समाचारं

एकस्य परिवारस्य नूतनं गृहं वायरल् अभवत्! यतः ताई जनान् द्रष्टुं आकर्षयितुं वस्तूनि व्यवस्थापयितुं जानाति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मया एकं गृहं आविष्कृतम् यत् अतिशयेन अलङ्कारस्य कारणेन अन्तर्जालस्य प्रसिद्धम् अभवत् तत् द्रष्टुं बहवः नेटिजनाः आकर्षितवन्तः अपि च उत्तमाः टिप्पण्याः अपि दत्ताः! उष्णता गुणवत्ता च, एतादृशं गृहं कस्य न रोचते~

यदा अहं प्रथमवारं एतत् वासगृहं पश्यामि तदा अहं वास्तवमेव स्वस्थः भविष्यामि यद्यपि समग्ररूपेण डिजाइनं बहु विलासपूर्णं नेत्रयोः आकर्षकं च नास्ति तथापि एतत् दर्शयति यत् उष्णं मृदु च भावः हृदयस्पर्शी अस्ति



कठोर अलङ्कारस्य अतिशयेन उत्कृष्टः डिजाइनः नास्ति एतावत् मृदुः स्वाभाविकः च अस्ति!

अपि च, फर्निचरस्य चयनं मुख्यतया काष्ठवर्णे भवति, काष्ठभण्डारणमन्त्रिमण्डलानि तथा काष्ठ + वस्त्रसोफासंयोजनानि सन्ति, ये अतीव उष्णं दृश्यन्ते तथापि, वासगृहं पारम्परिकं कॉफी टेबलतत्त्वं परित्यज्य तत् विन्यस्तं कृत्वा डी-लिविंग रूम डिजाइनं स्वीकुर्वति on एकः बनावटयुक्तः कालीनः अधिकं आरामदायकः दृश्यते!



सोफायाः पार्श्वे भण्डारणमन्त्रिमण्डलम् अस्ति यद्यपि वर्णः मृदुः अस्ति तथापि तस्मिन् वस्तूनि अपि सन्ति, ये अतीव अलङ्कारिकाः सन्ति! तत्सह परिमाणं सम्यक् भवति, येन नेत्रयोः प्रियं भवति । भित्तिस्थं टोटोरो भित्तिघटिका अतीव प्रियं रोचकं च अस्ति, तत्सह, तत् समयं समीचीनतया प्रदर्शयितुं शक्नोति!



टीवी-भित्तिः मूलतः कोऽपि अलङ्कारः नास्ति तथा च मूल-विशालं श्वेत-भित्तिं धारयति एतादृशः रिक्तः डिजाइनः न केवलं एकरसः न अनुभूयते, अपितु जनान् एकं सुरुचिपूर्णं ग्राम्य-भावं च ददाति। ठोसकाष्ठवर्णीयटीवीमन्त्रिमण्डलेन सह युग्मितं भण्डारणमन्त्रिमण्डलं च न केवलं भण्डारणक्षमता वर्धिता भवति, अपितु एतत् अपि दर्शयितुं शक्नोति



भोजनालये काष्ठस्य तत्त्वानां बहु उपयोगः अपि भवति काष्ठस्य भोजनमेजः, साइडबोर्डः च अत्यन्तं स्टाइलिशः दृश्यन्ते, दैनिकभोजनस्य आवश्यकतां च पूरयितुं शक्नुवन्ति! वक्तुं शक्यते यत् वास्तवतः अत्र बहु ​​फर्निचरं नास्ति, अतः समग्रभावना अत्यन्तं आरामदायका अस्ति~ अपि च अतीव स्वच्छं व्यवस्थितं च अस्ति।



तथा च भोजनालये अयं साइडबोर्डः बहुस्तरीयसंरचनायाः डिजाइनं स्वीकुर्वति, यत् न केवलं विविधानि लघुवस्तूनि समायोजयितुं शक्नोति, अपितु एकरसभोजनागारं अपि अलङ्करोति यत् इदं कार्यात्मकं सुन्दरं च भवति! तस्मिन् एव काले भोजनमेजः साइडबोर्डः च एकस्मिन् खण्डे एकीकृतौ स्तः इति वक्तुं शक्यते यत् एतौ समग्रौ स्तः।



बालकनीक्षेत्रे बहुधा वस्तूनि नास्ति यत् इदं मूलतः वासगृहेण सह एकीकृतम् अस्ति, तत् अतीव विशालं उज्ज्वलं च दृश्यते, प्रकाशस्य स्तरः च बहु अधिकः अस्ति! अपि च, बालकनी गोजपर्देन सह डिजाइनं कृतम् अस्ति, येन प्रकाशः न गच्छति, इदं सुरुचिपूर्णं रहस्यमयं च दृश्यते, अतीव उपयोगी च अस्ति!



अयं क्षेत्रः लघुः कॉफी-दुकानः इति वक्तुं शक्यते अत्र न केवलं व्यावसायिकं कॉफी-यन्त्रम् अस्ति, अपितु समीपे बहु-जाल-कप-भण्डारण-रेकः अपि अस्ति । दीर्घकालं यावत् कॉफीकपस्य उपयोगेन सह तुलने, एतेन जनानां मनसि बहु उत्तमं भावः भविष्यति ~ अपि च एतत् कॉफीपानं अधिकं मजेयम् अपि करोति!



शय्यागृहं अपि तुल्यकालिकरूपेण सरलं उष्णं च भवति, विशेषतः ठोसकाष्ठशय्यायाः पार्श्वे युग्मितं ठोसकाष्ठशय्या, यत् तत्सहकालं फॉर्मेल्डीहाइड् इत्यादीनां हानिकारकपदार्थानाम् उत्पादनं अपि न्यूनीकर्तुं शक्नोति!



(चित्रं विलोपितम्)