"सुन्दरं रेलमार्गं अन्वेष्य रेशममार्गे उच्चगतिरेलमार्गे मिलतु" २०२४ "सुन्दरं रेलमार्गं अन्वेष्य रेशममार्गे उच्चगतिरेलमार्गे मिलतु" इति ऑनलाइन प्रचार-अभियानस्य आरम्भः
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमोचन समारोह स्थल
दैनिक गंसु समाचार(नवीन गांसु दैनिक गांसु नेटवर्कस्य संवाददाता गुओ लिन्य्यु) १९ अगस्तस्य प्रातःकाले २०२४ तमे वर्षे "सर्वतोऽपि सुन्दरं रेलमार्गं अन्वेष्टुम्·रेशममार्गस्य उच्चगतिरेलमार्गं मिलतु" इति ऑनलाइनप्रचार-अभियानस्य आरम्भः लान्झौ वेस्ट् लोकोमोटिव् डिपो इत्यत्र अभवत्
अस्य आयोजनस्य आयोजनं केन्द्रीयसाइबरस्पेसकार्याणां ब्यूरो तथा चीनराज्यरेलवेसमूहनिगमस्य पार्टीसमितेः प्रचारविभागेन संयुक्तरूपेण कृतम्, तथा च गंसुप्रान्तीयसमितेः साइबरस्पेस्प्रशासनेन तथा च पार्टीसमितेः प्रचारविभागेन आयोजितम् लान्झौ रेलवे ब्यूरो। अस्मिन् कार्यक्रमे मीडिया-सम्वादकाः, ऑनलाइन-माध्यम-विशेषज्ञाः, अन्तर्जाल-सकारात्मक-ऊर्जा-मेरुदण्डाः, रेल-उद्योग-विशेषज्ञाः, उत्कृष्टाः ऑनलाइन-टिप्पणीकाराः च सहिताः ४० तः अधिकाः जनाः अनुभवात्मकसाक्षात्कारं कर्तुं आमन्त्रिताः आसन्
विमोचन समारोह स्थल
"आविष्कारसमूहः" लान्झोउ, वुवेई, झाङ्गे, जियायुगुआन् इत्यादिषु स्थानेषु "पश्चिमरेलवे भ्रमणम्" ब्राण्ड् रेलयानं गृह्णीयात्, सहस्रवर्षपुरातनस्य हेक्सीगलियारस्य माध्यमेन सर्वं मार्गं गृह्णीयात्, तथा च पश्चिमरेलवे इत्यस्य सजीवस्य अभ्यासस्य प्रशंसा करिष्यति षट् आधुनिकप्रणालीनां निर्माणं त्वरयन्, नीतिसञ्चारः, सुविधासंपर्कः, निर्बाधव्यापारः, वित्तीयसमायोजनं, जन-जन-बन्धनं, पारिस्थितिकीसभ्यता च इत्यत्र सकारात्मका भूमिकां निर्वहति