समाचारं

राष्ट्रीयचिकित्साबीमाप्रशासनं कार्यवाही करोति! सद्यः निमग्नः अभवत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] राष्ट्रियचिकित्साबीमाब्यूरोतः सार्वजनिकजाँचस्य प्रतिक्रियारूपेण Xinmai Medical इत्यनेन तत्कालं प्रतिक्रिया दत्ता यत् कम्पनी मूल्येषु अधिकं सक्रियरूपेण समायोजनं करिष्यति

चीनकोषसमाचारस्य संवाददाता लु वेइ

अस्याः स्थितिः प्रतिक्रियारूपेण यत् सम्बन्धित-स्टेण्ट्-उत्पादानाम् "पूर्व-कारखान-मूल्यं ५०,००० युआन् भवति, एजेण्ट्-द्वारा १२०,००० युआन्-मूल्येन च विक्रीयते" इति स्थितिः राष्ट्रिय-चिकित्सा-बीमा-प्रशासनेन विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डले सूचीकृतस्य चिकित्सा-उपकरण-कम्पन्योः Xinmai Medical इत्यस्य विषये सार्वजनिकरूपेण पृच्छा .

उद्योगस्य अन्तःस्थजनाः अवदन् यत् एतत् प्रथमवारं भवितुम् अर्हति यत् राष्ट्रियचिकित्साबीमाप्रशासनेन सार्वजनिकरूपेण चिकित्सायन्त्रकम्पनीं प्रश्नं कृतम्, पूर्वं च एतादृशाः परिस्थितयः दुर्लभाः एव दृष्टाः।

अस्य प्रतिक्रियारूपेण Xinmai Medical इत्यनेन २० अगस्तदिनाङ्के प्रातःकाले प्रतिक्रिया दत्ता यत्, "कम्पनी राष्ट्रियचिकित्साबीमाप्रशासनस्य मार्गदर्शनेन मूल्येषु अधिकं सक्रियरूपेण समायोजनं कर्तुं इच्छति येन उत्तमाः उत्पादाः अधिकान् रोगिणः लाभान्वितुं शक्नुवन्ति।

२० अगस्तदिनाङ्के प्रारम्भिकव्यापारे Xinmai Medical इत्यस्य शेयरमूल्यं तीव्ररूपेण न्यूनं प्रारब्धम् । प्रेससमयपर्यन्तं तस्य शेयरमूल्यं ८५.१६ युआन्, ११.९२% पतनम्, तस्य विपण्यमूल्यं २०.५ अरब युआन् च आसीत् ।


आपत्कालीनप्रतिक्रिया : अग्रे सक्रियमूल्यसमायोजनं भविष्यति

२० अगस्तदिनाङ्के प्रातःकाले Xinmai Medical इत्यनेन घोषितं यत् -

""जाँचपत्रे" उल्लिखिताः विषयाः अद्यापि अग्रे संचारस्य प्रतिक्रियाणां सज्जीकरणस्य च चरणे सन्ति। २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी राष्ट्रियचिकित्साबीमाप्रशासनस्य प्रासंगिकविभागैः, प्रासंगिकस्थानीयचिकित्साबीमायाः च प्रतिवेदनं कृत्वा संवादं कृतवती अस्ति ब्यूरो, उद्योगमूल्यनिर्धारणव्यवस्थायां समानोत्पादानाम् परिणामैः सह मिलित्वा, वयं जिज्ञासापत्रेण सम्बद्धानां प्रश्नानां प्रारम्भिकप्रतिक्रियाः व्याख्याश्च प्रदत्तवन्तः, तथा च एरण्डोत्पादानाम् मूल्यं प्रारम्भिककमीकरणदरं च न्यूनीकर्तुं प्रतिज्ञातवन्तः, अपि च उक्तवन्तः यत् वयं भविष्ये केन्द्रीकृतक्रयणनियमानां व्याप्तेः अन्तः मूल्यानि अधिकं न्यूनीकर्तुं इच्छन्ति” इति ।

Xinmai Medical इत्यनेन उक्तं यत्, “कम्पनी राष्ट्रियचिकित्साबीमाप्रशासनस्य मार्गदर्शनेन मूल्येषु अधिकं सक्रियरूपेण समायोजनं कर्तुं इच्छति येन उत्तमाः उत्पादाः अधिकान् रोगिणः लाभान्वितुं शक्नुवन्ति।”.

विश्वस्य प्रथमः प्रथमः च घरेलुरूपेण अनुमोदितः स्टेण्ट् ग्राफ्टः इति नाम्ना यत् न्यूनतम-आक्रामक-उपचारस्य माध्यमेन एकस्मिन् समये महाधमनी-सुप्रो-आर्क-शाखा-धमनयोः अन्तःलूमिनल-मरम्मतं प्राप्नोति, एरण्ड-उत्पादानाम् उपयोगः कमान-क्षतानां सम्बद्धानां वक्ष-महाधमनी-विच्छेदनस्य उपचाराय भवति, 2017 The "Key प्रौद्योगिकीविकासः बृहत्-रक्तवाहिनी-आच्छादित-स्टेण्ट्-श्रृङ्खला-उत्पादानाम् बृहत्-परिमाणेन औद्योगीकरणं च" परियोजनायाः २०२१ तमे वर्षे "राष्ट्रीयविज्ञान-प्रौद्योगिकी-प्रगति-पुरस्कारस्य द्वितीयः पुरस्कारः" प्राप्तः ।२०२१ तमे वर्षे अस्य उत्पादस्य चयनं राष्ट्रिय-स्तरीयस्य "व्यक्तिगतस्य" सूचीयां कृतम् विनिर्माण उद्योगे चॅम्पियन उत्पादाः"।

Xinmai Medical इत्यनेन उक्तं यत् कम्पनी सदैव एरण्डस्य उत्पादानाम् अनुसन्धानं विकासं च महत्त्वं दत्तवती अस्ति तथा च एरण्डस्य अग्रिम-पीढीयाः उन्नत-उत्पादस्य अनुसन्धानं विकासं च निरन्तरं करिष्यति यत् सम्प्रति यूरोपे मार्केट्-पूर्व-नैदानिकपरीक्षणं क्रियते . कम्पनी महाधमनीक्षेत्रे स्वस्य घरेलु अग्रणीस्थानं निर्वाहयितुम् अधिकसम्पदां निवेशं करिष्यति, अन्तर्राष्ट्रीयव्यापारबाजारे कम्पनीयाः उत्पादानाम् विकासं च अधिकं प्रवर्धयिष्यति। २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं गतवर्षस्य समानकालस्य तुलने विदेशेषु विक्रयराजस्वं ६५% अधिकं वर्धितम्, तथा च उत्पादविक्रयणं यूरोप, लैटिन अमेरिका, दक्षिणपूर्व एशिया इत्यादिषु ३४ देशेषु क्षेत्रेषु च आच्छादितवान् अस्ति


राष्ट्रीयचिकित्साबीमाप्रशासनात् दुर्लभा सार्वजनिकजाँचः

१९ अगस्तस्य अपराह्णे राष्ट्रियचिकित्साबीमाप्रशासनेन स्वस्य आधिकारिकजालस्थले आधिकारिकजालस्थले आधिकारिकविचैट्-ID-इत्यत्र च Xinmai Medical इत्यस्य विषये सार्वजनिकजाँचपत्रं जारीकृतम्


जनजाँचपत्रे उक्तम् आसीत् यत् -

"अधुना एव अस्माकं कार्यालये जनसामान्यतः निरन्तरं पत्राणि, कालानि च प्राप्तानि, येषु प्रतिबिम्बितम् अस्ति यत् भवतः कम्पनीयाः Castor thoracic aortic stent graft and delivery system (अतः परं Castor stent इति उच्यते) मूल्यं फुल्लितम् अस्ति। सार्वजनिकसूचनायाः प्रारम्भिकसत्यापनस्य, अन्वेषणस्य च अनन्तरं , your company's Castor stent (200mm length) ) पूर्वकारखाना मूल्यं प्रायः 50,000 युआन् अस्ति, तथा च एजेण्ट्-माध्यमेन चिकित्सासंस्थाभ्यः आपूर्तिः कृता मूल्यं प्रारम्भिकसाक्षात्कारस्य अनन्तरं भवतः कम्पनी मूल्यसमायोजनयोजनां प्रस्तावितवती, परन्तु तत् न कृतवती मूल्यान्तरं आवश्यकपरिधिं महत्त्वपूर्णतया अतिक्रान्तवान् इति तथ्यं परिवर्तयन्तु” इति ।

प्रारम्भिकसाक्षात्कारस्य संचारस्य च अनन्तरं राष्ट्रियचिकित्साबीमाप्रशासनस्य मतं यत् Xinmai Medical द्वारा प्रस्ताविता मूल्यसमायोजनयोजना अद्यापि उच्चमूल्यजोखिमान् वहति अधुना वयम् अधुना सार्वजनिकरूपेण निम्नलिखितप्रश्नानां प्रतिक्रियां दातुं वदामः।

1. कैस्टर-स्टेण्ट्-इत्यस्य पूर्व-कारखान-मूल्यं, टर्मिनल-मूल्यं, तथैव अनुसंधान-विकास-निवेशस्य, निर्माणस्य, अवधि-व्ययस्य च मूल्य-रचनायाः विस्तृतं वर्णनम्।

2. विगतपञ्चवर्षेषु कैस्टर-स्टेण्ट्-इत्यस्य वार्षिकविक्रय-मात्रायाः विक्रय-राशिस्य च विस्तरेण वर्णनं कुर्वन्तु, तथैव उत्पादन-अनुसन्धान-विकास-उद्यमरूपेण कम्पनीयाः वास्तविकलाभस्य च वर्णनं कुर्वन्तु।

3. कैस्टर-स्टेण्ट्-इत्यस्य कारखाना-मूल्येन टर्मिनल-मूल्येन च मूल्य-अन्तरस्य तर्कसंगततां आवश्यकतां च विस्तरेण व्याख्यातव्यम्, तथैव टर्मिनल-मूल्य-संरचनायां समाविष्टानां सर्वेषां विक्रय-व्ययस्य स्थलम् इत्यादि।

4. एजेण्ट्-माध्यमेन स्टेण्ट्-मूल्यं वर्धयितुं, कैस्टर-स्टेण्ट्-विक्रय-प्रक्रियायां अनुचित-विपणन-प्रथानां कार्यान्वयनम् इत्यादयः विषयाः सन्ति वा, येन रोगिणां चिकित्सा-बीमा-निधिषु च भारः वर्धते वा इति सकारात्मकरूपेण प्रतिक्रियां ददातु।

राष्ट्रीयचिकित्साबीमाप्रशासनं Xinmai Medical इत्यनेन उपर्युक्तविषयेषु लिखितव्याख्यानं दातुं, तथा च 26 अगस्ततः पूर्वं राष्ट्रियचिकित्साबीमाप्रशासनाय प्रासंगिकव्याख्यात्मकसामग्रीः प्रस्तूयताम्, तथा च उत्तरसामग्रीणां प्रामाणिकतायाः कानूनी उत्तरदायित्वं ग्रहीतुं प्रतिज्ञायते यदि मूल्यस्य समायोजनस्य किमपि अभिप्रायः अस्ति, तत् व्याख्यातुं अपि शक्नोति .

अनुवर्तने राष्ट्रियचिकित्साबीमाप्रशासनं औषधमूल्यजोखिमनिष्कासनतन्त्रानुसारं मूल्यव्यवहारं यथायोग्यं मानकीकृत्य Xinmai Medical इत्यस्य औपचारिकरूपेण साक्षात्कारं अपि करिष्यति यदि आवश्यकं भवति तर्हि ऋणमूल्याङ्कनं कार्यान्वितं कृत्वा औषधमूल्यानुसारं तदनुरूपं निपटानपरिहारं कुर्वन्तु तथा क्रयणऋणमूल्यांकनव्यवस्था।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)