समाचारं

गुण्डोगनं दूरं प्रेषयितुं उद्देश्यम्? पाश्चात्यमाध्यमाः : मिलान-देशस्य शीर्ष-तारकं लियो-इत्यस्य कृते ६२ मिलियन-यूरो-रूप्यकाणि दातुं बार्सिलोना-क्लबः इच्छुकः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पेनदेशस्य मीडिया "विश्वक्रीडासमाचारः" इत्यस्य नवीनतमः समाचारः अस्ति यत् बार्सिलोना एसी मिलानस्य शीर्षतारकं लियो इत्यस्य हस्ताक्षरं कर्तुं सर्वं प्रयतते, यमल इत्यनेन सह द्वौ पक्षौ निर्मातुं आशां कुर्वन्।

पूर्वमाध्यमानां समाचारानुसारं बार्सिलोना-क्लबः आशास्ति यत् अस्मिन् ग्रीष्मकालीनविण्डो-मध्ये गुण्डोगान्-समूहं त्यक्त्वा वेतनस्थानं मुक्तं कृत्वा शीर्ष-वामपक्षीय-विङ्गरस्य हस्ताक्षरं कर्तुं शक्नोति निको विलियम्सस्य आनयनस्य प्रयासः असफलः अभवत् ततः परं बार्सिलोना-क्लबः सक्रियरूपेण विकल्पान् अन्विष्यति । अस्मिन् ग्रीष्मकालीनविण्डो मध्ये रियल मेड्रिड् एमबाप्पे, एट्लेटिको मैड्रिड् च अल्वारेज् हस्ताक्षरितवान् यदि बार्सिलोना ला लिगा चॅम्पियनशिपार्थं मैड्रिड्-युगलेन सह स्पर्धां कर्तुम् इच्छति तर्हि तेषां वामपक्षीयस्थानं सुदृढं कृत्वा दक्षिणभागे यमल् इत्यनेन सह उड्डीयत। डेको इत्यस्मै लिवरपूलस्य डायस् इत्येतत् रोचते, परन्तु लिवरपूल् तं विमोचयितुं न इच्छति। बार्सिलोना-क्लबः मिलान-देशस्य शीर्ष-क्रीडकस्य लियो-इत्यस्य कृते स्वस्य लक्ष्यं स्थानान्तरितवान् अस्ति यत् बार्सिलोना-क्लबस्य आशा अस्ति यत् मेण्डेस्-इत्येतत् सौदान् चालयिष्यति लियो अपि स्वस्य यातायातस्य लोकप्रियतां च वर्धयितुं बार्सिलोना-सदृशे सम्पन्न-क्लबे सम्मिलितुं उत्सुकः अस्ति । बार्सिलोना-नगरस्य बजटं ६२ मिलियन-यूरो + एकः खिलाडी अस्ति ।

लियो २०१९ तमस्य वर्षस्य ग्रीष्मकालस्य खिडक्यां ४९.५ मिलियन यूरो स्थानान्तरणशुल्केन फ्रेंच-लीग्-१ लिल्-क्लबतः सेरी-ए-एसी-मिलान्-क्लबं सम्मिलितवान् ।सः ५ वर्षाणि यावत् क्रीडति, परन्तु सत्यं वक्तुं शक्यते यत् लियो मिलान-नगरे बहु धनं न अर्जितवान् winger needs a प्रसिद्धाः शिक्षकाः भवन्तं बोधयन्ति तथा च वास्तविकः सुपर प्लेयरः भवति।

२५ वर्षीयः लियो १.८८ मीटर् ऊर्ध्वः दक्षिणपादः मुख्यतया वामपक्षीयस्थानं क्रीडति तथा च केन्द्रं द्वितीयं च अग्रे क्रीडितुं शक्नोति जर्मनीदेशस्य स्थानान्तरणस्य मूल्यं ९ कोटि यूरो अस्ति तथा च वार्षिकवेतनं ५० मिलियन यूरो अस्ति (करपश्चात्)। लियो गतसीजनस्य सर्वेषु स्पर्धासु मिलान-क्लबस्य कृते कुलम् ४७ वारं क्रीडितः, यत्र ४१ आरम्भाः, १५ गोलानि १३ सहायतानि च योगदानं दत्तवान्, प्रायः द्विगुणं