बीजिंग उपभोक्तृसङ्घः नूतनस्य खाद्यसुरक्षानिरीक्षणस्य परिणामं घोषितवान्, यत्र "कृष्णसूचौ" २७ खानपानब्राण्ड्-समूहाः सन्ति ।
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टरः वाङ्ग पिंग) १९ अगस्त दिनाङ्के बीजिंग उपभोक्तृसङ्घस्य वीचैट् सार्वजनिकलेखेन नवीनतमस्य खाद्यसुरक्षानिरीक्षणस्य परिणामाः घोषिताः। अगस्तमासस्य प्रथमदिनात् अगस्तमासस्य १५ दिनाङ्कपर्यन्तं निरीक्षणकाले २७ भोजनालयानाम् खाद्यसुरक्षासमस्याः ज्ञाताः।
अगस्तमासस्य प्रथमदिनात् अगस्तमासस्य १५ दिनाङ्कपर्यन्तं २७ खानपानब्राण्ड्-संस्थाः "कृष्णसूचौ" आसन् । बीजिंग उपभोक्तृसङ्घस्य WeChat आधिकारिक खातेः स्क्रीनशॉट्
२०२४ तमे वर्षे नगरपालिका-जिल्ला-बाजार-निरीक्षण-ब्यूरो-संस्थाः श्रृङ्खला-रेस्टोरन्ट्, "इण्टरनेट्-सेलिब्रिटी"-रेस्टोरन्ट्, खाद्य-नगरादिषु भोजन-कम्पनीषु नगरे सर्वत्र खाद्य-सुरक्षा-निरीक्षणं निरन्तरं करिष्यन्ति नगरपालिका-जिल्ला-बाजार-निरीक्षण-ब्यूरो-द्वारा जारीकृतानां खाद्य-सुरक्षा-विषय-रिपोर्ट्-आधारितं नगर-उपभोक्तृ-सङ्घः नियमितरूपेण खाद्य-सुरक्षा-विषयेषु भोजन-कम्पनीनां सूचीं सारांशं कृत्वा संकलयति, तत्क्षणमेव च जनसामान्यं प्रति घोषयति
२०२४ तमस्य वर्षस्य जनवरीमासादारभ्य कुलम् १३६ खानपानब्राण्ड्-संस्थानां भण्डारेषु खाद्यसुरक्षासमस्याः सन्ति । तेषु भगिनी क्षियाओगु इत्यस्य सूचीयां ७ भण्डाराः सन्ति, याङ्ग गुओफु मलाटाङ्ग इत्यस्य सूचीयां ६ भण्डाराः सन्ति, तथा च वालेस् तथा टीचर तियान ब्रेज्ड् पोर्क इत्यस्य ५-५ भण्डाराः सन्ति ।
सम्पादक वांग लिन
प्रूफरीडर लियू बाओकिंग