समाचारं

मया एकां स्त्रियं स्वस्य अलङ्कृतं गृहं दर्शयन्ती अवाप्तवती सा उच्चस्तरीयः व्यक्तिः इति मन्यते केवलं वासगृहं सहस्राणि जनान् तस्याः अनुकरणाय आकर्षितवान्।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मया एकस्य परिवारस्य नूतनं गृहं आविष्कृतम्, तत्र प्रवेशमात्रेण गृहे दृश्यमानेन अहं स्तब्धः अभवम्! सम्पूर्णं गृहं रसपूर्वकं अलङ्कृतम् अस्ति, विशेषतः कॉफी टेबलं यत् अतीव नेत्रयोः आकर्षकम् अस्ति!

वासगृहक्षेत्रस्य डिजाइनः, कठिनसाजसज्जायाः दृष्ट्या, सत्यं वक्तुं शक्यते यत्, यद्यपि अतीव विलासपूर्णं नास्ति तथापि अतीव व्यक्तिगतं भवति! टीवी पृष्ठभूमिभित्तिः एकं बहिः उदग्रं डिजाइनं स्वीकुर्वति, पृष्ठभूमिफलकं च प्रत्यक्षतया आच्छादितं भवति, सरलस्य श्वेतस्य लेटेक्स-रङ्गस्य एकरसतां नीरसतां च परिहरति! तस्मिन् एव काले टीवी-मन्त्रिमण्डलस्य डिजाइनं आधार-मन्त्रिमण्डलस्य डिजाइनं स्वीकरोति तथा च टीवी-पृष्ठभूमि-भित्ति-अधः प्रत्यक्षतया स्थापितं भवति ।



परन्तु सर्वाधिकं दृष्टिगोचरं वस्तु अस्ति यत् वासगृहस्य मध्ये स्थितं कॉफी टेबल तत्त्वं पारम्परिककाष्ठस्य वा काचस्य वा कॉफी टेबलस्य इव नास्ति, अपितु संगमरवरस्य बनावटस्य डिजाइनस्य उपयोगं करोति। तदतिरिक्तं कॉफी टेबलस्य पादौ बहु पारम्परिकाः न सन्ति, परन्तु गोलचक्रस्य डिजाइनं स्वीकुर्वन्ति समग्ररूपं कार इव अस्ति, यत् अतीव अद्वितीयम् अस्ति!



तस्मिन् एव काले टीवी-पृष्ठभूमि-भित्तिस्य एकस्मिन् पार्श्वे भित्तिः अपि संगमरवर-बनावटेन निर्मितः इति न कठिनं, परन्तु यदि भवान् सम्यक् पश्यति तर्हि भवान् तादृशेन आकृष्टः भविष्यति texture ~ विशेषतः प्रकाशस्य अधः , तत् अद्वितीयं लालित्यस्य भावः अधिकतया दर्शयितुं शक्नोति।



वस्तुतः वासगृहस्य बालकनीयाश्च मध्ये स्लाइडिंग् द्वारम् इव विभाजनं नास्ति ते मूलतः एकस्मिन् एव स्थाने सन्ति दृग्गततया वासगृहं अधिकं विशालं उज्ज्वलं च दृश्यते।

विशेषतः बालकनी तलतः छतपर्यन्तं विशालेन काचस्य खिडकेन सह डिजाइनं कृतम् अस्ति, यया उज्ज्वलप्रकाशः, उज्ज्वलदृश्यं च प्राप्यते! तत्सह, बालकनी पारम्परिकशोषणकार्यस्य उपयोगं निरन्तरं न करोति, अपितु प्रत्यक्षतया अवकाशक्षेत्ररूपेण डिजाइनं कृतम् अस्ति!



यद्यपि बालकनी, वासगृहं च रात्रौ अधिकं वायुमण्डलीयं भवति, दिवा, यद्यपि वातावरणं न्यूनं भवति तथापि उष्णता बहु अधिका भवति ~ मन्दप्रकाशः तया सह बिन्दुयुक्तः अस्ति, तथा च मृदुवर्णीयं फर्निचरेन सह युग्मितं भवति, यत् करोति तत् अधिकं विशिष्टं दृश्यते। विशेषतः उज्ज्वलाः रोचकाः च अवकाशकुर्सी अतीव रोचकाः सन्ति तथा च भवतः गृहस्य अलङ्कारार्थं महान् भवन्ति~



भोजनकक्षस्य वासगृहस्य च मध्ये क्षेत्रे भित्तिसज्जा अतीव बनावटयुक्ता अस्ति संगमरमरस्य बनावटयुक्ता भित्तिः हरितप्रकाशं विसर्जयन्तः अलमारियाभिः सह युग्मिता अस्ति। अलङ्कारचित्रमपि अस्ति, यत् अतीव सार्थकं दृश्यते~



भोजनालयक्षेत्रम् अपि अतीव सुन्दरं सज्जितम् अस्ति ~ पतले संगमरवरबनावटयुक्ते भोजनमेजस्य एव फैशनस्य प्रबलः भावः अस्ति! तत्सह, पारम्परिकभोजनमेजस्य विशालता एकरसता च अत्र नास्ति, तथा च परितः वातावरणस्य कृते अत्यन्तं उपयुक्तम् अस्ति! उपरि उत्तमं रात्रिभोजनस्य थालीं स्थापयित्वा द्वौ मोमबत्ती प्रज्वालयन्तु, रोमान्टिकं मोमबत्तीप्रकाशेन रात्रिभोजनस्य आनन्दं च लभन्तु~



शय्यागृहस्य अलङ्कारः अपि अतीव रसपूर्णः अस्ति यद्यपि एतत् आडम्बरपूर्णशैली नास्ति तथापि सर्वेषु पक्षेषु प्रदर्शितविवरणात् उच्चस्तरीयाः धूसराः भित्तिपटलाः परिवेशप्रकाशाः च अतीव उच्चस्तरीयाः दृश्यन्ते। तस्मिन् एव काले कृष्णवर्णीयः विशालः शय्या शान्तः सुरुचिपूर्णः च अस्ति, येन सः अधिकं स्टाइलिशः भवति!



(चित्रं विलोपितम्)