समाचारं

LCK Summer Split इत्यस्य सर्वोत्तमः लाइनअपः घोषितः अस्ति! GEN इत्यस्य सर्वे सदस्याः प्रथमदले सन्ति, HLE इत्यस्य सर्वे सदस्याः च द्वितीयदले सन्ति! जू क्षिउ निर्वाचने पराजितः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

LCK Summer Split playoffs आरभ्यते इति २० दिनाङ्के प्रातःकाले Summer Split इत्यस्य आधिकारिकसूची प्रकाशिता आसीत् यत् केषां खिलाडयः चयनिताः सन्ति।

सर्वप्रथमं नियमितसीजनस्य एमवीपी GEN mid laner Chovy इत्यस्मै दत्तम् आसीत् एतत् GEN इत्यनेन सम्पूर्णे सीजने अतीव उत्तमं प्रदर्शनं कृतम् अस्ति, चोवी च पूर्ववत् स्थिरः अस्ति। इदमपि उल्लेखनीयं यत् वसन्तविभाजनस्य नियमितसीजनस्य एम.वी.पी.

ग्रीष्मकालीननियमितसीजनस्य प्रथमक्रमाङ्कस्य POG खिलाडी GEN इत्यस्य AD खिलाडी peyz अस्ति।

LCK Summer Split इत्यस्य सर्वोत्तमः प्रशिक्षकः GEN इत्यस्य प्रशिक्षकः Jin Jingzhu इत्यस्मै दत्तः मम विश्वासः अस्ति यत् एषः प्रशिक्षकः LPL प्रेक्षकाणां कृते अपि परिचितः अस्ति सः एकदा IG इत्यस्य नेतृत्वं कृत्वा विश्वचैम्पियनशिपं जितुम् अयच्छत्, पश्चात् सः BLG इत्यस्य प्रशिक्षणमपि दत्तवान् the LCK अवश्यं, तस्य व्यक्तिगतशैल्याः प्रश्नः कृतः अस्ति अस्मिन् समये सः LCK Summer Split इत्यस्य सर्वोत्तमप्रशिक्षकं प्राप्तवान्, अनेके GEN प्रशंसकाः च असन्तुष्टाः आसन्

नियमितसीजनस्य सर्वोत्तमः नवयुवकः डी.के ननु महत्त्वपूर्णं सुधारं कृतवान्, सः च सर्वोत्तमः नवयुवकः इति पुरस्कृतः अस्ति अर्थः।

नियमितसीजनस्य कृते सम्पूर्णं GEN-दलं तेभ्यः दत्तम्, यत्र टॉप-लेनर-किन्, जङ्गलर-कैन्यन्, मिड्-लेनर्-चोवी, तल-लेनर्-पेयज्, लेहेण्ड्स् च सन्ति एतत् न्यूनतमं रोमाञ्चकं न्यूनतमं च विवादास्पदं परिणामं वक्तुं शक्यते यत् GEN इत्यनेन वर्षे पूर्णे LCK इत्यत्र वर्चस्वं प्राप्तम्, किञ्चित्कालं यावत् विजयः च किमपि दोषः नास्ति।

द्वितीयं दलं सम्पूर्णं एच्.एल.ई. दलस्य प्रदर्शनात् न्याय्यं चेत्, एच्.एल.ई किङ्गेन इव स्थिरं नास्ति, केचन जनाः च मन्यन्ते यत् वाइपरस्य व्यक्तिगतं प्रदर्शनं एइमिंग् इव उत्तमं नास्ति, तथा च यद्यपि एच्.एल.ई अद्यापि विवादास्पदम् अस्ति।

अन्तिमत्रिषु पङ्क्तिषु बहुदलानां खिलाडयः मिश्रणं भवति, यत्र शीर्षलेनमध्ये डीकेतः किङ्गेन्, जङ्गले टी१तः एकः, मध्यलेनमध्ये केटीतः बीडीडी, एडीरूपेण डीकेतः लक्ष्यीकरणं, समर्थनरूपेण टी१तः केरिया च सन्ति . तृतीयः दलः स्वाभाविकतया अधिकं विवादास्पदः अस्ति, मुख्यतया शीर्षलेन तथा एडी इत्यत्र बहवः जनाः मन्यन्ते यत् किङ्गेन् तथा लक्ष्यीकरणं द्वितीयदलस्य प्रदर्शनेन सह अधिकं सङ्गतम् अस्ति अन्ये शोमेकरः, लुसिड् च चयनितः नासीत् इति खेदं अनुभवन्ति

अतः, अस्य LCK सर्वोत्तम-पङ्क्ति-समूहस्य अन्तिम-परिणामस्य विषये भवान् किं वक्तुम् इच्छति? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।