CCTV News Client इत्यनेन झोउ गुआंगझाओ इत्यस्य स्मरणार्थं लेखः जारीकृतः: राष्ट्रिययोद्धानां पीढी, निर्दोषपुत्रस्य प्रेम
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेपर-रिपोर्टरेण प्रासंगिकविभागेभ्यः ज्ञातं यत् राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वउपाध्यक्षः, चीनीयविज्ञान-अकादमीयाः पूर्वाध्यक्षः, "द्वौ बम्बौ एकः उपग्रहयोग्यपदकं च" विजेता च शिक्षाविदः झोउ गुआंगझाओ इत्यस्य मृत्युः अस्मिन् वर्षे अभवत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के रोगस्य अप्रभाविचिकित्सायाः कारणात् बीजिंग-नगरे ९५ वर्षे मृतः ।
१८ दिनाङ्के अपराह्णे सीसीटीवी-समाचारग्राहकः स्मरणार्थं लेखं प्रकाशितवान् यत् "द्वौ बम्बौ एकः उपग्रहः च" गणराज्यस्य निर्माणमार्गे स्मारकं जातम् अस्मिन् स्मारके झोउ गुआंगझाओ इत्यस्य नाम उज्ज्वलतया प्रकाशते। विगतदशकेषु सः स्वस्य व्यावहारिककर्मभिः मातृभूमिं प्रति स्वस्य मौनप्रेमं प्रकटितवान्, दशसहस्राणि उत्कृष्टैः चीनीयपुत्रपुत्रैः सह मिलित्वा सः न्यूचीनस्य राष्ट्ररक्षाकार्यस्य दृढं आधारं स्थापितवान् गणराज्यस्य भव्ये ऐतिहासिकप्रक्रियायां तस्य गहनं चिह्नं त्यक्तम् । राष्ट्रिययोद्धानां पीढी, सर्वोत्तमः स्मरणः उत्तराधिकारः, सर्वोत्तमः सान्त्वना अग्रे गन्तुं, झोउमहोदयस्य विदां कर्तुं!
लेखः परमाणुबम्बपरीक्षणविस्फोटात् पूर्वं झोउ गुआङ्गझाओ इत्यस्य योगदानस्य विषये केन्द्रितः आसीत् ।
लेखस्य अनुसारं १९६१ तमे वर्षे आरम्भे झोउ गुआङ्गझाओ दक्षिणदिशि गच्छन्त्याः रेलयाने आरुह्य पुनः चीनदेशं प्रति प्रस्थितवान्, यत्र सः परमाणुशस्त्रसंस्थायाः सैद्धान्तिकविभागे कार्यं कृतवान् झोउ गुआङ्गझाओ इत्यस्य आगमनेन परमाणुबम्बविकासस्य मार्गे बाधाः शीघ्रमेव दूरीकृताः, ततः शोधकार्यं त्वरितम् आरब्धम् । एकवर्षात् किञ्चित् अधिके समये १९६२ तमे वर्षे सेप्टेम्बरमासपर्यन्तं परमाणुबम्बस्य सैद्धान्तिकनिर्माणकार्यं सफलतया सम्पन्नम् । चीनस्य प्रथमस्य परमाणुबम्बस्य सैद्धान्तिकनिर्माणयोजनां समर्पयितुं झोउ गुआङ्गझाओ इत्यनेन डेङ्ग जिआक्सियन इत्यस्य सहायता कृता ।
तत्क्षणमेव निर्माणकार्यं आरब्धम्, वर्षद्वयस्य परिश्रमस्य अनन्तरं चीनस्य प्रथमः परमाणुबम्बः लोप् नूर् परमाणुशस्त्रपरीक्षणस्थले आगतः । परमाणुपरीक्षणस्य अन्तिमः क्षणः आगन्तुं प्रवृत्तः आसीत् प्रीमियर झोउ एन्लाई सम्पूर्णपरीक्षायाः असफलता।
किमपि भ्रष्टं न भवति इति सुनिश्चित्य झोउ गुआंगझाओ इत्यनेन भौतिकशास्त्रज्ञः हुआङ्ग ज़ुकिया, गणितज्ञः किन् युआन्क्सुन च सहायकरूपेण नियुक्ताः, तत्क्षणमेव समयस्य विरुद्धं अस्मिन् दौडस्य मध्ये झोउ गुआंगझाओ इत्यनेन अकालं प्रज्वलनस्य समस्यायाः समाधानार्थं विशालदत्तांशतः कोकूनानि छिलितानि मापदण्डाः समीचीनतया परीक्षिताः, अविरामगणनायाः सम्पूर्णदिवसस्य अनन्तरं असफलतायाः दरः सहस्रभागात् न्यूनः इति निष्कर्षः अन्ततः प्रधानमन्त्री झोउ एन्लाइ इत्यस्मै समर्पितः
झोउ गुआङ्गझाओ इत्यनेन दत्तं अन्तिमपरिणामं श्रुत्वा प्रीमियर झोउ अन्ततः स्वस्य लम्बमानं हृदयं त्यक्तवान् । १९६४ तमे वर्षे अक्टोबर्-मासस्य १६ दिनाङ्के अपराह्णे ३ वादने यदा मरुभूमिषु गभीरं प्रज्वलितः मशरूममेघः उत्थितः तदा लोप् नूर् इत्यस्य उपरि आकाशात् शीघ्रमेव विशालः गर्जनः आगतः, येन विश्वं स्तब्धं जातम्
अस्मिन् ऐतिहासिकक्षणे जनाः न जानन्ति स्यात् यत् चीनस्य प्रथमस्य परमाणुबम्बस्य सिद्धान्तस्य शोधप्रक्रियायां परीक्षणविस्फोटात् पूर्वं महत्त्वपूर्णक्षणे झोउ गुआङ्गझाओ, यः केवलं ३० वर्षीयः आसीत्, अनेके वैज्ञानिकाः च... चीनस्य परमाणुशस्त्राणां सफलविकासः सः अमरं योगदानं दत्तवान् ।
१९९९ तमे वर्षे सितम्बरमासस्य १८ दिनाङ्के तदा ७० वर्षीयः झोउ गुआङ्गझाओ चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या, राज्यपरिषदः, केन्द्रीयसैन्यआयोगेन च २२ जनानां सह मिलित्वा "द्वौ बम्बौ एकः उपग्रहः च पुण्यसेवापदकं" प्राप्तवान् वैज्ञानिकानां कृते परमाणुशस्त्रसंशोधनस्य उत्कृष्टयोगदानस्य कृते।
द पेपर रिपोर्टर युए हुआइराङ्ग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)