समाचारं

अन्ये द्वे अनुबन्धस्य नवीकरणं करिष्यन्ति वा ? सन मिङ्ग्हुई प्रथमः व्यक्तिः भवति यः गुआङ्गशा-नगरस्य तृतीययुवदले तिष्ठति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्तदिनाङ्के बीजिंगसमये, गुआङ्गशापुरुषबास्केटबॉलदलस्य आधिकारिकसामाजिकमाध्यमपोस्ट्-अनुसारम्: सन मिंगहुई इत्यस्य हस्ताक्षरचित्रं प्रकाशितम् आसीत् यत्र पाठः आसीत् यत् "अस्माकं १७ तमे वर्षस्य आरम्भः १७ क्रमाङ्कस्य सूर्यमिंगहुई इत्यनेन सह कुर्वन्तु।

अस्मिन् ग्रीष्मकाले सन मिंगहुई इत्यस्य अनुबन्धः आधिकारिकतया समाप्तः अभवत् यत् सः दलेन सह तिष्ठति वा इति .

२०२३-२४ तमस्य वर्षस्य सत्रे सन मिंगहुई इत्यनेन प्रतिक्रीडायां ३६.३ निमेषाः, २१ अंकाः, ४.२ रिबाउण्ड्, १०.६ असिस्ट्, २.४ स्टील् च सरासरीकृताः; , ७.२ सहायताः १ चोरणं च ।

सन मिंगहुई इत्यस्य गतसीजनस्य अद्यापि पुराणी समस्या आसीत् .क्वार्टर्फाइनल्-क्रीडायां प्रवेशं कृत्वा तेषां सामना केवलं गुआङ्गडोङ्ग-पुरुष-बास्केटबॉल-दलस्य कृते अभवत् यतः हू जिन्किउ-इत्यस्य चोटः अभवत्, विदेशीयाः खिलाडयः च मेलनं कर्तुं असमर्थाः अभवन्, अन्ततः गुआङ्गशा-क्लबः ग्वाङ्गडोङ्ग-नगरेण निर्वाचितः अभवत्, ततः सः सेमीफाइनल्-क्रीडायाः अवसरं चूकितवान्