समाचारं

"गेन्शिन् इम्पैक्ट्" इत्यस्मिन् अष्टगुणस्य ईश्वरस्य पुत्रस्य अनवधानं रहस्यं, गोरो इत्यस्य कृते मिस् ज़िना इत्यस्य अनुकूलनं कृतवती, अस्पष्टतायाः प्रबलवातावरणेन सह

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गेन्शिन् इम्पैक्ट् इत्यस्य इनाजुमा-पङ्क्तौ मिस् हिना इति पात्रम् अस्ति , परन्तु एतत् पात्रं पुरुषः अस्ति, सः अद्यापि परिचितः गोरो अस्ति यत् अधिकं महत्त्वपूर्णं यत् एतत् वस्तु पार्श्वे याए कामिको इत्यनेन निर्मितम्, इनाजुमा इत्यस्य द्वितीय-कमाण्डः।



गोरो इत्यस्य पृष्ठकथा ४ इत्यस्मात् एव उक्तं यत् सः याए कामिको इत्यस्य अनुरोधस्य कारणेन उपन्यासं लिखितुं याए हॉलं गतः इति प्रशंसकानां उत्तरं दातुं याए कामिको इत्यनेन जानीतेव अयं स्तम्भः अनामिका कृता, येन पाठकानां दर्शकानां च कल्पना उत्पन्ना .



गोरो विषये याए कामिको इत्यस्य स्वरे सा स्पष्टतया उक्तवती यत् गोरो इत्यस्य पुच्छस्य वर्णः अतीव सुन्दरः अस्ति, परन्तु मम मृदुतरः अस्ति। एतेभ्यः शब्देभ्यः अपि द्रष्टुं शक्यते यत् याए शेन्जी गोरो प्रति अतीव अस्पष्टः अस्ति यदि एतत् एवम् अस्ति तर्हि अद्य अस्माकं असमाधानं रहस्यं उत्पद्यते वा यए शेन्जी गोरो च एकत्र कुत्र सन्ति इति संभावना अस्ति। तयोः विवाहः वा किमपि वा भवति चेदपि?



प्रथमं मया चिन्तितम् यत् एतत् सम्भवम्, परन्तु गोरो याए शेन्जी इत्यस्य प्रति अतीव प्रतिरोधकः इव आसीत्, सः याए शेन्जी इत्यस्मात् अतीव भीतः इव आसीत्, तस्याः उल्लेखमपि न कृतवान् कि याए शेन्जी तस्य उपरि गहनं प्रभावं त्यक्तवान् इव आसीत्, येन गोरो इत्यस्य अस्य पात्रस्य विषये उत्तमं मतं नासीत् अतः, एतेन एतादृशानां विषयाणां श्रृङ्खला प्रेरिता यत् गोरो अस्य याए शेन्जी इत्यस्य प्रति अतीव प्रतिरोधी अभवत्।



द्वितीयं, आमन्त्रणमिशनस्य मध्ये याए शेन्जी इत्यस्य गोरो इत्यनेन सह अपि किञ्चित् सम्पर्कः आसीत्, येन गोरो इत्ययं बहु लज्जितः अभवत्, अतः, इदं प्रतीयते यत् याए कामिको गोरो इत्यनेन विरक्तः नास्ति, परन्तु गोरो याए कामिको इत्यस्य दर्शनात् भीतः इव दृश्यते अस्मात् दृष्ट्या तयोः एकत्र भवितुं सम्भावना तावत् स्पष्टा नास्ति, विशेषतः यतः तेषां द्वयोः परिस्थितियोः अपि निर्धारितं यत् ते It's very difficult to एकत्र भवन्तु।



किं वदसि ? गोरो कः ? सः कैजीद्वीपस्य नेता अस्ति, तथा च याए कामिको एकस्मिन् अर्थे शोगुनेट्-सङ्घस्य द्वितीयः कमानः अस्ति यद्यपि पक्षद्वयं इदानीं शान्तिं रक्षति तथापि आन्तरिकशक्तयः तान् एकत्र भवितुं न अनुमन्यन्ते शृगालः अस्ति तथा च शृगालस्य रूपं तिरस्कृतं करोति, वुलाङ्गः च श्वः अस्ति यदि तौ वास्तवतः एकत्र स्तः तर्हि किं न पूर्णतया संकरः तत् दृश्यं कल्पयितुं अपि न शक्नोति।

भवन्तः मानवत्वेन एतादृशाः न भवितुम् अर्हन्ति, अहं ताभ्यां शान्तं कर्तुम् इच्छामि, सर्वान् मम चेन्सोङ्ग-घटे स्थापयितुम् इच्छामि तत् समस्यायाः समाधानं करिष्यति।