समाचारं

० सकारात्मकसमीक्षाः? दुष्टचलचित्रस्य राज्ञी अपि राज्ञी भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्ययुगं दीर्घं पूर्णं सम्भावनापूर्णं च भवति। VOGUE प्रारम्भं करोति"मध्य बालिकानां युगः" श्रृङ्खला, विविधक्षेत्रेषु स्त्रियाः बहुविधं जीवनशक्तिं दर्शयति।


केट ब्लैन्चेट्

आम्, भवान् तत् सम्यक् पठितवान् यतः "द डेविल्" केट् ब्लैन्चेट् अभिनीतस्य नूतनस्य चलच्चित्रस्य "बॉर्डर्लैण्ड्" इत्यस्य प्रदर्शनात् आरभ्य एतत् चलच्चित्रं उद्योगेन बहिः च "अस्मिन् वर्षे सर्वाधिकं दुष्टं हॉलीवुड् ब्लॉकबस्टर" इति स्थापितं अस्ति।


Rotten Tomatoes इत्यस्य आरम्भः ० सकारात्मकसमीक्षाभिः अभवत् (अधुना उत्तर अमेरिकायां प्रदर्शितस्य अनन्तरं तस्य बक्स आफिसस्य प्रदर्शनं सामाजिकमाध्यमेषु चलच्चित्रसमीक्षकैः प्रशंसकैः च समानरूपेण भृशं आलोचना अभवत्

"ए-सूची-कास्ट्-समूहस्य अभावेऽपि, बॉर्डर्लैण्ड्स्-इत्येतत् पोस्टर-बालकं जातम् यत् वाणिज्यिक-ब्लॉकबस्टर-चलच्चित्रेण किं न कर्तव्यम्।"

"इदम् एतावत् नीरसं रूटीनं च क्षुद्रं च यत् एआइ अपि इदं प्रतिलिपिकृतम् इति मन्यते।"

"इदं 'गार्डियन्स् आफ् द गैलेक्सी' इत्यस्य नक-ऑफ इव अस्ति, परन्तु आत्मा, हास्यं, कल्पना वा किमपि विना।"

"भवन्तः ब्लान्चेट् इत्यस्य फोटों लिलिथ् इव छित्त्वा भित्तिस्थाने लसयितुं शक्नुवन्ति, अन्यत् सर्वं च क्षिपन्तु।"



यद्यपि क्रीडानां चलच्चित्ररूपान्तरणस्य सफलाः प्रकरणाः बहवः न सन्ति, अपि च न्यूनाः एव मुखवाणी-बक्स्-ऑफिस-सफलतां प्राप्तवन्तः, तथापि केट्-ब्लान्चेट्-जेमी-ली-कर्टिस-इत्यादीनां शक्तिशालिनां अभिनेतानां सह वाणिज्यिक-ब्लॉकबस्टर-चलच्चित्रस्य कृते, अमेरिकी-देशस्य निर्माण-बजटस्य च कृते $115 मिलियन, उक्तवान्, एतत् परिणामं स्पष्टतया अतीव दुष्टम् अस्ति।

परन्तु नायिकायाः ​​केट् ब्लैन्चेट् इत्यस्याः कृते अस्माकं किमपि आलोचना कर्तुं नास्ति प्रत्युत वयं तस्याः प्रशंसाम् कर्तुम् इच्छामः।



एतादृशं व्यावसायिकरूपेण दुष्टं चलच्चित्रं द्विवारं आस्करविजेता केट् ब्लैन्चेट् इत्यनेन सह दुर्बलपरिणामेन सह सम्बद्धं कर्तुं कठिनं भवेत् ।

विशेषतः "Tár" इत्यस्य विमोचनस्य केवलं वर्षद्वयानन्तरं, एकदा अयं भयंकरः सङ्गीतसञ्चालकः लाठिप्रहारात् ज्वालामुखीधारणं यावत् गच्छति, रक्तकेशयुक्तः अन्तरिक्ष-अवरोधकः लिलिथः इति परिणमति, भूमिकायां एतादृशे चरमव्यक्तित्वे समर्पितः इति दृष्ट्वा


《तार》,२०२२


सीमावर्ती, २०२४

यदा सा एतां भूमिकां स्वीकृतवती तदा महामारी-काले चलच्चित्र-दूरदर्शन-उद्योगः निरुद्धः अभवत्, तदा ब्लैन्चेट् इत्यनेन उक्तं यत् सा स्वसन्ततिं वीडियो-क्रीडायाः दूरं स्थापयितुं सर्वं कुर्वती अस्ति, परन्तु तदा क्रीडायाः आधारेण "सीमा-भूमिः" तस्याः समीपम् आगतः द्वारे .

ब्लैन्चेट् गृहे अतिदीर्घकालं यावत् स्थित्वा उद्याने पुष्पैः वनस्पतिभिः च क्रीडन् बहुकालं यापयति स्म, अतः सा केवलं भर्तुः प्रोत्साहनेन एव कार्यभारं स्वीकृतवती


महामारी-पृथक्करणेन अपि तस्याः प्रेरणा लिलिथ् इति भूमिकायाः ​​सज्जतायै, ब्लैन्चेट् क्रीडां कर्तुं PS5 क्रीतवन् अस्ति, सा "Borderlands" गेम समुदायस्य अपि व्यसनं कृतवती अस्ति, न केवलं पात्राणां आदानप्रदानार्थं प्रशंसकान् cosplayers च ऑनलाइन अन्वेषयति तथा च वैसे मेकअप ट्यूटोरियल् अपि ज्ञातवान्।


प्रारम्भे पात्रस्य डिजाइनं कुर्वन् ब्लान्चेट् लिलिथ् इत्यस्य विषये चिन्तितवान् यत्...

बन्दुकधारिणः रूपम् अतिमृदुः आसीत्, अतः सः अन्ततः तस्याः सुझावम् अङ्गीकृतवान्,

एकं प्रतिष्ठितं मूर्तिकलायुक्तं लालविगं निर्मितवान्

अतः अपि रोचकं यत् अस्य चलच्चित्रस्य शूटिंग् ब्लैन्चेट् इत्यनेन "Tár" इति समूहे सम्मिलितस्य पूर्वमेव कृतम् । "बॉर्डरलैण्ड्स्" इत्यस्य चलच्चित्रस्य मध्ये प्रायः कलाकाराः ब्लैन्चेट् इत्यस्य सेट् इत्यत्र कुर्सिषु उपविश्य, लिलिथ् इत्यस्य सर्वेषु चरित्रवेषेषु, ज्वलन्तं केशविन्यासं धारयन्, सङ्गीतं शृण्वन्, अदृश्यं आकृतिं च स्वहस्तेन निर्देशयन्तं पश्यन्ति स्म . "इदम् एतावत् विभाजनकारी! परन्तु एतावत् मुक्तिदायी, ते ऊर्जायाः चैतन्यस्य च एतावन्तः भिन्नाः सन्ति।"




एकदा ब्लैन्चेट् एकस्मिन् साक्षात्कारे अवदत् यत्, "कलायां एव राजनीतिः नास्ति, परन्तु राजनीतिः प्रसारस्य भाष्यस्य च प्रक्रियायां उत्पद्यते" इति ।

ब्लैन्चेट् इत्यस्य त्रिंशत् वर्षीयस्य अभिनयजीवने आस्ट्रेलियादेशस्य अभिनेता प्रेक्षकाणां अपेक्षां जानी-बुझकर परिहरति इति भासते, सक्रियरूपेण तान् भूमिकान् चुनौतीं ददाति स्म, ये राजनैतिकदृष्ट्या अशुद्धाः, असमाजिकाः, मुख्यधारायां खलनायकाः अपि प्रतीयन्ते


सा "एलिजाबेथ", "द एविएटर्", "कैरोल्", "टाल्" इत्यादिषु नाटकेषु, स्वतन्त्रेषु च चलच्चित्रेषु उद्योगस्य तालीवादनं, मान्यतां च प्राप्तवती अस्ति master thief Thieves, Marvel villains... यथा उन्मत्ताः सन्ति तथापि वास्तवतः बहवः न सन्ति ये तस्याः सङ्गतिं कर्तुं शक्नुवन्ति।


ब्लान्चेट् इत्यस्याः सामर्थ्यं कोऽपि प्रश्नं न करिष्यति यत् अत्यन्तं हास्यास्पदेषु क्रूरेषु च खलनायकभूमिकासु अपि सा सर्वदा पात्राणां गुप्तबुद्धिं गभीरतां च खनित्वा प्रत्ययप्रदप्रदर्शनैः तान् प्रसारयितुं शक्नोति।

"थोर्: रग्नारोक्" इत्यस्मिन् सा हेला, मृत्युस्य देवी अस्ति या कृष्णवर्णीयं चड्डीं धारयति, सा घातकसंकटस्य स्वामी अस्ति तथा च निरपेक्षशक्तिः अस्ति। सा मार्वेल् सिनेमा ब्रह्माण्डे प्रथमा महिला खलनायिका अपि अस्ति अतः पूर्वं सर्वे मार्वेल् खलनायकाः पुरुषैः अभिनयिताः आसन् ।


"सिण्डरेला" इत्यस्य लाइव-एक्शन-संस्करणे सा पारम्परिककथासु दुष्टकारणात् दुष्टकार्यं कुर्वती "दुष्टा सौतेयमाता" नास्ति अपितु सा श्रीमती ट्रेमेन् इत्यस्याः आडम्बरं, ईर्ष्याम्, शक्ति-क्षुधार्तं च प्रतिबिम्बं समृद्धस्तरैः चित्रयति , तां एकं सभ्यं चरित्रं एकलं नीरसं च कृत्वा;


"सौन्दर्यजालम्" इत्यस्मिन् सा रेट्रोसूटं धारयन्ती, फैशनबिन्दून् च परिपूर्णा चोरः अस्ति, सा लापरवाहीपूर्वकं अग्निम् प्रज्वलयित्वा बहुजनं तत्क्षणमेव मारयितुं शक्नोति, तस्याः आक्षेपार्हशक्तिः च तत् गोपयितुं न शक्नोति सर्वथा;


अवश्यं, ब्लॉकबस्टरक्षेत्रे प्रत्येकं उद्यमं सफलं न भवति।

अत्यन्तं चाटुकारिकं २००८ तमे वर्षे "रेडर्स् आफ् द लोस्ट् आर्क" इत्यस्मिन् ब्लैन्चेट् इत्यस्याः बॉब-केशाः महिलागुप्तचराः सन्ति the Razzie Award , पुनर्निर्माणं, स्पूफ्स् तथा च सीक्वेल् चलच्चित्रम्।


ब्लैन्चेट् स्वयं स्वीकुर्वति यत् "बॉर्डरलैण्ड्" इत्यादीनां चलच्चित्रेषु "कला" इति वक्तुं न शक्यते, परन्तु तेषु भागं ग्रहीतुं प्रक्रिया खलु मजेन परिपूर्णा अस्ति: सा उन्मत्तपात्राणि अभिनयितुं शक्नोति, पूर्वं कल्पयितुं न शक्नोति स्म

हेला इव ब्लैन्चेट् अपि आशास्ति यत् तस्याः उपस्थितिः अधिकानां अभिनेतृणां कृते रोचकं चुनौतीपूर्णं च महिलाभूमिकां कर्तुं अवसरं प्राप्तुं द्वारं उद्घाटयिष्यति।


एकदा मीडिया तस्याः साक्षात्कारं कृतवान् यत् सा किमर्थम् एताः असाधारणाः "लघुभूमिकाः" कर्तुं उत्सुकाः सन्ति इति ।

"यदा भवन्तः अवगच्छन्ति यत् हैम्लेट्-चलच्चित्रे गेर्ट्रुड् कोऽस्ति, क्लाउडियसः कोऽस्ति... एतानि सर्वाणि पात्राणि, तदा एव भवन्तः अवगच्छन्ति यत् ते सर्वे दुविधायाः भागाः सन्ति। नाट्य-नटत्वेन अहं मया अतीव प्रारम्भे एव अवलोकितं यत् सर्वाणि भूमिकानि समग्ररूपेण सन्ति .



एकस्य पौराणिकस्य अभिनेतुः कृते यः असंख्यपुरस्कारमान्यतां प्राप्तवान् - यत्र द्वौ आस्करपुरस्कारौ, चत्वारि गोल्डन् ग्लोब्स्, चत्वारि बाफ्टापुरस्काराः, त्रयः स्क्रीनएक्टर्स् गिल्ड् पुरस्काराः च सन्ति - अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवेषु निर्णायकमण्डलस्य अध्यक्षरूपेण कार्यं कृतवान् , ब्लैन्चेट् इत्यस्य करियरमार्गः पूर्वमेव तेजस्वी पर्याप्तं च स्पष्टः अस्ति .


अवश्यं सा यथा इच्छति तथा स्वस्य आरामक्षेत्रे अनुकूलानि भूमिकानि चिन्वितुं शक्नोति, सा अवश्यमेव अधिकेषु चलच्चित्रेषु सर्वाधिकं चकाचौंधं जनयति नायिका भवितुम् अर्हति, तथा च सा अवश्यमेव तादृशानि कार्याणि चलच्चित्रं कर्तुं नकारयितुं शक्नोति ये तस्याः कृते किमपि पुरस्कारं प्रतिष्ठां वा न आनयन्ति इति भासते। खलु बहवः "शक्तिशालिनः जनाः" सन्ति ये स्वस्य कलात्मकशैल्याः स्वरस्य च मेलनं कुर्वन्ति कार्याणि शूटिंग् कर्तुं केन्द्रीक्रियन्ते एतत् अवश्यमेव प्रशंसनीयं दृढता।

तथापि बृहत् वाणिज्यिकनिर्माणेषु उन्मत्तं, कुरूपं, दुष्टं च अभिनयम् इत्यादीन् प्रतिबिम्ब-भङ्ग-विकल्पान् कर्तुं साहसं कुर्वन्तः ब्लैन्चेट्-सदृशाः अपि तालीवादनस्य योग्याः सन्ति न्यूनतया सा अस्मान् अधिकं बहुमुखी, आरामदायकं ब्लान्चेट्, अधिकं समृद्धं त्रिविमं च महिलापर्दे चित्रं द्रष्टुं शक्नोति।


एल्फ देवी वा उन्मत्तराज्ञी वा, सा लाठिं उत्थापयितुं वा ज्वालाबन्दूकं उद्धर्तुं वा चयनं करोति वा, ब्लैन्चेट् इत्यस्य पात्राणां अन्वेषणं अस्मान् दर्शयति यत् -

यस्मिन् काले वाणिज्यिक-ब्लॉकबस्टर-चलच्चित्रेषु अधिकाधिकं समरूपं भवितुं आलोचना क्रियते, तथा च येषु कार्येषु प्रसिद्धैः निर्देशकैः अभिनेताभिः च "सिनेमा" इति न स्वीकृतम्, तस्मिन् काले एतादृशाः कलाकाराः अपि सन्ति ये विपरीतम् कर्तुं, बृहत्तमेषु प्रदर्शनं कर्तुं च इच्छन्ति stage. उन्मत्तः, शीतलः, राज्ञी, पिशाचः।


Written by: केके

सम्पादकः हेजी

डिजाइनः लेले