समाचारं

"भूमि पनडुब्बी" प्रचण्डवृष्टौ, वोल्वो C40 सुरक्षितयात्रायाः अनुरक्षणं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे वर्षाऋतौ उत्तरदिशि प्रचण्डवृष्टिः वा याङ्गत्सेनद्याः दक्षिणे वा वर्षा वा, मार्गे चालितस्य प्रत्येकस्य वाहनस्य अपवादं विना परीक्षणं भविष्यति यात्रिकाणां सुरक्षां सुनिश्चित्य जटिलवायुस्थितीनां सामना कर्तुं शक्नुवन्तं कारं विशेषतया महत्त्वपूर्णम् अस्ति । जलरोधकं, सुरक्षां, स्मार्टप्रौद्योगिकी च संयोजयति इति शुद्धविद्युत् एसयूवी इति नाम्ना वोल्वो सी४० उत्कृष्टप्रदर्शनेन सुरक्षितनगरयात्रायाः प्रथमपरिचयः भवति
आकस्मिकं प्रचण्डवृष्टेः सम्मुखे यानस्य जलरोधकप्रदर्शनं तस्य गुणवत्तायाः परीक्षणार्थं प्रथमं बाधकं भवति । अस्मिन् विषये वोल्वो सी४० असाधारणं बलं दर्शयति । बैटरी-पैक् सावधानीपूर्वकं परिकल्पितः अस्ति, तथा च मॉड्यूल-कोशिकाः चतुराईपूर्वकं स्वतन्त्र-विभाजन-क्षेत्रेषु व्यवस्थापिताः सन्ति, येषां पूरकं इन्सुलेटिङ्ग्-आस्तीनानि, उच्च-शक्ति-सीलिंग-उपायानि च सन्ति, येन बैटरी-पैक् १.७ मीटर्-जले निमग्नः अपि स्वस्य आन्तरिकं निर्वाहयितुं शक्नोति इति सुनिश्चितं भवति १२ घण्टापर्यन्तं शुष्कं भवति, तस्य सुरक्षाप्रदर्शनं च राष्ट्रियमानकात् दूरम् अतिक्रमयति, अतः "भूमिपवनयानम्" इति वक्तुं सुयोग्यम् अस्ति ।
चरमप्रसङ्गेषु यदि वाहनं दुर्भाग्येन जलप्रवाहेन फसति तर्हि वोल्वो सी४० इत्यस्य उत्तमशरीरसंरचनायाः सीलिंग् यात्रिकाणां कृते बहुमूल्यं पलायनसमयं रक्षति यात्रिकाणां कृते शान्ततया स्थितिं निबद्धुं सुरक्षितं आश्रयं प्राप्तुं च १५ निमेषस्य बफरकालः पर्याप्तः अस्ति । तस्मिन् एव काले वाहनस्य बैटरी-प्रणाली यदा असामान्यतां पश्यति तदा स्वयमेव परिपथं च्छिन्दति, तथा च सर्वेषु पक्षेषु यात्रिकाणां सुरक्षां रक्षितुं बीएमएस-प्रणाल्याः वास्तविकसमयनिरीक्षणेन पूर्वचेतावनेन च सहकार्यं करिष्यति
न केवलं तत्, वोल्वो सी४० उन्नतनगरसुरक्षाव्यवस्थायाः अपि सुसज्जिता अस्ति, या एकः तीक्ष्णः रक्षकः इव अस्ति तथा च अन्येषां मार्गप्रयोक्तृणां सम्यक् परिचयं कर्तुं शक्नोति, भवेत् ते सायकलयात्रिकाः, पदयात्रिकाः वा बृहत्पशवः वा, अन्धकारमयवर्षारात्रौ अपि कोऽपि पलायितुं न शक्नोति तस्य "विवेकी नेत्रम्" । यदा सम्भाव्यः संकटः आगच्छति तदा प्रणाली प्रथमं चेतावनीम् अयच्छति यदि चालकः समये प्रतिक्रियां न ददाति तर्हि प्रणाली स्वयमेव मन्दं कृत्वा अथवा ब्रेकं कृत्वा दुर्घटनां परिहरितुं हस्तक्षेपं करिष्यति, चालनसुरक्षायाः अन्यं स्तरं गारण्टीं योजयिष्यति
उत्तमजलरोधकता, उत्तमसुरक्षाप्रदर्शनं, बुद्धिमान् सुरक्षाव्यवस्था च सह वोल्वो सी४० चालकानां कृते प्रचण्डवृष्टेः ऋतौ ठोससंरक्षणं प्रदाति इदं न केवलं शुद्धं विद्युत् एसयूवी, अपितु दुर्गते प्रत्येकस्य चालकस्य कृते सुरक्षितः विकल्पः अपि अस्ति । C40 इत्यनेन सह प्रत्येकं यात्रा सुरक्षितयात्रा भवति ।
प्रतिवेदन/प्रतिक्रिया