समाचारं

राष्ट्रीयबैडमिण्टनदलस्य नूतनः महिलायुगलसंयोजनः नूतनस्य ओलम्पिकचक्रस्य प्रथमे स्पर्धायां पदार्पणं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य महिलायुगलदलस्य द्वौ युगलौ ओलम्पिकक्रीडायां प्रथमद्वितीयस्थानं प्राप्तवन्तौ । छायाचित्रं सिन्हुआ न्यूज एजेन्सी इत्यस्य सौजन्येन २० अगस्त दिनाङ्के योकोहामा-नगरे षड्दिनानां जापान-बैडमिण्टन-ओपन-क्रीडायाः आरम्भः भविष्यति । इयं स्पर्धा सुपर ७५० स्तरस्य अस्ति । राष्ट्रियबैडमिण्टनदले अधिकांशः ओलम्पिकक्रीडकाः स्पर्धां परिहरितुं चयनं कृतवन्तः, महिलायुगलदलेन तु ओलम्पिकविजेतृणां अन्येषां च क्रीडकानां नूतनं संयोजनं प्रस्तुतम्
अधुना एव ओलम्पिकयात्रा समाप्ताः बहवः प्रसिद्धाः क्रीडकाः अस्मिन् स्पर्धायां भागं न गृहीतवन्तः । गुओयुः महिलानां एकल-मिश्रित-युगल-स्पर्धासु अपि ओलम्पिक-क्रीडकान् न प्रेषितवान् । मिश्रितयुगलानां द्वौ युगलौ ओलम्पिकयोग्यतां त्यक्तवन्तौ युवायुगलौ प्रेषितौ, अन्यः युगलः चेङ्ग ज़िंग्/झाङ्गची आसीत् ।
पुरुषस्य एकलस्य ७ क्रमाङ्कस्य ली शिफेङ्ग्, पुरुषस्य युगलस्य शीर्षबीजस्य लिआङ्ग वेइकेङ्ग/वाङ्ग चाङ्ग च, यः मूलतः पञ्जीकरणं कृतवान्, अन्ततः सममूल्यतः निवृत्तः पुरुषाणां एकल-क्रीडायाः नेतृत्वं शि युकी करोति, यः ओलम्पिक-क्रीडायां शीर्ष-८ मध्ये आसीत्, वेङ्ग-होङ्गयाङ्ग्, लेई-लान्क्सी च अपि क्रीडन्ति । पुरुषयुगलक्रीडायां ओलम्पिकक्रीडायां समूहचरणस्य योग्यतां प्राप्तुं असफलौ लियू युचेन्, ओउ क्सुआन्यी च राष्ट्रियदलस्य समक्षं सेवानिवृत्ति-आवेदनं प्रदत्तवन्तौ स्पर्धायाः । सः जिटिङ्ग्/रेन क्षियाङ्ग्युः ५ क्रमाङ्कस्य बीजरूपेण क्रीडति अन्ये द्वे युग्मौ नवयुवकाः चेन् बोयाङ्ग/लिउ यी तथा च झी हाओनन्/जेङ्ग वेइहान् इति विकल्पः अस्ति ।
अस्मिन् समये महिलायुगलसमूहे त्रयः ओलम्पिकक्रीडकाः भागं गृह्णन्ति -पुराण ली वेनमेई तथा बीज नम्बर 8. सहभागिता , ली यिजिंग / लुओ Xumin और अन्य नई युग्म झांग शुक्सियन / केंग शुलियांग अतिरिक्त। ज्ञातव्यं यत् गुओयुः मूलतः चेन् किङ्ग्चेन्, दिग्गजः झेङ्ग यू च इत्येतयोः नूतनसंयोजनाय पञ्जीकरणं कृतवान्, परन्तु तौ प्रतियोगितायाः निवृत्तौ ।
प्रतिवेदन/प्रतिक्रिया