समाचारं

ट्रम्पः अग्रे किं वदिष्यति इति अनुमानं कृत्वा ते कोटिरूप्यकाणि कृतवन्तः।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किं त्वं पणं कर्तुं साहसं करोषि?"

परस्परं युद्धं कुर्वन्तः मित्राणां मध्ये एकः सरलः मौखिकः दावः अधुना बृहत्-परिमाणेन सामाजिक-मञ्चे परिणतः अस्ति यत्र एकलक्षाधिकाः जनाः भागं गृह्णन्ति ।

अन्तिमेषु मासेषु पोलीमार्केट् इति भविष्यवाणीविपण्यमञ्चः तीव्रगत्या उद्भूतः अस्ति, बहु ध्यानं च आकर्षितवान् ।

Polymarket इत्यनेन उपयोक्तारः क्रिप्टोमुद्रायाः सह वास्तविकजीवनस्य घटनासु दावं कर्तुं शक्नुवन्ति, केचन लोकप्रियाः दावः अमेरिकीनिर्वाचनस्य परिणामान्, अन्तर्भवन्ति ।ट्रम्प-मस्क-योः मध्ये सम्भाषणे के शब्दाः आगमिष्यन्ति, ते कति ट्वीट्-पत्राणि स्थापयिष्यन्ति, GPT-5 कदा भविष्यति, इत्यादीनि च

मञ्चस्य मतं यत् "जनसमूहस्य बुद्धिः" सङ्गृहीतवती अस्ति तथा च पारम्परिकविशेषज्ञप्रतिमानानाम्, जनमतनिर्वाचनानां च अपेक्षया भविष्यस्य अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्नोति।

पोलीमार्केट् किमर्थम् एतावत् लोकप्रियम् अस्ति ? विभिन्नमाध्यमेन जनमतपूर्वसूचनानां दत्तांशस्रोतरूपेण अपि सूचीकृतम् अस्ति? कीदृशं जालपुटम् अस्ति ?

ट्रम्पः "टैम्पोन्स्" च ।

"भवन्तः यत् विश्वसन्ति तस्मिन् दावं कुर्वन्तु।" नगरम् ।

न बहुकालपूर्वं पोलीमार्केट्-उपयोक्तारः अगस्त-मासस्य १२ दिनाङ्के ट्रम्प-एलोन्-मस्क-योः मध्ये वार्तालापस्य समये ट्रम्पः यत् वचनं वदिष्यति इति पूर्वानुमानं कर्तुं प्रायः ५ मिलियन-डॉलर्-रूप्यकाणां दावं कृतवन्तः ।

अस्मिन् वार्तालापे ट्रम्पः "टैम्पोन" इति वदिष्यति वा इति अन्तिमनिमेषे दावः सर्वाधिकं फलं प्राप्तवान् ।

सर्वाधिकं धनं ट्रम्पः "क्रिप्टोमुद्रा" इति वदिष्यति वा इति पूर्वानुमानं कर्तुं स्थापितं, तदनन्तरं "MAGA" "अवैधप्रवासः" च इति । अन्ततः ट्रम्पः "मागा", "अवैधप्रवासः" "टैम्पोन्स्" इति त्रीणि शब्दानि अवदत् ।

यदा ट्रम्पः "MAGA" इति नाराम् उक्तवान् तदा विषमता ५९% आसीत्, अर्थात् सट्टेबाजाः दुगुणात् न्यूनं प्रतिफलं प्राप्नुयुः । तथा च "टैम्पोन्स्" इत्यस्य कृते यदा सः शब्दस्य उल्लेखं कृतवान् तदा विषमता ७% आसीत्, अर्थात् सट्टेबाजाः १४x प्रतिफलं विशालं प्राप्तवन्तः ।

"मम टैम्पोन-भ्रातृभ्यः अभिनन्दनम्" इति एकः पॉलीमार्केट्-उपयोक्ता टिप्पणीं कृतवान् यदा ट्रम्पः एतत् शब्दं उक्तवान् ।

एकः उपयोक्ता यः सम्यक् पूर्वानुमानं न कृतवान् सः टिप्पणीं कृतवान् यत्, "Tampon इति प्रथमः पणः यः मया ५१ वारं हारितः। अहं बहु दुःखितः अस्मि।"

उपयोक्तारः मस्क इत्यनेन सह वार्तालापं कुर्वन् ट्रम्पः किं वदिष्यति इति दावं कुर्वन्ति

तस्य विपरीतम्, ये उपयोक्तारः "क्रिप्टोमुद्रासु" दावं कुर्वन्ति स्म, यतः अयं विपणः सर्वाधिकं धनं दृष्टवान्, तेषां महती आघातः अभवत्, परन्तु अन्ततः तत् न अभवत् ट्रम्पस्य "क्रिप्टोमुद्राणां" उल्लेखस्य विषमता प्रारम्भे ६५% आसीत्, परन्तु तस्य भाषणस्य अन्ते शून्यं यावत् पतिता, यस्य परिणामेण अस्मिन् सट्टेबाजीं कुर्वतां कृते महती हानिः अभवत्

ट्रम्पः सामाजिकमाध्यममञ्चे X (पूर्वं ट्विट्टर्) इत्यत्र पुनः आगच्छति इति कारणेन पोलीमार्केट् इत्यत्र सट्टेबाजीविपण्यक्रियाकलापस्य उदयः अभवत् । एतेषु विपण्येषु प्रतिभागिनः ट्रम्पस्य ऑनलाइनव्यवहारस्य सार्वजनिकवक्तव्यस्य च विषये विविधपरिणामेषु महतीं धनराशिं स्थापयितुं शक्नुवन्ति।

अधिकसक्रियसट्टेबाजीकुण्डेषु एकः भविष्ये सप्ताहे ट्रम्पः कियन्तः ट्वीट् प्रेषयिष्यति इति भविष्यवाणीं कुर्वन् अस्ति। प्रतिभागिनः ११-१५ ट्वीट् तः ५० तः अधिकानि ट्वीट् यावत् भिन्न-भिन्न-परिधिषु दावं कर्तुं शक्नुवन्ति ।

निर्वाचनात् पूर्वं ट्रम्पः पुनः ट्वीट् करिष्यति वा इति विषये अपि सक्रियः सट्टेबाजीकुण्डः अस्ति । ट्रम्पस्य यत्किमपि मौलिकं पोस्ट्, उत्तरं वा उद्धरणं वा "हाँ" इति गण्यते, पुनः ट्वीट् च न गण्यते।

तदतिरिक्तं पोलीमार्केट् इत्यत्र विपण्यं अन्येषु घटनासु अपि केन्द्रितं भवति, यथा सर्वाधिकं ओलम्पिकपदकयुक्तस्य देशस्य पूर्वानुमानं, अथवा चलच्चित्रस्य बक्स् आफिसस्य प्रदर्शनस्य पूर्वानुमानं, प्रीमियरलीगस्य परिणामस्य पूर्वानुमानं, फेडरल् रिजर्व् द्वारा व्याजदरेषु कटौतीनां संख्यायाः पूर्वानुमानं च , इत्यादि।

उपयोक्तारः "Alien" इत्यस्य प्रथमसप्ताहस्य बक्स् आफिसस्य पूर्वानुमानं कर्तुं दावं कुर्वन्ति!चित्रस्य स्रोतः: Polymarket

तथा च “किं अगस्त २०२४ अभिलेखेषु सर्वाधिकं उष्णं भविष्यति?”“किं अमेरिकादेशः २०२४ तमे वर्षे एलियन्स् इत्यस्य अस्तित्वस्य पुष्टिं करिष्यति?”“सोनी प्लेस्टेशन ५ प्रो कदा विमोचयिष्यति?” २०२४ तमे वर्षे गर्भवती?" "किं टेलर स्विफ्ट् कमला हैरिस् इत्यस्य समर्थनं करिष्यति?" "बेबी बीबर: बालकः वा बालिका वा?" इत्यादीनि च।

उपयोक्तारः भविष्यवाणी "बेबी बीबर: बालकः वा बालिका?"

उपयोक्तारः भविष्यवाणीं दावान् कुर्वन्ति यत् "किं संयुक्तराज्यसंस्था २०२४ तमे वर्षे विदेशीयानां अस्तित्वस्य पुष्टिं करिष्यति?"

अमेरिकी-सर्वकारः वर्षस्य समाप्तेः पूर्वं विदेशीयानां अस्तित्वस्य पुष्टिं करिष्यति वा इति विषये सम्प्रति अस्मिन् विषये एकलक्षाधिकं अमेरिकी-डॉलर्-रूप्यकाणि सट्टेबाजीं कुर्वन्ति, परन्तु पोलीमार्केट्-संस्था दर्शयति यत् केवलं ३% सम्भावना एव अस्ति, यत् पूर्वानुमानस्य समानम् एव निर्वाचनदिनात् पूर्वं ट्रम्पः कारावासः भविष्यति इति संभावना।

परन्तु समग्रतया मञ्चस्य विषये सर्वाधिकं लोकप्रियं वस्तु अमेरिकीनिर्वाचनस्य परिणामेषु दावः अस्ति । अद्यपर्यन्तं पोलीमार्केट्-उपयोक्तारः निर्वाचनपरिणामेषु ५० कोटि-डॉलर्-अधिकं दावं कृतवन्तः ।

अमेरिकी निर्वाचनपरिणामस्य भविष्यवाणी|चित्रस्य स्रोतः : Polymarket

भविष्यवाणीविपणयः सूचनासाधनं अपि भवितुं आरब्धाः, सामूहिकभावनाम्, घटनासंभावनाः च प्रतिबिम्बयन्ति इति चिन्तितम् ।

अमेरिकीराजनैतिकवृत्तेषु निर्वाचनात् परं दृष्ट्वा तस्य स्थाने मतदाताः किं चिन्तयन्ति इति अवगन्तुं सट्टेबाजीविपण्येषु ध्यानं दत्तुं प्रवृत्तिः वर्धमाना अस्ति इति कथ्यते। पॉलीमार्केट् इत्यत्र पूर्वानुमानं बहुधा वालस्ट्रीट् जर्नल्, न्यूयॉर्क टाइम्स्, वाशिङ्गटनपोस्ट्, फॉर्च्यून्, ब्लूमबर्ग् इत्यादिभिः माध्यमैः आँकडारूपेण उद्धृतं भवति ।

ओबामा प्रशासने आर्थिकसल्लाहकारपरिषदः अध्यक्षरूपेण कार्यं कृतवान् हार्वर्ड-नगरस्य अर्थशास्त्री जेसन फुर्मान् इत्यपि अवदत् यत् व्हाइट हाउसः "निर्वाचनपरिणामानां विशिष्टघटनानां च विषये बहुधा भविष्यवाणीविपणानाम् उल्लेखं करोति" इति

गतमासेषु, २.कथितं यत् पोलीमार्केट् इत्यनेन अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यस्य पुनर्निर्वाचनदौडतः निवृत्तेः, डोनाल्ड ट्रम्पस्य जेडी वैन्स् इत्यस्य उपपदस्य चयनस्य च सफलतापूर्वकं भविष्यवाणी कृता

बहुविपणनकार्यकारीणां प्रत्यक्षतया उक्तं यत् जनाः पारम्परिकमतनिर्वाचनेषु अधिकाधिकं अविश्वासं कृतवन्तः तथा च मीडियाद्वारा मतदानस्य भविष्यवाणीनां स्रोतांशरूपेण उपयोगं कृतवन्तः इति मञ्चेन " इतिएकः उन्मत्तः उत्पाद-बाजारः फिट् यथा वयं सम्प्रति अनुभवामः यत् अमेरिकन-इतिहासस्य सर्वाधिकं अप्रत्याशितम् अस्थिरं च निर्वाचनं भवितुम् अर्हति।

बहवः जनाः मतदानकर्तृभ्यः मृषा वदन्ति, परन्तु वास्तविकधनेन सट्टेबाजीं कुर्वन् सत्यं बहिः आगच्छति

पॉलीमार्केट्-दलेन उक्तं यत्, “जनानाम् कृते केवलं तेषां पूर्वाग्रहान् अपेक्षितपरिणामान् च पुष्टयन्तः माध्यमाः एव विश्वासयितुं अतीव सुलभं भवति, तथा च यदा एल्गोरिदम् अन्ते केवलं जनान् केवलं तादृशी सूचनां प्रदाति येषां सह तेषां सहमतिः भवति, तदा पोलीमार्केट् जनान् यथार्थसंभावनाः कथयति, यद्यपि कोऽपि किं इच्छति भवति।"

परन्तु पारम्परिकमतदानवत् पोलीमार्केट् अपि मूर्खतापूर्णं नास्ति ।

२०२४ तमस्य वर्षस्य जूनमासे मञ्चस्य उपयोक्तारः बाइडेन् इत्यनेन सह वादविवादस्य समये ट्रम्पस्य बिटकॉइनस्य उल्लेखस्य ६१% सम्भावना इति भविष्यवाणीं कृतवन्तः, परन्तु अन्ततः एतत् न अभवत् । तथैव २०२४ तमे वर्षे फ्रांसदेशस्य निर्वाचनस्य परिणामस्य पूर्वानुमानं कर्तुं ते असफलाः अभवन्, तथैव केचन पारम्परिकाः निर्वाचनाः अपि अभवन् ।

"विश्वस्य बृहत्तमस्य पूर्वानुमानमञ्चस्य" जन्म ।

अमेरिकीनिर्वाचनक्षेत्रे बहुविपण्यं केवलं नवीनता नास्ति । इदमपि उष्णं स्टार्टअपम् अस्ति, अद्यपर्यन्तं ७० मिलियन डॉलरं संग्रहितवान्, मेमासे ४५ मिलियन डॉलरस्य गोलः अपि अस्ति ।

निवेशकानां मध्ये Ethereum इत्यस्य संस्थापकः "From 0 to 1" इत्यस्य लेखकः Peter Thiel इत्ययं २००४ तमे वर्षे $५००,००० कृते फेसबुकस्य १०.२% भागं प्राप्तवान् इति प्रसिद्धः अस्ति, यः फेसबुकस्य प्रथमः An outside investor आसीत्

Polymarket इत्यनेन Peter Thiel इत्यादिभ्यः निवेशः प्राप्तः |

Polymarket इत्यस्य संस्थापकः क्रिप्टोमुद्रावृत्तात् बहिः प्रायः अज्ञातः अस्ति सः न्यूयॉर्कविश्वविद्यालये कम्प्यूटरविज्ञानस्य अध्ययनं कृतवान् तथा च सः फॉर्च्यून इत्यत्र प्रदर्शितः अस्ति पत्रिका।

Shayne Coplan किशोरावस्थायां प्रोग्रामिंग् शिक्षितुं आरब्धवान्, अफवाः च अस्ति यत् सः 2014 तमे वर्षे Ethereum इत्यस्य प्रारम्भिकविक्रये भागं ग्रहीतुं कनिष्ठतमः प्रतिभागी आसीत्, यस्य मूल्यं 30 सेण्ट् आसीत् ETH इदानीं $2,600 मूल्ये व्यापारं कुर्वन् अस्ति

Shayne Coplan X इत्यत्र रिपोर्ट् करोति यत् Polymarket इति प्रथमस्थानं यत् JD Vance पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पस्य उपराष्ट्रपतिपदस्य चयनं भविष्यति इति भविष्यवाणीं कृतवान्। सः अपि लिखितवान् यत्,पोलीमार्केट् इत्यनेन बाइडेन् इत्यस्य राष्ट्रपतिपदस्य दौडं त्यक्तुं पूर्वं मीडियापूर्वसूचनायाः अपेक्षया अधिकसंभावनायाः सम्भावना “मूल्यं” कृतम्

Shayne Coplan, Polymarket इत्यस्य संस्थापकः चित्रस्य स्रोतः: Polymarket

अस्मिन् वर्षे जुलैमासे ड्यून एनालिटिक्सस्य आँकडानुसारंपॉलीमार्केट् इत्यनेन एकस्मिन् मासे ३८७ मिलियन डॉलरतः अधिकस्य सर्वकालिकं उच्चव्यापारमात्रा प्राप्ता, यत्र ४०,००० तः अधिकाः सक्रियव्यापारिणः सम्मिलिताः आसन्. तुलने गतवर्षस्य तस्मिन् एव काले साइट्-स्थले केवलं १२०० मासिक-सक्रिय-व्यापारिणः, ६० लक्ष-डॉलर्-रूप्यकाणां च दावः आसीत् ।

पारम्परिकमञ्चानां विपरीतम्, पॉलीमार्केट् ब्लॉकचेन् इत्यत्र चालयति, स्मार्ट-अनुबन्धानां माध्यमेन दावस्य निपटनं करोति, दावान् करोति च, द्रुततरं वर्धमान-शृङ्खला-अनुप्रयोगेषु अन्यतमः अस्ति, तथा च मार्केट्-मध्ये तरलतां प्रदातुं स्वचालित-बाजार-निर्मातृणां (AMMs) उपयोगं करोति मञ्चस्य एकः कट्टरपंथी अवधारणा विकेन्द्रीकृतविपण्यतन्त्रद्वारा पारम्परिकपूर्वसूचनासाधनानाम् बेडयः भङ्गयितुं वर्तते ।

मन्यन्ते, .यदा पूर्वानुमानकारिणां निवेशार्थं धनं भवति तदा ते सम्यक् उत्तरं प्राप्तुं बहु परिश्रमं कुर्वन्ति

“भविष्यस्य पूर्वानुमानं कर्तुं विशेषज्ञप्रतिमानानाम् अथवा सर्वेक्षणानाम् अपेक्षया भविष्यवाणीविपणयः अधिकसटीकाः सन्ति।”

मञ्चे उक्तं यत्, प्रथमं,यदा जनानां निवेशार्थं धनं भवति तदा ते सर्वाणि उत्तमं विश्लेषणं संयोजयन्ति यत् ते प्राप्नुवन्ति, परामर्शदातृनिर्वाचनानि, आदर्शानि, विशेषज्ञभाष्यम् इत्यादयः कारकाः लोकप्रियमेट्रिकषु न प्रतिबिम्बिताः इति अनिवार्यम्।

द्वितीयं कारणं, .पूर्वानुमानविपणयः न केवलं जनानां मतानाम् अभिव्यक्तिं कर्तुं शक्नुवन्ति, अपितु तेषु मतेषु तेषां कियत् विश्वासः अस्ति इति अपि. एषः भेदः यस्य मेलनं मतगणनाभिः अथवा सरलैः अङ्गुष्ठ-अधः-प्रणालीभिः कर्तुं न शक्यते, यत् बहुमतेन भिन्न-दिशायाः समर्थनं कुर्वन् अपि स्व-दृष्टिकोणं प्रतिबिम्बयितुं अल्पसंख्याकाः अत्यन्तं आत्मविश्वासयुक्ताः व्यक्तिः स्व-दृष्टिकोणैः विपण्यं चालयितुं शक्नुवन्ति

पॉलीमार्केट् इत्यनेन उदाहरणं स्थापितं यत् यथा निर्वाचने शतजनाः मन्यन्ते यत् कश्चन अभ्यर्थी विजयी भविष्यति, परन्तु तेषां निश्चयः केवलं ८०% एव भवति। तदा मानातु यत् कोऽपि श्रेष्ठज्ञानयुक्तः अस्ति यः शतप्रतिशतम् निश्चितः अस्ति यत् अयं अभ्यर्थी हारिष्यति, सम्भवतः यतोहि सः प्रारम्भिकमेलमतपत्राणां स्वामित्वविश्लेषणं कृतवान् तथा च स्पष्टतया दृष्टवान् यत् अन्ये दत्तांशं दुर्पठितवन्तः।

तर्कसंगते मुक्तविपण्ये अयं व्यक्तिः अतीव महत् दावं करोति स्म, तस्य दृष्टिकोणं प्रतिबिम्बयितुं विपण्यं च भ्रमति स्म । अन्येषु शब्देषु, २.केवलं एकस्य व्यक्तिस्य उत्तमसूचना अस्ति चेदपि सः पर्याप्तं विशालं सट्टेबाजीं कृत्वा बहुमतस्य मार्गदर्शनं कुर्वतीं "दुर्सूचना" अतितर्तुं शक्नोति

पॉलीमार्केट् दावान् करोति यत् “बाधारहिते तर्कसंगतमुक्तविपण्ये सर्वोत्तमम् उत्तरं विजयते: विपण्यविषमता उत्तमसूचनायुक्तानां विचारान् प्रतिबिम्बयितुं स्थानान्तरं करिष्यति।”.

यतः एतत् ब्लॉकचेन्-जालपुटे कार्यं करोति, तस्य लेनदेन-मात्रायाः विषये सूचना सार्वजनिका भवति, यत् मञ्चः वदति यत् एतत् मतदानस्य अथवा पारम्परिक-माध्यमानां अपेक्षया वास्तविक-समय-जन-भावना-आँकडानां उत्तम-स्रोतं करोति

तेषां मनसि अपि एतत् सामाजिकमाध्यमेभ्यः बहु भिन्नम् इति अनुभूतम्,सामाजिकमाध्यमेषु या वार्ता प्रवर्धितं भवति सा सर्वाधिकं लोकप्रियं वार्ता, न तु सर्वाधिकं समीचीनवार्ता

सामाजिकमाध्यमेषु केषु विषयेषु चर्चा क्रियते? “एकः समस्या अस्ति यत् फेसबुक-ट्विट्टर्-इत्यादिषु मञ्चेषु एल्गोरिदम्-उत्पाद-विशेषताः च यथा कार्यं कुर्वन्ति, तस्मात् सामाजिक-माध्यमेषु मताः भविष्यवाणयः च अधिकतम-सङ्गति-कृते अनुकूलिताः भवन्ति, प्रायः एतेषु मञ्चेषु साझाः भवन्ति अन्यैः सन्देशैः प्रतिस्थापितः येषु विश्लेषणस्य वा प्रमाणस्य वा अभावः भवति परन्तु इच्छया अतिशयोक्तिः अथवा उत्तेजकः भवति, अथवा ये केवलं पुनरावृत्तिं कुर्वन्ति यत् दर्शकाः पूर्वमेव विश्वासं कर्तुम् इच्छन्ति तदतिरिक्तं, अनेके सामाजिकमाध्यममञ्चाः बॉट्, नकली खाता, राज्यप्रायोजितेन हेरफेरेण, सशुल्कप्रचारेण च परिपूर्णाः सन्ति सामग्रीः सामाजिकमाध्यमेन जगतः अवगमनेन वास्तविकतायाः किञ्चित् विकृतं चित्रं उत्पद्यते इति निश्चितम्” इति ।

तस्य स्थाने पॉलीमार्केट् इत्यस्य दावानुसारं भविष्यवाणीविपणयः केवलं तेषां व्यक्तिनां मध्ये व्यापारस्य सुविधायै निर्मिताः सन्ति येषां विश्वासः अस्ति यत् तेषां समीपे भविष्यस्य घटनानां पूर्वानुमानं कर्तुं पर्याप्तसूचना विश्लेषणं च अस्ति अपि,पूर्वानुमानविपणयः सफलतया भविष्यवाणीं कुर्वतां पुरस्कृत्य, विशाल-अनलाईन-क्रियाकलापस्य विकृतिभ्यः मुक्ताः, निष्पक्ष-सूचनायाः वैश्विक-प्रवेशस्य विस्तारं च कुर्वन्ति

मञ्चः दावान् करोति यत् तेषां मञ्चः “समाजस्य कृते उत्तमः” अस्ति यतोहि व्यवसायाः, नीतिनिर्मातारः, संस्थाः च भविष्यवाणीविपण्यैः उत्पन्नानां भविष्यवाणी-अन्तर्दृष्टीनां उपयोगं कृत्वा विश्वं समीचीनतया अवगन्तुं तदनुसारं योजनां कर्तुं च शक्नुवन्ति “कस्मिन् अपि विपण्ये भागं गृह्णन्तः जनानां संख्यायाः महती आवश्यकता नास्ति, यावत् एतत् बहुमूल्यं सूचनां जनयति, यया विश्वस्य जनानां भविष्यस्य उत्तमयोजनायां साहाय्यं कर्तुं क्षमता वर्तते।”.

"पॉलीमार्केट् एकः विकेन्द्रीकृतः वैश्विकः पूर्वानुमानविपण्यमञ्चः अस्ति यः भविष्यद्वादिभ्यः विश्वघटनानां विषये अनुमानं कृत्वा धनं अर्जयितुं समर्थं करोति, येन सर्वेषां भविष्यस्य स्पष्टतया अवगमनं भवति। भविष्यवाणीविपणयः समाजस्य भविष्यस्य पूर्वानुमानं कर्तुं निर्णयं कर्तुं च क्षमतां सुधारयितुम् एकः उपायः अस्ति। पॉलीमार्केट् इत्यस्य मिशनं सटीकताम् पुरस्कृत्य सूचनापारिस्थितिकीतन्त्रस्य मरम्मतार्थं भविष्यवाणीविपणानाम् स्वीकरणं चालयितुं वर्तते" इति मञ्चः दावान् करोति।

 “पूर्वसूचकः” भवतु ।

ये “पणं स्थापयितुम्” न इच्छन्ति तेषां कृते अपि ते भविष्यवाणीं द्रष्टुं शक्नुवन्ति, मञ्चस्य सूचना, भविष्यवाणी, दत्तांशदृश्यीकरणं च सार्वजनिकं भवति फलतः केषाञ्चन जनानां कृते Polymarket इति दत्तांशसूचनास्रोतजालस्थलं जातम् ।

सङ्गतिदत्तांशैः ज्ञायते यत् प्रायः १० लक्षं अद्वितीयदर्शकानां अधिकांशः कदापि विपण्यस्थाने न संलग्नः भवति, यद्यपि औसतस्थलभ्रमणसमयः सामग्रीप्रकाशनस्थलैः सह सङ्गतः भवति एतेन ज्ञायते यत् उपयोक्तारः मुख्यतया Polymarket इत्यस्य माध्यमेन सूचनामूल्यं प्राप्नुवन्ति. ” इति मञ्चः अवदत् ।

पोलीमार्केट् वृत्तपत्रस्य श्रृङ्खलां प्रारभते तथा च प्रमुखमाध्यमैः सह कार्यं कुर्वन् अस्ति यत् स्वस्य आँकडान् कवरेजमध्ये समावेशयितुं शक्नोति, यत्र साइट् इत्यस्य चित्राणि पूर्वमेव द वालस्ट्रीट् जर्नल् इत्यादिषु दृश्यन्ते

अगस्तमासस्य मध्यभागे पोलीमार्केट् इत्यनेन एआइ-सर्चइञ्जिन् Perplexity AI इत्यनेन सह सहकार्यस्य घोषणा अपि कृता. Perplexity इत्यस्य अनुसारं भविष्ये तस्य एककोटिभ्यः अधिकाः उपयोक्तारः निर्वाचनपरिणामाः, विपण्यप्रवृत्तिः इत्यादीनि घटनानां अन्वेषणकाले वास्तविकसमयसंभाव्यतापूर्वसूचनाभिः सह वार्तासारांशं पश्यन्ति

बहुविपणनम् तथा भ्रमः एआइ सहकार्यं प्राप्तवान्|प्रतिबिम्बस्रोतः: भ्रमः

तथैव Polymarket इत्यनेन गतमासे Substack इत्यनेन सह साझेदारी घोषिता, येन Substack लेखकाः स्वलेखेषु भविष्यवाणीविपण्येभ्यः आँकडान् एम्बेड् कर्तुं शक्नुवन्ति ।

पोलीमार्केट् इदानीं स्वस्य जालपुटे स्वयमेव "विश्वस्य बृहत्तमः भविष्यवाणीविपणः" इति कथयति, परन्तु निवेशकानां मते न्यूयॉर्कनगरस्य कार्यालयं, दर्जनशः कर्मचारिणः इत्यादीनां व्ययस्य भुक्तिं करोति, मञ्चस्य राजस्वम् अद्यापि "अति न्यूनम्" अस्ति अस्य संस्थापकाः भविष्ये शुल्कं कार्यान्वितुं विचारयन्ति ।

ज्ञातव्यं यत् अद्यपर्यन्तं अन्तर्जालस्य Polymarket इत्यस्य विरोधं कुर्वन्तः स्वराः न अन्तर्धानं कृतवन्तः। समीक्षकाणां केचन विचाराः सन्ति: "किं भविष्यवाणीविपणनं ऑनलाइनद्यूतस्य व्यङ्ग्यं न भवति?" "इदं द्यूतजालस्थलम् अस्ति, किम्? सट्टेबाजाः विषमताम् पोस्ट् कुर्वन्ति, पन्टराः च स्वस्य दावं स्थापयन्ति. .यदि भवन्तः इच्छन्ति तर्हि भविष्यवाणीविपणयः इति वदन्तु, अतीव स्मार्टः परन्तु अद्यापि अतीव निर्दयी इति।

यथा यथा भविष्यवाणीविपणयः वर्धन्ते तथा तथा तेषां केचन विषयाः अपि सन्ति, यथा यदि कस्यचित् वार्ताघटनायाः विषये आन्तरिकसूचना भवति तथा च तेषां पूर्वमेव ज्ञातस्य परिणामस्य दावं कर्तुं विपण्यं निर्मितं चेत् तस्य निवारणं कथं भविष्यति अन्यः स्थितिः अस्ति यत्, .प्रमुखघटनानां भविष्यत्परिणामानां विषये मतं निर्मातुं जनाः भविष्यवाणीविपण्येषु अवलम्बितुं आरभन्ते, पर्याप्तधनयुक्ताः च हेरफेरकर्तारः भवितुम् अर्हन्ति

अस्मिन् वर्षे मेमासे CFTC (U.S. Commodity Futures Trading Commission) इत्यनेन अमेरिकीनिर्वाचनसम्बद्धेषु सर्वेषां व्युत्पन्नव्यापारेषु प्रतिबन्धं कर्तुं उद्दिश्य प्रस्तावितः नियमः जारीकृतः

अस्मिन् वर्षे अगस्तमासे अष्टौ डेमोक्रेटिक-सीनेटर्-प्रतिनिधिभिः च सीएफटीसी-सङ्घं प्रति पत्रे हस्ताक्षरं कृतं यत् राजनैतिकद्यूतविपण्येषु प्रतिबन्धं कर्तुं आग्रहः कृतः, यत् तेषां मतं यत् "निर्वाचनपरिणामेषु प्रभावं कर्तुं हस्तक्षेपं च कर्तुं शक्नोति" इति

"नवीनतायाः" टोपीं धारयति चेदपि, तटस्थवृत्तिधारकाणां दृष्टौ, पॉलीमार्केट् स्वप्रचारितसंकल्पनानां, यथार्थतः कानूनीआवश्यकतानां च मध्ये कथं सन्तुलनं प्राप्नुयात् इति अद्यापि समस्या अस्ति

चित्रस्य स्रोतः : Polymarket