समाचारं

जिउचेङ्ग् लाभांशनिधिः विगतमासत्रयेषु पुनः अनुसन्धानं अनुभवितवान् अस्ति तथा च निधिः अद्यापि विपण्यां किमर्थं प्रविशति इति भासते।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं शॉक-नगरे सी-स्थानं धारयन् बोनस्-पट्टिका प्रायः मासत्रयं यावत् सम्यक् कृता अस्ति । १९ अगस्तपर्यन्तं सीएसआई लाभांशसूचकाङ्के (०००९२२.सीएसआई) अस्मिन् वर्षे ३.३४% सञ्चितवृद्धिः अभवत्, यत् अस्मिन् वर्षे जनवरीमासस्य आरम्भे स्थितस्य स्तरस्य प्रायः पुनः आगतम् समायोजनस्य पृष्ठभूमितः लाभांशविषयस्य उत्पादपरिधिषु ९०% अधिकाः पुनः अनुसन्धानं कृतवन्तः, ३१ उत्पादाः च १०% अधिकं पुनः अनुसन्धानं कृतवन्तः

चीन बिजनेस न्यूज इत्यनेन अवलोकितं यत् पुनः अनुसन्धानस्य समये बहवः निधयः गुप्तरूपेण स्वस्थानं वर्धितवन्तः, तथा च लाभांश-विषयक-ईटीएफ-उत्पादानाम् अन्तर्गतं १० अरब-युआन्-अधिकं धनं प्रवाहितम् अस्ति शीघ्रम्‌। उद्योगस्य अन्तःस्थजनानाम् अनुसारं सुधारस्य अवधितः अनन्तरं लाभांश-रणनीत्याः समर्थनं कुर्वन् "अन्तर्निहित-तर्कः" समायोजितः नास्ति, अयं पटलः अद्यापि आकर्षकः अस्ति मूल्याङ्कनप्रदर्शन-मूल्यानुपातस्य सम्पत्तिस्थिरतायाः च विचाराणाम् आधारेण अद्यापि दीर्घकालीनस्थिरलाभांशसम्पत्त्याः अग्रे पुनर्मूल्यांकनस्य स्थानं वर्तते।

लाभांशविषयनिधिषु नवतिः प्रतिशतं पुनः अनुसन्धानं भवति

अधुना वर्षस्य प्रथमार्धे अतीव उत्तमं प्रदर्शनं कृतवान् बोनस्-पट्टिकायां महत्त्वपूर्णं सुधारं दृश्यते । पवनदत्तांशैः ज्ञायते यत् १९ अगस्तपर्यन्तं विगतत्रिमासेषु सीएसआई-लाभांशसूचकाङ्कस्य पुनः अनुसन्धानं १०% (-९.७३%) समीपे अस्ति । परन्तु मासिकदत्तांशतः न्याय्यं चेत्, क्रमशः मासद्वयस्य क्षयस्य अनन्तरं सीएसआई लाभांशसूचकाङ्कः अस्मिन् मासे किञ्चित् पुनः स्वस्थः अभवत् ।

तदतिरिक्तं सीएसआई लाभांशसूचकाङ्कस्य औसतदैनिकव्यापारमात्रा अपि निरन्तरं न्यूनीभूता अस्ति, एप्रिलमासे ४५.१२२ अरब युआन् आसीत्, अस्मिन् मासे २७.२९६ अरब युआन् यावत् अभवत् व्यक्तिगत-स्टॉकस्य दृष्ट्या घटक-समूहस्य द्वितीयतृतीयभागः पतितः अस्ति तेषु जियांग्शान-समूहः, किबिन्-समूहः, सी एण्ड डी-समूहः इत्यादीनां व्यक्तिगत-स्टॉकेषु सर्वेषु विगत-त्रयेषु मासेषु ३०% अधिकं संचयी-क्षयः अभवत्