समाचारं

टेस्ला ऑप्टिमस् कृते 'मानवशिक्षकान्' नियोजयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २० अगस्त दिनाङ्के ज्ञापितं यत् टेस्ला इत्यनेन स्वस्य मानवरूपस्य रोबोट् ऑप्टिमस् इत्यस्य प्रशिक्षणार्थं बहुसंख्यया जनान् नियुक्तं कृत्वा मोशन कैप्चर उपकरणं धारयित्वा रोबोट् इत्यस्य अपेक्षितानां गतिनां अनुकरणं क्रियते।एतत् पदं, यत् टेस्ला "दत्तांशसङ्ग्रहकः" इति कथयति, प्रतिघण्टां $४८ (IT House Note: वर्तमानकाले प्रायः ३४४ युआन्) यावत् भुङ्क्ते तथा च कर्मचारिभ्यः प्रतिदिनं ७ घण्टाभ्यः अधिकं यावत् चलितुं आवश्यकं भवति तथा च ३० पाउण्ड् (प्रायः १३.६१) यावत् वहितुं आवश्यकम् अस्ति किलोग्रामं) उपकरणं धारयन्ति तथा च दीर्घकालं यावत् VR हेडसेट् धारयन्ति।


आवेदकानां ५ पाद ७ इञ्च् (लगभग १.७ मीटर्) तः ५ पाद ११ इञ्च् (लगभग १.८ मीटर्) यावत् ऊर्ध्वता भवितुमर्हति यत् ऑप्टिमसस्य अनुमानितस्य ५ पाद ८ इञ्च् (लगभग १.७२ मीटर्) ऊर्ध्वतायाः मेलनं भवति टेस्ला इत्यस्य आधिकारिकं ऑप्टिमस् एक्स् खातेन पूर्वं पदस्य स्वरूपस्य पूर्वावलोकनं कृतम् आसीत् इति बिजनेस इन्साइडर इत्यस्य सूचना अस्ति ।टेस्ला-संस्थायाः विगतवर्षे अस्य पदस्य कृते ५० तः अधिकाः कर्मचारीः नियुक्ताः सन्ति ।

गतिग्रहणं मानवसदृशं गतिं कर्तुं रोबोट्-प्रशिक्षणस्य सामान्यः, व्यय-प्रभावी च उपायः अस्ति, परन्तु टेस्ला प्रथमेषु कम्पनीषु अन्यतमः अस्ति यः एतत् स्केल-रूपेण स्वीकुर्वति यद्यपि केचन भिडियाः ऑनलाइन सन्ति येषु ऑप्टिमस् विविधकार्यं कुर्वन् अस्ति तथापि एनवीडिया रिसर्च इत्यस्य वरिष्ठः सहकर्मी अनिमेश गर्ग् इत्यनेन बिजनेस इन्साइडर् इत्यस्मै उक्तं यत् टेस्ला कारखानेषु कार्यं कर्तुं पूर्णतया सज्जं भवितुं ऑप्टिमस् इत्यस्य कोटिकोटिघण्टानां आँकडानां आवश्यकता भविष्यति इति संभावना वर्तते।

यद्यपि टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन आगामिवर्षे "यथार्थतया उपयोगी" रोबोट्-उत्पादनस्य प्रतिज्ञा कृता तथापि सः स्वयमेव स्वीकृतवान् यत् एतत् मुख्यतया अनुमानम् एव ।