ति।"


झाओ मेंगफू के पोस्टस्क्रिप्ट

झाओ मेङ्गफू इत्यनेन परवर्तीषु वर्षेषु एतस्य सुलेखस्य परिश्रमेण अध्ययनं कृतम्, तस्मात् लेखनकौशलं च बहु शिक्षितम् - "राइट ताङ्गवंशस्य लु जियानस्य सुलेखं गद्यं च प्रामाणिकम् अस्ति । प्रारम्भिके ताङ्गवंशस्य ये सुलेखने उत्तमाः आसन् सुलेखस्य दृष्ट्या तेषां तुलना चतुर्थपुत्रेण सह कर्तुं शक्यते, "वेन फू" इत्यस्य मूललेखकः लु जियान्झी इत्यस्य पूर्वजः आसीत् पूर्वजस्य प्रसिद्धानां कृतीनां अपमानं न कर्तुं जियान्झी यावत् परवर्तीषु वर्षेषु सुलेखस्य निपुणः न अभवत् तावत् लेखनस्य साहसं न कृतवान् यत् "जिनस्य लु-योः काव्यानि, ताङ्ग-लू-योः पुस्तकानि द्वौ सौन्दर्यौ इति वर्णयितुं शक्यन्ते " " .


लियू जी के पोस्टस्क्रिप्ट

अस्मिन् कार्ये आघाताः सुकुमाराः सटीकाः च सन्ति, शक्तिशालिनः, ललिताः च सन्ति । वर्णाः मिश्रिताः ऋजुः च, गुरुत्वाकर्षणकेन्द्रं विकीर्णं, हस्तलेखं च भिन्नप्रमाणस्य, यत् अत्यन्तं गतिशीलं भवति रचना सघनः सघनः च अस्ति, प्रतिध्वनिः, पिचः, धनुषः च सर्वे निपुणाः सटीकाः च सन्ति ।


यदि वयं लु जियान् इत्यस्य "वेन फू" इत्यस्य सम्यक् प्रतिलिपिं कर्तुं शक्नुमः, तस्मिन् लेखनविधिं च अवगन्तुं शक्नुमः तर्हि जिन्-ताङ्ग-वंशस्य सुलेखस्य लेखनशैल्याः सारं अपि ज्ञास्यामः।


अधुना, अस्माभिः अस्य कार्यस्य अति-उच्च-परिभाषा-१२-रङ्ग-पुनरुत्पादनं कृतम् अस्ति, एतत् कार्यं दृष्ट्वा मूलकार्यं द्रष्टुं इव अस्ति, तथा च वयं अनन्यतया व्याख्यात्मक-पाठेन सह एकं मुण्डितं संकुलं प्रारब्धवन्तः, यत् भवद्भ्यः प्रतिलिपिं कर्तुं च अतीव सुविधाजनकम् अस्ति श्लाघयतु। यदि भवान् रुचिं लभते तर्हि अधोलिङ्कं क्लिक् कृत्वा अवलोकयतु!