समाचारं

वित्तमन्त्रालयः घातं न वर्धयित्वा "नवीनं ऋणं ग्रहीतुं पुरातनं च परिशोधयितुं" ४०० अरब विशेषकोषबन्धनानि निर्गमिष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अस्मिन् समये निर्गतस्य ४०० अरब युआन् विशेषकोषबन्धनस्य प्रथमः भागः १० वर्षीयः नियतदरेण व्याजधारकः बन्धकः अस्ति यस्य मुद्रामूल्यं ३०० अरब युआन् अस्ति द्वितीयः चरणः १५ वर्षीयः नियतदरेण व्याजधारकः बन्धकः अस्ति यस्य मुद्रामूल्यं १०० अरब युआन् अस्ति । ] .

वित्तमन्त्रालयेन पुनः पूर्वं समाप्तविशेषसरकारीबन्धकानां लक्षितनवीकरणकार्यक्रमः स्वीकृतः ।

१९ अगस्तदिनाङ्के वित्तमन्त्रालयस्य जालपुटे “२०२४ तमे वर्षे नवीकरणस्य कारणेन विशेषकोषागारबन्धनानां (प्रथमखण्डः द्वितीयखण्डः च) निर्गमनसम्बद्धविषयेषु सूचना” (अतः परं “सूचना” इति उच्यते) प्रकाशिता 29 अगस्तदिनाङ्के निर्गतं भविष्यति कुलम् 400 अरब युआन् विशेषकोषबाण्ड् सम्बन्धितबैङ्केभ्यः निर्गतं भविष्यति चीनस्य जनबैङ्कः प्रासंगिकबैङ्कानां कृते मुक्तबाजारसञ्चालनं करिष्यति।

विशेषकोषबाण्ड्-मध्ये ४०० अरब-युआन्-रूप्यकाणि अस्मिन् वर्षे निर्गन्तुं योजनाकृतेषु अतिदीर्घकालीनविशेषकोषबाण्ड्-मध्ये १ खरब-युआन्-रूप्यकात् भिन्नम् अस्ति

वित्तमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः व्याख्यातवान् यत् २००७ तमे वर्षे राज्यपरिषदः सहमतिः राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः अनुमोदनेन वित्तमन्त्रालयेन स्रोतरूपेण १.५५ खरब युआन् विशेषकोषबन्धनानि निर्गताः चीननिवेशनिगमस्य कृते पूंजीयाः। कार्यकालाः मुख्यतया १० वर्षाणि १५ वर्षाणि च सन्ति, २०१७ तः आरभ्य क्रमेण समाप्ताः भविष्यन्ति । यदा उपर्युक्ताः केचन विशेषकोषबन्धाः २०१७, २०२२ च वर्षेषु परिपक्वाः भविष्यन्ति तदा वित्तमन्त्रालयः तान् प्रतिदातुं सम्बन्धितबैङ्केभ्यः विशेषकोषबन्धनानि निर्गच्छति।

तेषु वित्तमन्त्रालयेन पूर्वं देयमूलधनस्य परिशोधनार्थं २०१७ तमे वर्षे कुलम् ६९६.४ अरब युआन् विशेषकोषबाण्ड् निर्गतम् । तेषु तस्मिन् वर्षे अगस्तमासस्य २९ दिनाङ्के निर्गतस्य २०१७ तमस्य वर्षस्य विशेषकोषबन्धकानां (प्रथमचरणस्य) मुद्रामूल्यं ४०० अरब युआन् आसीत्, यस्य अवधिः ७ वर्षाणि आसीत्, अस्मिन् वर्षे अगस्तमासस्य अन्ते समाप्तः