समाचारं

OPPO F27 नूतनः फ़ोनः Dimensity 6200 प्रोसेसर इत्यनेन सुसज्जितः इति प्रकटितः अस्ति तथा च अगस्तमासस्य १८ दिनाङ्के विक्रयणार्थं प्रस्थास्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[CNMO Technology News] अद्यैव ओप्पो इत्यनेन आधिकारिकतया पुष्टिः कृता यत् सः भारते नूतनं ओप्पो F27 मोबाईलफोनं प्रक्षेपयिष्यति। यद्यपि अधिकारी सर्वाणि विवरणानि न प्रकटितवान् तथापि विदेशीयमाध्यमानां 91मोबाइलस्य अनन्यप्रतिवेदनानुसारं ओप्पो एफ 27 इत्यस्य केचन विनिर्देशाः मूल्यं च पूर्वमेव लीक् कृतम् अस्ति।

समाचारानुसारं ओप्पो एफ२७ इत्यस्य भण्डारणसंस्करणद्वयं १२८जीबी, २५६जीबी च भविष्यति, उभयत्र ८जीबी रैम् इत्यनेन सुसज्जितम् । तेषु १२८GB भण्डारणसंस्करणस्य मूल्यं २२,९९९ रुप्यकाणि (प्रायः १,९६० युआन्) भविष्यति, ८GB+२५६GB भण्डारणसंस्करणस्य मूल्यं २४,९९९ रुप्यकाणि (लगभग २,१३१ युआन्) भवितुम् अर्हति उपभोक्तृणां आकर्षणार्थं ओप्पो उपभोक्तृणां आकर्षणार्थं १८०० रुप्यकपर्यन्तं तत्क्षणं कैशबैक-प्रस्तावम् अपि प्रदास्यति । अस्य स्मार्टफोनस्य विक्रयः अगस्तमासस्य १८ दिनाङ्के आरभ्यते इति सूचना अस्ति ।

हार्डवेयर-विन्यासस्य दृष्ट्या OPPO F27 6.67-इञ्च् FHD+ प्रदर्शनेन सुसज्जितं भविष्यति यत् 120Hz रिफ्रेश रेट् समर्थयति तथा च 2100 निट् पर्यन्तं स्क्रीन-प्रकाशं समर्थयति अस्य अर्थः अस्ति यत् उपयोक्तारः सर्वेषु प्रकाशस्थितौ सुचारुः स्पष्टः च दृश्य-अनुभवं भोक्तुं शक्नुवन्ति । एतत् उपकरणं MediaTek Dimensity 6300 प्रोसेसर इत्यनेन चालितं भविष्यति, यत् LPDDR4X RAM इत्यनेन सह UFS 2.2 भण्डारणेन सह युग्मितं भविष्यति ।

इमेजिंग् विन्यासस्य दृष्ट्या ओप्पो एफ २७ द्वयात्मकैः पृष्ठीयकॅमेराभिः सुसज्जितम् अस्ति, यत्र मुख्यः कॅमेरा ५ कोटिपिक्सेलः अस्ति, यस्य पूरकं २० लक्षपिक्सेलकॅमेरा शूटिंग् प्रभावं वर्धयति अग्रे कॅमेरा ३२ मिलियन पिक्सेलः उत्तमस्पष्टतायाः सह अस्ति । तदतिरिक्तं, अयं फ़ोन् 5000mAh बृहत्-क्षमतायुक्तेन बैटरी-सहितः भविष्यति तथा च 45W द्रुत-चार्जिंग-प्रौद्योगिक्याः समर्थनं करिष्यति यत् दैनन्दिन-उपयोगे उपयोक्तृणां बैटरी-जीवनं सुनिश्चितं करोति |.

सॉफ्टवेयरस्य दृष्ट्या OPPO F27 एण्ड्रॉयड् 14 इत्यस्य आधारेण ऑपरेटिंग् सिस्टम् इत्यनेन सह निर्यातं करिष्यति, यत् नवीनतमं विशेषतां सुरक्षा अपडेट् च प्रदास्यति। तदतिरिक्तं, अस्य फ़ोने IP64 रक्षणरेटिङ्ग् अपि अस्ति, यस्य अर्थः अस्ति यत् सः धूलस्य, जलस्य च सिञ्चनस्य प्रवेशं निवारयितुं शक्नोति, येन उपयोक्तृभ्यः उपयोगस्य अधिकविश्वसनीयता प्राप्यते