समाचारं

मया नवीनीकरणाय ८ मन्त्रिमण्डलानि निर्मिताः, अधुना ३ मम सल्लाहं न श्रुत्वा अहं खेदं अनुभवामि।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं न जानामि यत् भवतां सर्वेषां भावः क्षियाओ ऐ इव अस्ति वा : यदा भवन्तः प्रथमवारं नूतनगृहे निवसन्ति स्म तदा तत् नेत्रेभ्यः प्रियं दृश्यते स्म, परन्तु तत्र दीर्घकालं यावत् निवसन् भवन्तः पश्यन्ति यत् अधिकाधिकानि वस्तूनि सन्ति गृहे सञ्चितं भवति, प्रतिदिनं च कक्षस्य संग्रहणं कथं करणीयम् इति चिन्ता भवति।

केचन जनाः मन्यन्ते यत् यदि तेषां गृहं अव्यवस्थितं दृश्यते तर्हि वस्तुतः भण्डारणस्थानस्य समस्या अस्ति तेषां केवलं गृहे अधिकानि मन्त्रिमण्डलानि योजयितुं आवश्यकता वर्तते। मया ५ वर्षाणि यावत् अत्र निवसन् एकं वस्तु आविष्कृतम् अधिकानि मन्त्रिमण्डलानि सर्वदा श्रेष्ठानि न भवन्ति, परन्तु भवतः समीपे यत् आवश्यकं तत् अवश्यमेव भवति।

नवीनीकरणस्य समये अहं ८ मन्त्रिमण्डलानि निर्मितवान् तदा एव अहं अवगच्छामि यत् तेषु ३ साजसज्जा अभवत् इति।


पाकशाला मन्त्रिमण्डलस्य निर्माणम्

पाकशाला गृहे महत्त्वपूर्णेषु कार्यक्षेत्रेषु अन्यतमः अस्ति घटः, कड़ाही, शीशकाः, जाराः, नवक्रीताः फलानि च सर्वाणि संग्रहणीयानि संग्रहणीयानि च यदि भवान् सावधानः न भवति तर्हि इदं सहजतया अव्यवस्थितं भवितुम् अर्हति अतः पाकशालायाः अलमारयः सुनिर्मिताः भवेयुः ।

सामान्यतया प्रथमं पाकशालायां छत-मन्त्रिमण्डलानां पङ्क्तिं निर्मातुं, ततः पुल-अप-टोकरी-डिजाइनस्य सङ्गतिं कर्तुं, ततः भित्ति-मन्त्रिमण्डलेषु रेन्ज-हुड्-इत्येतत् निवेशयितुं शस्यते भित्तिमन्त्रिमण्डलस्य काउण्टरटॉपस्य च अन्तरे केचन अलमारयः वा हुकाः वा परिकल्पयितुं शक्यन्ते, केचन सामान्यतया प्रयुक्ताः पाकशालायाः पात्राणि मसालाश्च सुलभप्रवेशार्थं स्थापयितुं शक्यन्ते



आधारमन्त्रिमण्डलानि निर्मायन्ते सति स्मर्यतां यत् केचन सॉकेट् आरक्षितुं शक्नुवन्ति यत् भवान् व्यक्तिगत आवश्यकतानुसारं अन्तःनिर्मितं ओवनं वा डिशवॉशरं वा स्थापयितुं शक्नोति, येन समग्ररूपेण उपयोगयोग्यं स्थानं प्रभावीरूपेण विस्तारितं भवति।

संस्थापनस्य युक्तयः : १.

1. पश्चात् उपयोगस्य सुविधायै अलङ्कारस्य समये पूर्वमेव निर्दिष्टस्थानेषु सॉकेट् आरक्षितुं स्मर्यताम्।

2. उपयोक्तुः ऊर्ध्वतानुसारं मन्त्रिमण्डलस्य ऊर्ध्वता निर्धारितव्या।

3. कैबिनेटबोर्डस्य चयनं कुर्वन् जलरोधकतायाः पर्यावरणसंरक्षणस्य च विषये ध्यानं ददातु।

स्नानगृहस्य अलमारियाः

स्नानगृहं परिवारस्य प्रक्षालन-शौचालयस्य आवश्यकतां वहति स्नानगृहस्य कार्यक्षमतां वर्धयितुं उपयुक्तं स्नानगृहं मन्त्रिमण्डलं चयनं महत्त्वपूर्णां भूमिकां निर्वहति। स्नानगृहस्य वातावरणं आर्द्रं भवति इति विचार्य भित्ति-निर्वाह-विधिना सह भित्ति-स्थापितानां स्नानगृह-मन्त्रिमण्डलानां प्राधान्यं दातुं शक्यते एतेन स्वच्छता-मृतकोणाः परिहर्तुं शक्यन्ते, भण्डारण-वस्तूनि च जंग-प्रवणाः न भवन्ति



स्नानगृहस्य मन्त्रिमण्डलस्य उपरि भित्तिषु स्नानगृहदर्पणं स्थापयितुं शक्यते, दर्पणस्य पृष्ठतः च एलईडी-प्रकाशाः स्थापयितुं शक्यन्ते यदि परिवारे बृहत् जनसंख्या अस्ति तर्हि द्वि-स्लॉट्-स्नानगृहं निर्मातुं शक्यते, येन आवश्यकता नास्ति प्रातःकाले प्रक्षालनार्थं पङ्क्तिं स्थापयितुं।

संस्थापनस्य युक्तयः : १.

1. स्नानगृहस्य वातावरणं आर्द्रं भवति, अतः फलकस्य चयनं कुर्वन् जलरोधकस्य विषये विशेषं ध्यानं दातव्यं यत् ठोसकाष्ठं वा कृत्रिमफलकं वा प्रथमं विकल्पं भवेत्

2. स्नानगृहस्य मन्त्रिमण्डले एकं मुक्तस्थानं आरक्षितुं सर्वोत्तमम्, यत्र भवन्तः सुलभप्रवेशार्थं केचन सामान्यतया प्रयुक्ताः प्रसाधनसामग्रीः स्थापयितुं शक्नुवन्ति;

3. स्नानगृहस्य मन्त्रिमण्डलस्य चयनात् पूर्वं जलनिकासीविधिविषये निर्णयं कुर्वन्तु तलस्य जलनिकासी केवलं तल-स्थायि-स्नानगृह-मन्त्रिमण्डलैः सह उपयोक्तुं शक्यते ।

शयनगृहस्य अलमारी

सर्वेषां जीवने बहु वस्त्राणि क्रेतव्यानि अतः प्रत्येकं गृहे तस्य अलङ्कारकाले अलमारीस्थापनस्य आवश्यकता वर्तते । उच्चस्तरीयं वस्त्रकोष्ठं चयनं कृत्वा भवतः वस्त्रस्य गुणवत्ता अपि वर्धयितुं शक्यते।

शय्यागृहस्य प्रवेशद्वारे एकं सम्पूर्णं भित्तिं अलमारीरूपेण अनुकूलितं कर्तुं अनुशंसितम् अस्ति यत् सा शीर्षं प्राप्नोति इति सुनिश्चितं कुर्वन्तु, अन्यथा तत् सहजतया रजः सञ्चयति।



सम्पूर्णं अलमारीं भित्ति-मन्त्रिमण्डलेषु, तल-मन्त्रिमण्डलेषु च विभक्तुं अलमारी-मध्ये कतिपयानि सेन्टिमीटर्-पर्यन्तं त्यक्तुं शक्यते, येन भण्डारणस्थानस्य पूर्ण-उपयोगं कर्तुं साहाय्यं भविष्यति

यदि शय्यागृहं पर्याप्तं विशालं भवति तर्हि शय्यागृहस्य एकं भागं पृथक् पृथक् वस्त्रकक्षरूपेण विभक्तुं विचारयितुं शक्नुवन्ति भण्डारणक्षेत्रं कार्यक्षमतायाः अनुसारं स्तम्भक्षेत्रेषु, विविधक्षेत्रेषु, लटकनक्षेत्रेषु इत्यादिषु विभक्तुं शक्यते येन स्थानस्य अधिकतमं उपयोगः भवति।



संस्थापनस्य युक्तयः : १.

1. अलमारीनां कृते स्विंग् द्वारं प्राथमिकता दातुं शस्यते।

2. आन्तरिकभण्डारणस्थानस्य विन्यासः उचितः भवितुमर्हति।

3. ऊर्ध्वतां उपरि यावत् स्थापयन्तु, अन्यथा सहजतया रजः सञ्चितः भविष्यति।

प्रवेशद्वारे जूतामन्त्रिमण्डलं कुर्वन्तु

भवतः गृहस्य प्रवेशद्वारे जूतामन्त्रिमण्डलस्य निर्माणं न केवलं गृहं गन्तुं स्मारकरूपेण कार्यं कर्तुं शक्नोति, अपितु अस्माकं कृते अस्माकं जूतानां उत्तमव्यवस्थापनं सुलभं कर्तुं शक्नोति।

यथा अलमारी, तथैव जूतामन्त्रिमण्डलस्य उपरिभागः भवितव्यः यत् धूलिसञ्चयः न भवति गृहं गच्छतु यदि गृहे वृद्धाः सन्ति तर्हि तलभागे एव वृद्धानां कृते उपविष्टुं बूथः अपि अस्ति।



दुर्बलप्रकाशयुक्तानां परिवारानां कृते जूतामन्त्रिमण्डलानां परितः प्रकाशपट्टिकाः योजयितुं वा दर्पणैः सह मेलनं कर्तुं वा अनुशंसितम्, येन गृहे प्रकाशस्य प्रभावीरूपेण सुधारः कर्तुं शक्यते

संस्थापनस्य युक्तयः : १.

1. जूता-मन्त्रिमण्डलानां कृते अतिलघुवर्णस्य फलकस्य उपयोगं न कुर्वन्तु, यतः ते दीर्घकालं यावत् उपयोगानन्तरं मलिनाः दृश्यन्ते;

2. मन्त्रिमण्डलस्य चयनं कुर्वन् पर्यावरणसंरक्षणं प्रति ध्यानं ददातु;

भोजनालयस्य पार्श्वफलकम्

बहवः जनाः मन्यन्ते यत् साइडबोर्ड् व्यर्थं भवति, परन्तु वस्तुतः तेषां अस्तित्वं भोजनस्य अनुभवस्य उन्नयनार्थं भोजनस्य वातावरणस्य परिचालने च अतीव सहायकं भवति

यदि भवतः गृहे पर्याप्तं स्थानं अस्ति तर्हि अपि अन्येषां मन्त्रिमण्डलानां इव "उद्घाट्यः" भवितुं सर्वोत्तमम् अस्ति सामान्यतया अप्रयुक्तानि वस्तूनि संग्रहीतुं निम्नभागे योजिताः भवन्ति । यदि भवतः गृहं तुल्यकालिकरूपेण लघु अस्ति तर्हि भवान् साइडबोर्ड + कार्डधारकस्य डिजाइनस्य उपयोगं कृत्वा कार्डधारकं मन्त्रिमण्डले निवेशयितुं शक्नोति, यत् सौन्दर्यशास्त्रं व्यावहारिकतां च गृह्णीयात्



संस्थापनस्य युक्तयः : १.

1. यदि भवान् प्रकाशपट्टिकां स्थापयितुं योजनां करोति तर्हि सॉकेटं आरक्षितुं स्मर्यताम्;

2. काउण्टरटॉपस्य लम्बता 90cm इत्यस्य परितः भवितुमर्हति दीर्घकालीननिर्गमनस्य कारणेन विकृतिं न भवेत् इति प्लेट् मोटयितुं अनुशंसितम्;

उपरि उल्लिखितानां पञ्चानां मन्त्रिमण्डलानां अतिरिक्तं अन्ये यथा टीवी-मन्त्रिमण्डलानि, पुस्तकालयाः इत्यादयः आवश्यकाः न सन्ति, भवन्तः स्वतन्त्रतया स्वस्य आवश्यकतानुसारं तान् स्थापयितुं चयनं कर्तुं शक्नुवन्ति तथा च अन्धरूपेण अलमारियानां समूहं स्थापयितुं शक्नुवन्ति अन्तः गच्छन् भवन्तः पश्यन्ति यत् बहु स्थानं अपव्ययितम् अस्ति।

अद्यतनविमर्शः - लेखे उल्लिखितानां पञ्चानां मन्त्रिमण्डलानां अतिरिक्तं भवतः गृहे अन्ये के के भण्डारणमन्त्रिमण्डलस्य अत्यन्तं उपयोगः भवति ?