समाचारं

शुभसमाचारः ! शुइझियुन्के इत्यस्य चयनं प्रान्तीयसूचौ सफलतया अभवत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शाण्डोङ्ग-प्रान्तीय-उद्योग-सूचना-प्रौद्योगिकी-विभागेन २०२४ तमे वर्षे शाण्डोङ्ग-प्रान्तीय-स्मार्ट-कारखानानां, डिजिटल-कार्यशालानां, स्मार्ट-निर्माण-परिदृश्यानां, सिस्टम्-समाधान-आपूर्तिकानां च सूचीं घोषयन् एकं सूचना जारीकृतम् संवाददाता ज्ञातवान् यत् शाण्डोङ्ग ऊर्जा डिजिटल क्लाउड् टेक्नोलॉजी कम्पनी लिमिटेड् “प्रान्तीय बुद्धिमान् विनिर्माणप्रणाली समाधान आपूर्तिकर्ता” इति सूचीयां चयनिता अस्ति।

बुद्धिमान् निर्माणप्रक्रिया स्वचालनसाधनानाम् संचारप्रौद्योगिक्याः च माध्यमेन उत्पादनस्वचालनस्य साक्षात्कारं, तथा च विभिन्नदत्तांशसङ्ग्रहप्रौद्योगिकीभिः अनुप्रयुक्तसञ्चारपरस्परसंयोजनसाधनेन च बुद्धिमान् नियन्त्रणप्रणालीभिः सह आँकडानां संयोजनस्य क्षमता, एकीकृतप्रबन्धननियन्त्रणमञ्चे च आँकडानां प्रयोगं निर्दिशति उद्यमस्य, तया अनुकूलितं उत्पादनयोजना, सहकारिनिर्माणं डिजाइनं च, व्यक्तिगतं अनुकूलनं, अन्ततः बुद्धिमान् उत्पादनं च प्रदातुं शक्यते।

Qilu Cloud Business Digital Zhiyunke इत्यस्य बुद्धिमान् निर्माणप्रणालीसमाधानस्य क्षेत्रे व्यापकविशिष्टसेवाक्षमता अस्ति, यत्र परामर्शनियोजनात् आरभ्य संचालनस्य अनुरक्षणसेवापर्यन्तं सर्वान् पक्षान् कवरयति। कम्पनीयाः अनुभवी परामर्शदलः अस्ति यः ग्राहकानाम् आवश्यकताः व्यावसायिकप्रक्रियाश्च गभीररूपेण अवगन्तुं शक्नोति तथा च व्यावहारिकं डिजिटलरूपान्तरणयोजनां विकसितुं शक्नोति। स्थले एव अनुसन्धानस्य आँकडाविश्लेषणस्य च माध्यमेन परामर्शदातृदलः ग्राहकानाम् विकासदिशाश्च कार्यान्वयनमार्गान् च स्पष्टीकर्तुं साहाय्यं करोति यत् योजनायाः वैज्ञानिकतां कार्यक्षमतां च सुनिश्चितं करोति, ग्राहकानाम् डिजिटलरूपान्तरणस्य ठोसमूलं स्थापयति।

कम्पनीद्वारा स्वतन्त्रतया विकसिता सिमास् उपकरणप्रबन्धनप्रणाली मेघसेवासु आधारिता अन्तर्जाल + उपकरणपूर्णजीवनचक्रप्रबन्धनप्रणाली अस्ति । प्रणाली उपकरणस्वास्थ्यप्रबन्धने आधारिता अस्ति तथा च आरएफआईडी, तापमान तथा कंपनसंवेदक, इलेक्ट्रॉनिक बाड इत्यादीनां प्रौद्योगिकीनां संयोजनं कृत्वा उपकरणप्रबन्धनस्य सम्पूर्णप्रक्रियाम् आच्छादयति तथा च उपकरणनियोजनात् तथा डिजाइनं, क्रयणं तथा स्थापना, उपयोगात् पूर्णजीवनचक्रनिरीक्षणं दोषनिदानं च साकारं करोति तथा उपकरणस्य सम्पूर्णजीवनचक्रे मानकीकरणे, दुबलेन बुद्धिमान् च व्यावसायिकप्रबन्धने सहायतार्थं अनुरक्षणं, मरम्मतं यावत् स्क्रैपिंगं यावत् , अनुरक्षणं मरम्मतं च अन्यप्रबन्धनम्।

2024 तमे वर्षे प्रान्तीयबुद्धिमान् निर्माणप्रणालीसमाधानप्रदातृरूपेण चयनितः शुइझियुन्के उपकरणबुद्धिमान् संचालनं अनुरक्षणप्रबन्धनप्रणालीं च निरन्तरं सुधारयिष्यति, उपकरणप्रबन्धनस्य दुबलास्तरं वर्धयिष्यति, उपकरणरक्षणविधिषु मॉडलेषु च नवीनतां करिष्यति, उद्यमसाधनप्रबन्धनं च उच्चस्तरं प्रति प्रवर्तयिष्यति Move अग्रे गत्वा उद्यमानाम् अङ्कीयरूपान्तरणं देशस्य औद्योगिकआधुनिकीकरणे च योगदानं ददति।

स्रोतः- शाण्डोङ्ग-प्रान्तस्य व्यापकः उद्योग-सूचना-प्रौद्योगिकीविभागः, 1999 ।Qilu Yunshang डिजिटल प्रौद्योगिकी

प्रतिवेदन/प्रतिक्रिया