समाचारं

प्रशंसकः झेण्डोङ्गः वस्त्रं परिवर्त्य तोमोकाजु हरिमोटो इत्यस्य विपर्ययस्य प्रतिक्रियां दत्तवान् : सः क्रीडायाः पूर्वं त्रीणि जर्सी आनयत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः समाप्ते पेरिस्-ओलम्पिक-क्रीडायां २७ वर्षीयः फैन् झेण्डोङ्गः पुरुष-एकल-क्रीडायां, पुरुषाणां टेबल-टेनिस्-क्रीडायां च स्वर्णपदकद्वयं प्राप्तवान्, तस्य करियरस्य "सुपर-ग्राण्ड्-स्लैम्" इति पुरस्कारं प्राप्तवान् अस्मिन् काले हरिमोटो तोमोकाजु इत्यस्य उपरि फैन् झेण्डोङ्ग इत्यस्य पुनरागमनविजयस्य विषये सर्वदा चर्चा भवति । अधुना एव फैन् झेण्डोङ्गः एकस्मिन् अनन्यसाक्षात्कारे प्रतियोगितायाः प्रतिक्रियां दत्तवान् ।
पुरुषाणां एकलस्पर्धायां शीर्षबीजयुक्तः वाङ्गचुकिन् स्वीडिशक्रीडकः मोरेगार्ड् इत्यनेन सह पराजितः अभवत्, पुरुषाणां एकलस्पर्धायां शीर्ष १६ मध्ये अपि न गतवान् अतः पुरुषाणां एकलस्पर्धायां विजयस्य दबावः सर्वः फैन् झेण्डोङ्ग् इत्यस्य उपरि एव केन्द्रितः आसीत् यदि अहम् अपि हारिष्यामि तर्हि मम हस्ते बहवः अभिलेखाः अथवा दलस्य गौरवपूर्णः इतिहासः नष्टः भवितुम् अर्हति।
क्वार्टर्-फायनल्-क्रीडायां हरिमोटो-तोमोकाजु-इत्यस्य सम्मुखीभूय फैन् झेण्डोङ्ग्-इत्यनेन बृहत्तमस्य परीक्षायाः सामना कृतः ७ विजयाः ३ हानिः च । परन्तु तस्य क्रीडायाः आरम्भे फैन् झेण्डोङ्गः पङ्क्तिबद्धरूपेण द्वौ क्रीडौ हारितवान् ।
०-२ इति स्कोरेन पश्चात् स्थित्वा फॅन् झेण्डोङ्गः प्रशिक्षकेन वाङ्ग हाओ इत्यनेन सह वस्त्रं परिवर्तयितुं बहिः गतः । प्रशंसकः झेण्डोङ्गः स्वस्य लयं समायोजयितुं अवसरं स्वीकृतवान् । "क्रीडायाः पूर्वं अहं विशेषतया प्रशिक्षकं वाङ्ग हाओ इत्यस्मै अवदम् यत् अहम् अस्य क्रीडायाः कृते त्रीणि वस्त्रखण्डानि आनयम्। यावत् एतत् गलतं भवति तावत् वयं तत् परिवर्तयितुं शक्नुमः। यद्यपि एतत् समायोजनं अतीव लघु दृश्यते तथापि अहम् अद्यापि एतत् प्रयतितुम् इच्छामि यत् किम् तत् परिवर्तयितुं शक्यते।
तस्य रणनीतिः प्रभावी सिद्धा अभवत् । प्रशंसकः झेण्डोङ्गः पुनः क्रीडायां आगत्य कुलस्कोरं २-२ इति बद्धवान् । निर्णायकक्रीडायां फैन् झेण्डोङ्गः रूढिवादीः भवितुम् न चितवान्, अपितु पहलं कृत्वा स्वयमेव पूर्णतया मुक्तः अभवत् । "ओलम्पिकक्रीडायां न केवलं तान्त्रिकशक्तिः, अपितु व्यापकशक्तिः अपि परीक्षिता। अहं मन्ये मम प्रतिद्वन्द्विनः युद्धं कर्तुं साहसं कुर्वन्ति, परन्तु भवान् कियत् अपि कठिनं युद्धं करोतु, अहं केवलं विजयं इच्छामि" इति सः अवदत्।
तस्य प्रयासं कृत्वा प्रशंसकः झेण्डोङ्गः अन्ततः टोमोकाजु हरिमोटो इत्यस्य कुल स्कोरेन ४-३ इति स्कोरेन पराजितः भूत्वा सेमीफाइनल्-पर्यन्तं गतः । क्रीडायाः अन्ते फैन् झेण्डोङ्गः शिरः उत्थाप्य हस्तौ प्रसारितवान् । "तस्मिन् क्षणे अहं सफलः इति अनुभूतवान्, अथवा अस्मिन् क्रीडने अहं आत्मानं पराजितवान् इति।"
(Yangcheng Evening News·Yangcheng School CCTV News, Beijing News, Jiupai News, इत्यादिभ्यः व्यापकः अस्ति)
प्रतिवेदन/प्रतिक्रिया