2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[कास्टेज् एकः सुप्रसिद्धः सिविलसेवकः अस्ति यः कस्यापि गुटस्य सह सम्बद्धः नास्ति सः पेरिस्-नगरस्य बजटस्य वित्तस्य च प्रभारी अस्ति तदतिरिक्तं सः मैक्रों द्वारा प्रचारितस्य सेवानिवृत्तिव्यवस्थासुधारविधेयकस्य विरोधं सार्वजनिकरूपेण प्रकटितवान् अस्ति अनेकवारं अधिकानि लोकसेवानिधिकरणस्य आह्वानं च कृतवती, सा अद्यावधि आधिकारिकरूपेण नामाङ्किता एकमात्रा फ्रांसदेशस्य प्रधानमन्त्री उम्मीदवारा अपि अस्ति । ] .
[जुलाईमासे आयोजिते राष्ट्रियसभानिर्वाचने द्वितीयचरणस्य मतदानस्य वामपक्षीयगठबन्धनः "नवलोकमोर्चा" तस्य मित्रराष्ट्रैः च राष्ट्रियसभायां १८७ आसनैः सापेक्षिकबहुमतं प्राप्तम् ] .
२०२४ तमे वर्षे फ्रान्सदेशस्य पेरिस्-नगरे ओलम्पिकक्रीडायाः अनन्तरं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन अवश्यमेव विकल्पः करणीयः यत् फ्रांसदेशस्य अग्रिमः प्रधानमन्त्री कः भविष्यति ?
फ्रांसदेशस्य आधिकारिककार्यक्रमे ज्ञायते यत् निर्वाचनानन्तरं सर्वकारस्य निर्माणस्य दृष्ट्या मैक्रोन् शुक्रवासरे (२३ दिनाङ्के) विभिन्नराजनैतिकदलानां नेतारं आहूय परामर्शस्य श्रृङ्खलां करिष्यति।
पूर्वं मैक्रोन् पेरिस् ओलम्पिकस्य अनन्तरं नूतनं प्रधानमन्त्री नियुक्तं करिष्यामि इति उक्तवान् आसीत् तथा च संसदे विभक्तदलानां प्रथमं व्यापकसङ्घटनस्य निर्माणार्थं एकीभवितव्यम् इति च बोधितम् आसीत्
मैक्रों राष्ट्रपतिकार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत्, "विधायिकनिर्वाचने फ्रांसदेशस्य जनाः परिवर्तनस्य इच्छां व्यापकसहमतिं च प्रकटितवन्तः। उत्तरदायित्वस्य भावनायां सर्वेषां राजनैतिकनेतृणां एतस्य इच्छायाः साकारीकरणाय कार्यं कर्तव्यम् एतासां वार्तानां अनुसरणं नूतनः प्रधानमन्त्री करिष्यति स्म ।
चीन बिजनेस न्यूज इत्यस्य अपूर्णसंकलनस्य अनुसारं त्रयः सर्वाधिकं लोकप्रियाः प्रधानमन्त्रिणः वामपक्षीयगठबन्धनस्य उम्मीदवारः बर्नार्ड काजेनेव्, पूर्वसमाजवादी, केन्द्रदक्षिणगठबन्धनस्य रूढिवादी उम्मीदवारः च सन्ति