समाचारं

बृहत् करदत्तांशैः ज्ञायते यत् मम देशस्य अर्थव्यवस्था स्थिरा आसीत्, जुलैमासे प्रगतिः च कुर्वती आसीत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १९ अगस्त (रिपोर्टरः हान जियानुओ) संवाददाता १९ दिनाङ्के करराज्यप्रशासनात् ज्ञातवान् यत् नवीनतममूल्यवर्धितकरचालानदत्तांशैः ज्ञातं यत् मम देशस्य अर्थव्यवस्था सामान्यतया जुलैमासे स्थिरा आसीत् तथा च स्थिरता प्रगतिः च उच्चगुणवत्तायुक्तविकासः ठोसरूपेण उन्नतः अस्ति।
करदत्तांशैः ज्ञायते यत् क्षेत्रीयदृष्ट्या पूर्वपश्चिमयोः क्षेत्रयोः विक्रयराजस्वं जुलैमासे वर्षे वर्षे ५% वर्धितम् गुआङ्गडोङ्ग, शङ्घाई, झेजियांग इत्यादिषु पूर्वप्रान्तेषु तीव्रगत्या वृद्धिः अभवत्, यत्र वर्षे वर्षे क्रमशः ५.८%, ५.९%, ७.८% च वृद्धिः अभवत्; क्रमशः ७.३%, ६.७% च ।
उद्योगस्य दृष्ट्या जुलैमासे औद्योगिक उद्यमानाम् विक्रयराजस्वं वर्षे वर्षे ६% वर्धितम्, यत् द्वितीयत्रिमासे वृद्धिदरात् १.७ प्रतिशताङ्काधिकम् अस्ति तेषु वस्तूनाम् मूल्येषु पुनः उत्थानस्य कारणेन खनन-उद्योगे वर्षे वर्षे ९.७% वृद्धिः अभवत्, द्वितीयत्रिमासे नकारात्मकतः सकारात्मकं यावत् अभवत्, यस्मिन् विनिर्माण-उद्योगे वर्षे वर्षे ५.७% वृद्धिः अभवत् कच्चा माल-प्रक्रिया-उद्योगे तथा उपकरण-निर्माण-उद्योगे क्रमशः ६.८% तथा ६% वृद्धिः अभवत् तथा च औद्योगिक-विक्रय-राजस्वे वर्षे वर्षे ५.६% वृद्धिः अभवत्, येन प्रभावीरूपेण शिखर-ग्रीष्म-कालः सुनिश्चितः अभवत्
ज्ञातव्यं यत् विभिन्नेषु प्रदेशेषु नूतनानां उत्पादकशक्तीनां विकासः त्वरितः अभवत् तथा च आर्थिकविकासस्य गुणवत्तायां निरन्तरं सुधारः अभवत् ।
जुलैमासे उच्चप्रौद्योगिकी-उद्योगानाम् विक्रय-आयः वर्षे वर्षे १३.३% वर्धितः । इलेक्ट्रॉनिक्स-सञ्चार-उपकरण-निर्माणम्, रेलवे, जहाज-विमान-उपकरण-निर्माणम्, नवीन-ऊर्जा-वाहन-निर्माणम् इत्यादीनां सामरिक-उदयमानानाम् उद्योगानां तीव्रगत्या वृद्धिः अभवत्, यत्र वर्षे वर्षे क्रमशः १२.१%, १४.६%, २६.७% च वृद्धिः अभवत् बौद्धिकसम्पत्त्याः (पेटन्ट)-गहन-उद्योगानाम् अङ्कीय-अर्थव्यवस्थायाः मूल-उद्योगानाम् च विक्रय-आयस्य तीव्रवृद्धिः अभवत्, यत्र वर्षे वर्षे क्रमशः ९.६%, ९.५% च वृद्धिः अभवत्
उपभोक्तृवस्तूनाम् व्यापारनीतिः निवासिनः उपभोगक्षमतायाः क्रमेण मुक्तिं जनयति । सेकेण्ड्-हैण्ड्-कार-मोटर-वाहन-विक्रयणस्य एकीकृत-चालान-दत्तांशैः ज्ञायते यत् जुलै-मासे सेकेण्ड-हैण्ड्-कार-विक्रये वर्षे वर्षे २०.९% वृद्धिः अभवत्, नूतन-ऊर्जा-वाहन-विक्रये च वर्षे वर्षे ३८.५% वृद्धिः अभवत्, येन द्रुतगतिः निरन्तरं भवति वृद्धि प्रवृत्ति। गृहोपकरणानाम् इलेक्ट्रॉनिकोत्पादानाञ्च खुदराविक्रयः, फर्निचरस्य खुदराविक्रयः च वर्षे वर्षे क्रमशः ८.५%, ११.७% च वर्धितः, ययोः द्वयोः अपि द्वितीयत्रिमासे वृद्धिदरात् अधिकः आसीत्
करसम्बद्धानां नूतनानां व्यापारिकसंस्थानां संख्यायां निरन्तरं वृद्धिः अभवत् । तथ्याङ्कानि दर्शयन्ति यत् जुलैमासस्य अन्ते यावत् अस्मिन् वर्षे नव उद्घाटितानां करसम्बद्धानां व्यापारिकसंस्थानां संख्या वर्षे वर्षे ७.३% वर्धिता अस्ति तेषु चालानप्राप्तानाम् आयघोषणानां च संख्यायां वृद्धिः अभवत् वर्षे वर्षे ८.५%, सर्वेषां नूतनानां गृहेषु ६७.४% भागः अस्ति । नवउद्घाटितविदेशीयनिवेशितकरसम्बद्धव्यापारसंस्थानां संख्यायां वर्षे वर्षे ४.२% वृद्धिः अभवत्, येषु नवउद्घाटितविदेशीयनिवेशितकरसम्बद्धव्यापारसंस्थानां संख्यायां वर्षे वर्षे २७.७% वृद्धिः अभवत्
राज्यकरप्रशासनस्य करविज्ञानसंस्थायाः निदेशकः हुआङ्ग लिसिन् इत्यनेन उक्तं यत् वैटचालानदत्तांशः महत्त्वपूर्णः करदत्तांशः अस्ति यः मम देशस्य अर्थव्यवस्थायाः संचालनं प्रतिबिम्बयति जुलैमासे बृहत्करदत्तांशस्य श्रृङ्खला स्थिरप्रगतिं निरन्तरं सुधारं च प्रतिबिम्बयति मम देशस्य अर्थव्यवस्थायाः। अग्रिमे चरणे अस्माभिः सुधारव्यवस्थानां कार्यान्वयनस्य विषये ध्यानं दातव्यं तथा च सुधारस्य अधिकव्यापकगहनीकरणस्य उपयोगः विभिन्नेषु कार्येषु ठोसकार्यं कर्तुं सशक्तं चालकशक्तिरूपेण करणीयम् |.
प्रतिवेदन/प्रतिक्रिया