समाचारं

मतदानेन ज्ञायते यत् ली जे-म्युङ्गः पुनः दलनेतारूपेण निर्वाचितः भवति तथा च दक्षिणकोरियादेशस्य विपक्षदलः समर्थने अग्रणी अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[शङ्घाई-कोरिया-प्रायद्वीप-अनुसन्धान-सङ्घस्य उपाध्यक्षः, शाङ्घाई-अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्र-विश्वविद्यालयस्य कोरिया-प्रायद्वीप-अनुसन्धान-केन्द्रस्य निदेशकः च झान् डेबिन् चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् ली-जैमिंग्-इत्यनेन स्वयमेव पूर्वमेव बोधितं यत् यदि एतत् भवति तर्हि सः राजीनामा न दास्यति इति न तु निर्वाचनस्य कृते . अपि च डेमोक्रेटिकपक्षस्य दलसंविधाने दलनेतारं पुनः निर्वाचितं कर्तुं न शक्यते इति न निर्धारितम् अस्ति ।" ] .

[२०२३ तमस्य वर्षस्य अगस्तमासात् सितम्बरमासपर्यन्तं ली जे-म्युङ्ग् राष्ट्रपतिः यिन ज़ियुए इत्यस्य नीतीनां विरोधार्थं २४ दिवसीयं अनशनं कृतवान् । ] .

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियादेशस्य बृहत्तमः विपक्षी डेमोक्रेटिक पार्टी १८ दिनाङ्के राष्ट्रियकाङ्ग्रेसं कृत्वा ली जे-म्युङ्ग् इत्यस्य नूतनपक्षस्य नेतारं निर्वाचितवान्। फलतः ली जैमिङ्ग् इत्ययं दलस्य द्वितीयः नेता अभवत् यः सफलतया पुनः निर्वाचितः अभवत् ।

ली जे-म्युङ्ग् २०२२ तः डेमोक्रेटिक-पक्षस्य नेतारूपेण कार्यं करिष्यति । दलस्य नियमानाम् कारणात् दलस्य नेतृत्वस्य अभ्यर्थिनः दलस्य अन्तः नेतृत्वपदं न धारयितुं शक्नुवन्ति।

अस्मिन् वर्तमानकाले डेमोक्रेटिकपक्षस्य नेता निर्वाचने ५९ वर्षीयः ली जे-म्युङ्गः सर्वेषु १७ प्राथमिकनिर्वाचनेषु विजयं प्राप्तवान् । विभिन्नस्थानेषु प्राथमिकनिर्वाचनानां, मतनिर्वाचनानां, ऑनलाइनसर्वक्षणस्य च परिणामानुसारं सः कुलम् ८५.४% मतं प्राप्तवान्, यत् दलस्य पूर्वनेतृषु सर्वाधिकमतदरः अस्ति मुख्यप्रतिद्वन्द्वी किम दू-ग्वान् १२.१२% मतं प्राप्तवान् ।

ली जे-म्युङ्ग् निर्वाचने विजयं प्राप्त्वा सः राष्ट्रपतिः यिन ज़ियुए इत्यनेन सह मिलित्वा अत्यन्तं तात्कालिकजनजीविकायाः ​​विषयेषु चर्चां कर्तुं आशां प्रकटितवान्। सः सत्ताधारी राष्ट्रियशक्तिदलस्य नेतारं हान डोङ्ग-हून इत्यनेन सह पृथक् संवादस्य प्रस्तावम् अपि प्रस्तावितवान् ।