समाचारं

पोर्शे बैटरी कम्पनीयां बहुमतं भागं प्राप्तुं योजनां घोषयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [China Economic Net] इत्यस्मात् पुनरुत्पादितः अस्ति;
पोर्शे एजी इत्यनेन १७ दिनाङ्के घोषितं यत्...जर्मन-कम्पनी वर्टा इत्यस्याः सहायककम्पनीयां बहुमतं भागं प्राप्तुं अभिप्रेतम् यत् वाहनशक्ति-बैटरी-निर्माणं करोति, वित्तीयसंकटग्रस्तस्य अस्य बैटरीनिर्मातृणां ऋणपुनर्गठनस्य अनन्तरं नूतनः भागधारकः अभवत् । परन्तु अस्याः अधिग्रहणयोजनायाः साकारीकरणात् पूर्वं अद्यापि प्रासंगिकराष्ट्रीयविश्वासविरोधिप्रधिकारिणां अनुमोदनस्य आवश्यकता वर्तते ।
पोर्शे इत्यनेन १७ दिनाङ्के घोषितं यत् सः ३० मिलियन यूरो निवेशं कर्तुं योजनां करोति, यत्र पूंजीवृद्ध्या वर्टा इत्यस्य अधीनस्थे V4Drive बैटरी कम्पनीयां बहुमतं भागं प्राप्तुं अपि अस्ति एतत् अवगम्यते यत् पोर्शे इत्यनेन प्रक्षेपितं नूतनं संकरं मॉडलं V4Drive इत्यनेन निर्मितस्य उच्चक्षमतायुक्तस्य लिथियम-आयन-बैटरी-पैक् इत्यस्य उपयोगं करोति ।वर्टा इत्यस्मिन् भागं स्वीकृत्य पोर्शे V4Drive बैटरीणां विकासे, उत्पादनं, विक्रये च अधिकं प्रत्यक्षतया संलग्नं भविष्यति, बैटरी आपूर्तिस्य स्थिरतां विश्वसनीयतां च सुनिश्चितं करिष्यति।
तस्मिन् एव दिने वर्टा इत्यनेन घोषितं यत् कम्पनीयाः ऋणपुनर्गठनस्य प्रारम्भिकयोजनायाः विषये ऋणदातृभिः सह सम्झौता कृता, तथा च वर्टा इत्यस्य वर्तमानप्रमुखेन भागधारकेन एमटी इन्वेस्टमेण्ट् इत्यनेन सह वर्टा इत्यस्य नियन्त्रणार्थं नूतनभागधारकरूपेण पोर्शे-सम्बद्धां निवेशकम्पनीं प्रवर्तयितुं योजना कृता कम्पनी, "कम्पनीयाः ऋणं महत्त्वपूर्णतया न्यूनीकर्तुं ताजा तरलतां च प्रविष्टुं" आशां कुर्वती यत् एतत् सुनिश्चितं करोति यत् वर्टा इत्यस्य कृते २०२७ तमस्य वर्षस्य अन्ते उत्पादनं कर्तुं पर्याप्ताः वित्तपोषणस्रोताः भविष्यन्ति एमटी इन्वेस्टमेण्ट् कम्पनी, पोर्शे च प्रत्येकं वर्टा इत्यस्य ३२% भागं धारयिष्यन्ति ।
वार्टा-नगरस्य मुख्यालयः दक्षिणपश्चिमजर्मनीदेशस्य एल्वाङ्गेन्-नगरे अस्ति, तत्र वाहनानां, उद्योगस्य, उपभोक्तृवस्तूनाञ्च बैटरी-उत्पादनं भवति इति कथ्यतेपोर्शे इत्यस्य नूतनं हाइब्रिड् मॉडल् ९११ कैरेरा जीटीएस इत्यत्र वर्टा इत्यनेन निर्मितस्य उच्चक्षमतायुक्तस्य लिथियम-आयन-बैटरी-पैक् इत्यस्य उपयोगः भवति. उच्चऋणस्य कारणात् वर्ता दिवालियापनं न पतितुं अस्मिन् वर्षे जुलैमासे वित्तीयपुनर्गठनप्रक्रियासु प्रवेशं कर्तुं न्यायालये आवेदनं कृतवान्। कम्पनीयाः अनुसारं तस्याः व्यवसायः १०० तः अधिकेषु देशेषु क्षेत्रेषु च वितरितः अस्ति, वैश्विकवार्षिकविक्रयः ८० कोटि यूरोतः अधिकः अस्ति ।
अस्मिन् वर्षे प्रथमार्धे पोर्शे-कम्पनी वैश्विकरूपेण १५५,९०० वाहनानि विक्रीतवान्, वर्षे वर्षे ७% न्यूनता, तस्य विक्रयलाभः केवलं ३.०६ अरब यूरो आसीत्, वर्षे वर्षे २०.५% न्यूनता विक्रयस्य न्यूनतायाः, निराशाजनकप्रदर्शनस्य च सम्मुखे पोर्शे सक्रियरूपेण स्वस्य पूर्णवर्षस्य प्रदर्शनस्य पूर्वानुमानं न्यूनीकृत्य २०३० तमे वर्षे विद्युत्वाहनविक्रयस्य ८०% लक्ष्यं परित्यक्ष्यति इति घोषितवान्
स्रोतः चीन आर्थिक शुद्ध वीचैट्, सीसीटीवी वित्त, सिन्हुआ न्यूज एजेन्सी, इत्यादयः।
प्रतिवेदन/प्रतिक्रिया