समाचारं

OnePlus Ace 5 श्रृङ्खला वर्षस्य अन्ते प्रारम्भं करोति: Snapdragon 8 Gen3/8 Gen4 प्रमुखेन द्वय-कोरेण सुसज्जितम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology News इत्यस्य अनुसारं २० अगस्तदिनाङ्के प्रसिद्धः डिजिटल-ब्लॉगरः Digital Chat Station इत्यनेन प्रकटितं यत् OnePlus Ace 5 इति मोबाईल-फोनानां श्रृङ्खला अस्मिन् वर्षे अन्ते प्रक्षेपणं भविष्यति


इदं ज्ञातं यत् वनप्लस् ऐस् ५ इत्यस्मिन् वनप्लस् एस् ५ तथा वनप्लस् ऐस् ५ प्रो इति द्वौ मॉडलौ समाविष्टौ भविष्यतः, स्नैपड्रैगन ८ जेन्३, ८ जेन्४ च इति द्वौ प्रमुखौ मोबाईल प्लेटफॉर्मौ उपयुज्यते इति अपेक्षा अस्ति

सम्प्रति, Snapdragon 8 Gen3 मोबाईल प्लेटफॉर्म OnePlus Ace 3 Pro इत्यस्मिन् स्थापितं अस्ति, यत् 24GB LPDDR5X + 1TB UFS 4.0 पर्यन्तं विलासपूर्णं विन्यासं प्रदाति, यत् द्वितीयपीढीयाः Tianggong शीतलनप्रणाल्या, प्रथमेन 6100mAh Glacier बैटरी च सुसज्जितम् अस्ति

OnePlus Ace 5 Pro इत्येतत् Snapdragon 8 Gen4 मोबाइल प्लेटफॉर्म इत्यनेन सुसज्जितं भविष्यति, यत् TSMC इत्यस्य 3nm प्रक्रियायां निर्मितम् अस्ति यत् एतत् प्रथमवारं Qualcomm इत्यस्य स्वतन्त्रतया विकसितं Nuvia आर्किटेक्चरं स्वीकरोति तथा च Adreno इत्येतत् एकीकृतम् अस्ति 830 GPU.

पूर्व-लीक-अनुसारं वनप्लस् ऐस् ५ श्रृङ्खलायाः मोबाईल-फोनेषु ६२००एमएएच् इत्यस्य समकक्ष-बैटरी-क्षमता, पृष्ठभागे ५० मेगापिक्सेल-परम्परागत-आउटसोल्-त्रिगुण-कॅमेरा, प्रतिष्ठित-त्रि-चरणीय-बटन-डिजाइनं च धारयिष्यति

तदतिरिक्तं OnePlus Ace 5 श्रृङ्खलायाः स्क्रीन डिजाइनं हाइपरबोलोइड् तः नित्यगहनतायाः किञ्चित् वक्रस्क्रीन् प्रति परिवर्तितं भविष्यति, यत्र 6.78-इञ्च् 1.5K 8T LTPO सब्सट्रेटस्य उपयोगः भविष्यति

अस्मिन् वर्षे अन्ते OnePlus Ace 5 इति श्रृङ्खलायाः प्रक्षेपणं भविष्यति ।