समाचारं

जॉर्डन् - वर्तमानाः एनबीए-तारकाः मम युगे प्रतिक्रीडायां २५ अंकानाम् औसतं प्राप्तुं शक्नुवन्ति अहं जेम्स्-क्षमतायाः विषये वक्तुं न इच्छामि ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बास्केटबॉल-इतिहासस्य आख्यायिका माइकल जोर्डन् वर्तमान-एनबीए-क्रीडकानां विषये कथयन् स्वस्य अद्वितीयदृष्टिम्, विनयशीलं मनोवृत्तिं च दर्शितवान् । सः विशेषतया वर्तमानतारकत्रयस्य उल्लेखं कृतवान् ये स्वयुगे प्रतिक्रीडायां २५ अंकानाम् औसतं प्राप्तवन्तः प्रथमः केविन् डुराण्ट् अस्ति । जॉर्डन् इत्यनेन स्पष्टतया उक्तं यत् डुराण्ट् इत्यस्य स्कोरिंग् क्षमता समयं अतिक्रमयति यत् तस्य ऊर्ध्वता, पक्षविस्तारः, उत्तमः शूटिंग् कौशलं च कस्मिन् अपि बास्केटबॉल-वातावरणे प्रतिद्वन्द्वीनां कृते दुःस्वप्नं भवितुम् अर्हति यदि सः इच्छुकः अस्ति ३० अंकं प्राप्तुं कठिनं न भवति।

ततः जोर्डन् स्टीफन् करी इत्यस्य विषये कथितवान् । सः बोधितवान् यत् यद्यपि करी इत्यस्य शारीरिकस्थितिः उत्कृष्टा नास्ति इति भासते तथापि तस्य अप्रतिमशूटिंग् स्पर्शः, सृजनशीलता च कस्मिन् अपि बास्केटबॉलयुगे पदं प्राप्तुं पर्याप्तम् अस्ति करी इत्यस्य प्रतिष्ठितः त्रिबिन्दुशूटः, सटीकता-निर्देशित-क्षेपणास्त्रवत्, तत्कालस्य सीमां प्रविश्य, बास्केटबॉल-क्रीडायां प्रौद्योगिकी-नवीनीकरणस्य प्रभावं सिद्धं कृतवान् जॉर्डन् इत्यस्य दृढं विश्वासः अस्ति यत् करी इत्यस्य शूटिंग् कौशलं पर्याप्तं यत् सः स्वस्य युगे प्रतिक्रीडायां २५ अंकानाम् सीमां सहजतया पारं कर्तुं शक्नोति।