समाचारं

अधुना एव जापानी-देशस्य स्टॉक्स् पुनः उल्लासः अभवत्! सुवर्णं, नवीनं उच्चैः !

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२० अगस्तदिनाङ्के त्रयः प्रमुखाः सूचकाङ्काः अधिकं उद्घाटिताः, न्यूनाः च गतवन्तः, व्यक्तिगत-स्टॉक्-मध्ये सामान्य-अधम-प्रवृत्तिः दृश्यते स्म ।

समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.९३%, शेन्झेन्-घटकसूचकाङ्के १.२४%, चिनेक्स्ट्-सूचकाङ्के च १.३४% न्यूनता अभवत् ।

बाजारे ब्लैक मिथक वुकोङ्ग अवधारणा बाजारं बक कृत्वा उच्छ्रितवती न्यू शिण्डलर, किटियन टेक्नोलॉजी, सीआईटीआईसी पब्लिशिंग, झेजियांग मीडिया इत्यादीनां स्टॉकानां दैनिकसीमायाः वृद्धिः अभवत् टाइटेनियम धातु अवधारणा बाजारं बक कृत्वा सुदृढं कृतवती नित्यसीमा ।

बैंकक्षेत्रं आंशिकरूपेण सक्रियम् आसीत्, यत्र चत्वारः प्रमुखाः बङ्काः, चीनस्य बैंकः, चीनस्य कृषिबैङ्कः, चीनस्य औद्योगिकबैङ्कः, चीनस्य निर्माणबैङ्कः च अभिलेख-उच्चतमं स्तरं निरन्तरं प्राप्नुवन्ति स्म अङ्गारक्षेत्रे सामूहिकरूपेण पतनं जातम्, यत्र पिङ्गमेइ-नगरस्य भागाः ८% अधिकं न्यूनाः अभवन् । परिवहनसाधनं, हुवावे हिसिलिकोन्, स्वास्थ्यसेवा, पर्यावरणसंरक्षणं, प्रयोगशालायां उत्पादिताः हीराः इत्यादयः क्षेत्राणि शीर्षक्षयेषु अन्यतमाः आसन् ।

बाह्यबाजारस्य दृष्ट्या २० अगस्तदिनाङ्के एशिया-प्रशांतस्य अधिकांशः प्रमुखः शेयरसूचकाङ्कः ०.८३% अधिकः २,६९६.६३ अंकैः बन्दः अभवत्, यत्र ३३९ स्टॉक् १ तः अधिकं वर्धितः % ।

अधिकांशः जापानी-समूहः २० अगस्तदिनाङ्के अधिकं बन्दः अभवत् ।निक्केई २२५ सूचकाङ्कः पूर्वसमापनमूल्यात् १.८% अधिकः ३८०६२.९२ अंकैः बन्दः अभवत्, तथा च विगत २० व्यापारदिनेषु ३.८८% न्यूनः अभवत्; पूर्वसमापनमूल्यं विगत २० व्यापारदिनेषु ५.५५% न्यूनीकृतम् ।


ऑस्ट्रेलियादेशस्य एस एण्ड पी २०० सूचकाङ्कः ०.२२% अधिकं ७९९७.७ अंकं प्राप्तवान् । न्यूजीलैण्ड्देशस्य एस एण्ड पी ५० सूचकाङ्कः ०.८२% न्यूनीकृत्य १२५५८.०८ बिन्दुषु समाप्तः ।

तदतिरिक्तं स्पॉट् गोल्ड् प्रति औंसं २५१० डॉलर इति मूल्ये स्थित्वा नूतनं उच्चतमं स्तरं प्राप्तवान् ।


काला मिथक Wukong अवधारणा स्टॉक्स आउटशाइन

यद्यपि विपण्यां प्रायः ४६०० स्टॉक्स् पतन्ति स्म तथापि "ब्लैक् मिथ्: वुकोङ्ग्" इत्यस्य परितः अवधारणा स्टॉक्स् अद्यापि धनं आकर्षितवन्तः ।

२० अगस्त दिनाङ्के अपराह्णे ब्लैक मिथॉलॉजी वुकोङ्ग् अवधारणायाः स्टॉक्स् २० से.मी , तथा च Zhishang Technology सत्रस्य समये प्रायः 10% वृद्धिः अभवत्, Leyard 11% अधिकं वृद्धिः अभवत् ।

२० अगस्त दिनाङ्के प्रातः १० वादने घरेलु एएए-क्रीडा-कृतिः "Black Myth: Wukong" इति वैश्विकरूपेण एकत्रैव प्रक्षेपणं जातम्, आधिकारिकविमोचनस्य एकघण्टायाः अनन्तरं PS5, Steam, WeGame इत्यादिषु मञ्चेषु अवतरत्, Steam इत्यस्य सर्वाधिकं क्रीडितानां क्रीडाणां सूचीयां शीर्षस्थाने अभवत् .

तदतिरिक्तं अनुमाननिधिः अपि स्वयमेव मुक्तुं आरब्धाः, विविधाः अवधारणाः च उड्डीयन्ते । २० अगस्त दिनाङ्के बीजिंग-स्टॉक-एक्सचेंज-स्थले युन्लिवुली-इत्यनेन ३०से.मी.-इत्यस्य दैनिक-सीमाः कृतः । तिब्बत तियानलु एकदा दैनिकसीमाम् अयच्छत्, यत् "काला मिथक: वुकोङ्ग" इत्यस्य निर्माणे भागं गृहीतवान् Dongtu प्रौद्योगिकी एकदा प्रारम्भिकव्यापारे 8% अधिकं वर्धिता, यत् Xitian प्रौद्योगिकी हिट द 20cm सीमा, या "Qitian Da" Holy” यावत् समध्वनिः अस्ति।




एतदर्थं बहवः कम्पनयः क्रमेण प्रतिक्रियां दत्तवन्तः । केचन मीडिया क्रमशः न्यू शिण्डलर, सीआईटीएस यूनाइटेड् च निवेशकाः इति आह्वयन्ति स्म । न्यू शिण्डलर इत्यनेन सह सम्बद्धः एकः व्यक्तिः अवदत् यत्, ""ब्लैक् मिथ्: वुकोङ्ग्" इत्यनेन सह सम्बद्धेन कम्पनीयाः गेम साइंस इत्यनेन सह कम्पनीयाः कोऽपि व्यापारिकः सम्बन्धः नास्ति । वर्तमानकाले कम्पनीयाः गेमव्यापारः रणनीतिकरूपेण कठिनः कृतः अस्ति, प्रायः गतः अस्ति

CITS इत्यस्य प्रासंगिकाः जनाः प्रतिवदन्ति यत् कम्पनी मूल्यसीमायाः विशिष्टकारणानां विषये निश्चिता नास्ति। "कम्पनी विगतकेषु वर्षेषु Tencent game ब्राण्ड्-आपूर्तिकर्ता अस्ति। तथापि व्यापारस्य दृष्ट्या एतत् स्पष्टं नास्ति यत् एतत् अद्यैव केषुचित् लोकप्रियक्रीडासु टेनसेण्ट् इत्यनेन सह सहकार्यं कृतवान् अस्ति।" confirm."

तृतीयपक्षस्य नियन्त्रकनिर्माता 8Bitang इत्यनेन घोषितं यत् सः "Black Myth: Wukong" इत्यस्य आधिकारिकः वैश्विकः भागीदारः अभवत् तथा च क्रीडायाः सह सम्बद्धं सह-ब्राण्ड्-युक्तं नियन्त्रकं प्रारब्धवान् बाजारे अफवाः सन्ति यत् Zhishang Technology 8Bitang इत्यस्य मूलसप्लायरः अस्ति, अतः "Black Myth: Wukong" इत्यनेन सह सम्बद्धः अवधारणा स्टॉकः इति मार्केट् द्वारा गण्यते झीशाङ्ग टेक्नोलॉजी इत्यनेन उक्तं यत् सम्प्रति कम्पनी बबिताङ्ग इत्यनेन सह प्रत्यक्षतया सहकार्यं न करोति। परन्तु कम्पनी भविष्ये गेम पार्ट्स् क्षेत्रे स्वस्य विन्यासं विस्तारं च वर्धयितुं "ब्लैक् मिथ्: वुकोङ्ग" सहितं गेम निर्मातृभिः सह सहकारीसम्बन्धं स्थापयितुं प्रयतते

अध्यक्षः निरुद्धः अभवत्, वचनं च सीमां यावत् पतितम्

२० अगस्त दिनाङ्के लाइमु इत्यस्य शेयर्स् सीमायां उद्घाटिताः, यस्य शेयर् मूल्यं ६.२६ युआन् इति अभवत् । व्यापारस्य समाप्तिपर्यन्तं लैमु-शेयराः एकशब्दस्य सीमा-अवरोहस्य स्थितिं धारयन्ति स्म ।


लाइमु शेयर्स् इत्यनेन १९ अगस्तदिनाङ्कस्य सायंकाले घोषितं यत् कम्पनीयाः अध्यक्षस्य महाप्रबन्धकस्य च झू सिनाई इत्यस्य अन्वेषणस्य निरोधस्य च विषये अद्यैव शङ्घाई होङ्गकोउ जिला पर्यवेक्षकसमित्या जारीकृता सूचना प्राप्ता। सम्प्रति कम्पनी प्रासंगिककार्यस्य समुचितव्यवस्थां कृतवती अस्ति। यथा कम्पनीयाः सर्वैः निदेशकैः सर्वसम्मत्या निर्वाचितः, कम्पनीयाः उपमहाप्रबन्धकः फाङ्ग पेइक्सी झू सिनाई इत्यस्य प्रवासकाले अध्यक्षस्य महाप्रबन्धकस्य च कार्यं करिष्यति

ज्ञातं यत् लाइमु कम्पनी लिमिटेड् चीनदेशे एकः बृहत् व्यावसायिकः उद्यमः अस्ति यः संयोजकानाम्, कवचानां च डिजाइनं, विकासं, उत्पादनं च कर्तुं समर्थः अस्ति उत्पादस्य तथा ढालस्य अनुसन्धानं विकासं च स्वस्य मूलरूपेण कृत्वा, तथा च उन्नतसांचविकासप्रौद्योगिक्याः, सटीकमुद्रणं, इन्जेक्शनमोल्डिंग् इत्यादिभिः निर्माणप्रौद्योगिकीभिः समर्थितं, कम्पनी मोबाईलफोनेषु ग्राहकानाम् कृते विद्युत्चुम्बकीयहस्तक्षेपात् कोरघटकानाम् रक्षणार्थं आन्तरिकबाह्यसंयोजकाः परिरक्षणं च प्रदाति , वाहनम् अन्ये च क्षेत्राणि हुडस्य डिजाइनं उत्पादाः च।

झू शीनाई २००३ तः २००८ पर्यन्तं शङ्घाई लैमु इलेक्ट्रॉनिक्स कम्पनी लिमिटेड (लैमु कम्पनी लिमिटेड् इत्यस्य पूर्ववर्ती) इत्यस्य कार्यकारीनिदेशिका महाप्रबन्धिका च रूपेण कार्यं कृतवती she served as the executive director of Shanghai Laimu Electronic Technology Co., Ltd नवम्बर २०२३ तः वर्तमानपर्यन्तं हुनान लैमु नवीन ऊर्जा प्रौद्योगिकी कम्पनी लिमिटेड् इत्यस्य कार्यकारी निदेशकः प्रबन्धकः च अस्ति

२००८ तमस्य वर्षस्य अगस्तमासात् अधुना यावत् झू सिनाई लाइमु कम्पनी लिमिटेड् इत्यस्य अध्यक्षः महाप्रबन्धकः च अस्ति । अन्येषु शब्देषु, झू Xinai अस्य सूचीकृतस्य कम्पनीयाः प्रभारी १६ वर्षाणि यावत् अस्ति ।

अङ्गारक्षेत्रं न्यूनीकरोति

ए-शेयर कोयला-भण्डारस्य २० अगस्त-मासस्य अपराह्णे अपि पतनं निरन्तरं जातम्, यत्र पिंगमेई-कम्पनी-लिमिटेड्-इत्यस्य प्रायः ९%, जिन्कोङ्ग-कोयला-उद्योगस्य ६% अधिकं, शान्क्सी-कोयल्-अन्तर्राष्ट्रीय-लुआन्-पर्यावरण-ऊर्जायाः च ५% अधिकं न्यूनता अभवत् % ।


चीनविद्युतपरिषदः अनुसारं मम देशे पूर्वदिशि अद्यतनकाले उच्चतापमानं निरन्तरं वर्तते, विद्युत्संस्थानानां दैनिकं अङ्गारस्य उपभोगः मासे मासे वर्धितः अस्ति तथापि अनेकस्थानेषु वर्षा विद्युत्मागधायां शीतलीकरणे निश्चितः उपशमनकारीप्रभावः भवति प्रमुखानां घरेलु-अङ्गार-उत्पादकक्षेत्राणां समग्रं उत्पादनं विक्रयं च सन्तुलितं भवति, केषुचित् क्षेत्रेषु पिट्-अङ्गारस्य मूल्यं किञ्चित् न्यूनीकृतम् अस्ति बन्दरगाहस्य दृष्ट्या विद्युत्संस्थानेषु अङ्गारस्य सूची गतवर्षस्य समानकालस्य अपेक्षया सर्वदा बहु अधिका आसीत्, शरदऋतुस्य आरम्भः अतीतः इति विचार्य आयातितस्य अङ्गारस्य मूल्यं न्यूनीकृतम्, उत्पादनं च मन्दम् अस्ति जलविद्युत् इत्यादीनां स्वच्छ ऊर्जायाः वृद्धिः अभवत्, विद्युत्संस्थानैः स्पॉटक्रयणस्य माङ्गलिका अधिका नास्ति । परन्तु तस्मिन् एव काले नौकायानमूल्यानां व्यावृत्तिकारणात् बन्दरगाहव्यापारिणां नौकायानस्य परिमाणं सर्वदा न्यूनं भवति । व्यापकविवेकस्य आधारेण अपेक्षितं यत् परवर्तीकाले स्पॉट्-मूल्ये उतार-चढावः भविष्यति, दुर्बलतया च प्रचलति, परन्तु एतत् ग्रीष्मकालस्य चरम-उपभोग-पदे अस्ति, अद्यापि तीव्र-क्षयस्य परिस्थितयः नास्ति

२० अगस्त दिनाङ्के हाङ्गकाङ्ग-नगरस्य अङ्गारस्य भण्डारः अपि दुर्बलः अभवत् । Yancoal Australia (03668.HK) सत्रस्य कालखण्डे 22% अधिकं पतित्वा HK$27.7 यावत् अभवत्, तस्य स्टॉकमूल्यं च एप्रिलमासस्य अन्ते नूतनं न्यूनतमं स्तरं प्राप्तवान् ।

गतरात्रौ प्रकाशितेन यांकोल-ऑस्ट्रेलिया-संस्थायाः २०२४ तमस्य वर्षस्य अर्धवार्षिक-वित्तीय-परिणाम-घोषणायां ज्ञातं यत्, २०२३ तमस्य वर्षस्य प्रथमार्धे ३.९८ अरब-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणां तुलने कम्पनीयाः राजस्वं ३.१४ अरब-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणि प्राप्तवती /टन, इक्विटी अङ्गारविक्रयस्य अपेक्षया अधिकं न्यूनता 17% वृद्धिः।

घोषणायाम् उक्तं यत् यान्कोल् आस्ट्रेलिया २०२४ तमस्य वर्षस्य उत्तरार्धे २०२३ तमस्य वर्षस्य उत्तरार्धस्य सदृशे स्तरे कार्यं कर्तुं लक्ष्यं धारयति, येन उत्पादनमार्गदर्शनं पूर्यते, नकदसञ्चालनव्ययस्य च श्रेणीं प्राप्तुं शक्यते २०२४ तमे वर्षे पूंजीव्ययः मार्गदर्शनपरिधिस्य अधः अन्ते भविष्यति इति संभावना अस्ति ।


सम्पादकः पेङ्ग बो

प्रूफरीडिंग : ली लिङ्गफेङ्ग